मयूरेश्वरस्तोत्रम्
(गणेशपुराणांतर्गतं)
परब्रह्मरूपं चिदानन्दरूपं
परेशं सुरेशं गुणाब्धिं
गुणेशम् ।
गुणेशम् ।
गुणातीतमीशं मयूरेशवन्द्यं
गणॆशं नताः स्मो नताः
स्मो नताः स्मः ॥ १ ॥
स्मो नताः स्मः ॥ १ ॥
जगद्वन्द्यमेकं पराकारमेकं
गुणानां परं कारणं
निर्विकल्पम् ।
निर्विकल्पम् ।
जगत्पालकं हारकं तारकं
तं
तं
मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ २ ॥
स्मो नताः स्मः ॥ २ ॥
महादेवसूनुं महादैत्यनाशं
महापूरुषं सर्वदा विघ्ननाशम्
।
।
सदा भक्तपोषं परं ज्ञानकोशं
मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ३ ॥
स्मो नताः स्मः ॥ ३ ॥
अनादिं गुणादिं सुरादिं
शिवायाः
शिवायाः
महातोषदं सर्वदा सर्ववन्द्यम्
।
।
सुरार्यन्तकं भुक्तिमुक्तिप्रदं
तं
तं
मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ४ ॥
स्मो नताः स्मः ॥ ४ ॥
परं मायिनं मायिनामप्यगम्यं
मुनिध्येयमाकाशकल्पं
जनेशम् ।
जनेशम् ।
असंख्यावतारं निजाज्ञाननाशं
मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ५ ॥
स्मो नताः स्मः ॥ ५ ॥
अनेकक्रियाकारकं श्रुत्यगम्यं
त्रयीबोधितानेककर्मादिबीजम्
।
।
क्रियासिद्धिहेतुं
सुरेन्द्रादिसेव्यं
सुरेन्द्रादिसेव्यं
मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ६ ॥
स्मो नताः स्मः ॥ ६ ॥
महाकालरूपं निमेषादिरूपं
कलाकल्परूपं सदागम्यरूपम्
।
।
जनज्ञानहेतुं नृणां
सिद्धिदं तं
सिद्धिदं तं
मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ७ ॥
स्मो नताः स्मः ॥ ७ ॥
महेशादिदेवैः सदा ध्येयपादं
सदा रक्षकं तत्पदानां
हतारिम् ।
हतारिम् ।
मुदा कामरूपं कृपावारिधिं
तं
तं
मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ८ ॥
स्मो नताः स्मः ॥ ८ ॥
य इदं पठति स्तोत्रं
स कामान् लभतेऽखिलान् ।
स कामान् लभतेऽखिलान् ।
सर्वत्र जयमाप्नोति
मानवायुः श्रियं पराम् ॥ ९ ॥
मानवायुः श्रियं पराम् ॥ ९ ॥
पुत्रवान् धनसंपन्नो
वश्यतामखिलं नयेत् ।
वश्यतामखिलं नयेत् ।
सहस्रावर्तनात् कारागृहस्थं
मोचयेज्जनम् ॥ १० ॥
मोचयेज्जनम् ॥ १० ॥
***
You must log in to post a comment.