आयुष्यसूक्तम्
यो ब्रह्मा ब्रह्मण उज्जहार प्राणैः शिरः कृत्तिवासाः पिनाकी ।
ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन ॥१॥
विभ्राजमानः सरिरस्यमध्याद्रोचमानो घर्मरुचिर्य आगात् ।
स मृत्युपाशानपनुद्य घोरानिहायुषेणो घृतमत्तु देवः ॥२॥
ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात् पुरुरूपं जयन्तम् ।
सुवर्णरंभग्रहमर्कमर्च्यं तमायुषे वर्धयामो घृतेन ॥३॥
श्रियं लक्ष्मीमौबलामंबिकां गां षष्टीं च यामिन्द्रसेनेत्युदाहुः ।
तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे तर्पयामो घृतेन ॥४॥
दाक्षायण्यः सर्वयोन्यः स योन्यः सहस्रशो विश्वरूपा विरूपाः ।
ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्ताम् ॥५॥
दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथ्नन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजां रीरिषो मोत वीरान् ॥६॥
एकः पुरस्तात् य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनं सांपराये स नो हविर्घृतमिहायुषेत्तु देवः ॥७॥
वसून् रुद्रानादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वांश्च पितॄंश्च विश्वान् ।
भृगून् सर्पांश्चाङ्गिरसोऽथ सर्वान् घृतं हुत्वा स्वायुष्या महयाम शश्वत् ॥८॥
विष्णो त्वं नो अन्तमश्शर्मयच्छसहन्त्य ।
प्रतेधारा मधुश्च्युत उथ्सं दुह्रते अक्षितम्॥९॥
ऊँ शान्तिः शान्तिः शान्तिः
Anybody have an English literal translation of this ?
I've looked everywhere …
yo brahmā brahmaṇa ujjahāra prāṇaiḥ śiraḥ kṛttivāsāḥ pinākī| īśāno devaḥ sa na āyurdadhātu tasmai juhomi haviṣā ghṛtena ||1||
vibhrājamānaḥ sarirasyamadhyādrocamāno gharmarucirya āgāt| sa mṛtyupāśānapanudya ghorānihāyuṣeṇo ghṛtamattu devaḥ ||2||
brahmajyotirbrahmapatnīṣu garbhaṁ yamādadhāt pururūpaṁ jayantam| suvarṇaraṁbhagrahamarkamarcyaṁ tamāyuṣe vardhayāmo ghṛtena ||3||
śriyaṁ lakṣmīmaubalāmaṁbikāṁ gāṁ ṣaṣṭīṁ ca yāmindrasenetyudāhuḥ| tāṁ vidyāṁ brahmayoniṁ sarūpāmihāyuṣe tarpayāmo ghṛtena ||4||
dākṣāyaṇyaḥ sarvayonyaḥ sa yonyaḥ sahasraśo viśvarūpā virūpāḥ | sasūnavaḥ sapatayaḥ sayūthyā āyuṣeṇo ghṛtamidaṁ juṣantām ||5||
divyā gaṇā bahurūpāḥ purāṇā āyuśchido naḥ pramathnantu vīrān| tebhyo juhomi bahudhā ghṛtena mā naḥ prajāṁ rīriṣo mota vīrān||6||
ekaḥ purastāt ya idaṁ babhūva yato babhūva bhuvanasya gopāḥ| yamapyeti bhuvanaṁ sāṁparāye sa no havirghṛtamihāyuṣettu devaḥ ||7||
vasūn rudrānādityān maruto'tha sādhyān ṛbhūn yakṣān gandharvāṁśca pitṝṁśca viśvān| bhṛgūn sarpāṁścāṅgiraso'tha sarvān ghṛtaṁ hutvā svāyuṣyā mahayāma śaśvat||8||
viṣṇo tvaṁ no antamaśśarmayacchasahantya | pratedhārā madhuścyuta uthsaṁ duhrate akṣitam||
oum śāntiḥ śāntiḥ śāntiḥ
Meaning of this slokam in English / Tamil ? Can anyone help ?
anyone has the english translation
where can I get pdf for this
Can I have AYURDEVI STOTRAM IN SANSKRIT LIBI?KINDLY SEND IT TO MY EMAIL ID "librawalla@yahoo.co.uk"I SHALL BE HIGHLY GRATEFUL FOR YOUR ASSISTANCE
REGARDS, V.RADHAKRISHNAN,SYDNEY
Please use the link below for accessing AyurDevi stotra in Sanskrit lipi
http://prramamurthy1931.blogspot.in/2014/04/ayur-devi-stotram.html
Nirvana Dasakam By Adi Sankara Bhagawatpada
kindly provide the slokam in sanskrit libi.
regards.
please use the following links:
http://prramamurthy1931.blogspot.in/2011/07/ayushya-suktam.html
http://prramamurthy1931.blogspot.com/2011/10/nirvanashatkam.html
THANK YOU VERY MUCH FOR YOUR PROMPT REPLIES.
A GOOD SERVICE BY YOU,SIR. May you live long and pursue this noble service !.
May the Almighty bless you accordingly.!! , Regards
Radha
THANK YOU VERY MUCH FOR YOUR PROMPT REPLIES.
A GOOD SERVICE BY YOU,SIR. May you live long and pursue this noble service !.
May the Almighty bless you accordingly.!! , Regards
Radha
dear sir,
Namaste.May I know whether your goodself is related to Sri. PR Ramachander who has translated many sanskrit works ,slokams etc. in English.
Regards.,Radha
We both live in different parts of Bangalore doing different types of work. I have great admiration to Sri Ramamurthy and my pranams to him.
Except both of are old people living in Bangalore , we are not related , But I have very great admiration to work of Sri Ramamurthy..My humble pranams to hm
Sri Ramamurthy..namaste..I'm based in Hyderabad..I would be much obliged if you could please share with me the Ayusha Suktham in Telugu script so that my pandit here can read it..your help would mean a lot to me
Please, use Master Index of Posts. See the top to page for link. Read the whole article.