ROGAHARA SHRI GURUVATAPURADHIPA ASHTAKAM

रोगहर श्रीगुरुवातपुराधिपाष्टकम्
गुरुपुरमन्दिर गोकुलसुन्दर गोपपुरन्दर गोपतनो
गुणगणसागर भक्तशिवंकर कौस्तुभकन्धर केलितनो।
गणपतिहोमजधूमसुवासितगव्यपयोर्पणतुष्टमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥१॥
मुरहर माधव मङ्गलसंभव मान्यसुवैभव रम्यतनो
मधुरिपुसूदन मातृसुपूजन मंगलवादन मोदमते ।
मधुमयभाषण चोद्धववन्दन तातसुपूजन तृप्तमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥२॥
प्रतिदिनमादरपूर्वदिनार्चितमाल्यविसर्जनदत्ततनो
प्रतिदिनमर्पिततैलसुषेवणनाशितदुस्सहरोगरिपो।
प्रतिदिनमद्भुतचन्दनचर्चित चंपककल्पितमाल्यतते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥३॥
करिवरकल्पितकञ्जसुमोत्तम कम्रकरांबुज लोकगुरो
भयततिमोचक भाग्यविधायक पुण्यसुपूरक मुग्धतनो।
शिवजलमज्जनदर्शनवन्दनकीर्तनसंस्तुतभक्ततते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥४॥
करजितपंकज कोटिरविप्रभ  कोमलकल्पितवेष हरे
रविशतसन्निभ रत्नविनिर्मितरम्यकिरीट मनोज्ञ हरे
मुनिवर मुद्गलवंशसुरक्षण दीक्षित रक्षितपार्थ हरे
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥५॥
भवभयनाशक भोगविवर्धक भक्तजनस्तुतिमग्नमते
यदुकुलनन्दन मंगलकारण शत्रुनिवारणदीक्षमते।
गजपतिसंश्रयवाद्यसुघोषण नामसुकीर्तन हृष्टमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥६॥
विधिहरनारदतुंबुरुसद्गुरुवायुमुखामरपूज्य हरे
कलियुगसंभव कल्मषनाशक काम्यफलप्रद मोक्षपते।
कविवरभट्टतिरिस्तुतिकंपित मस्तकदर्शित दिव्यतनो
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥७॥
चरणयुगागतभक्तजनार्पितदेहतुलाभरतुष्टमते
तवचरणांबुज मानसपून्दन दर्शितदिव्यगृहाधिपते
विषभयरक्षितपाण्ड्यनरेश्वर कल्पितमन्दिर वैद्यपते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥८॥
शिवदमनन्तपदान्वितरामसुदीक्षित सत्कवि पद्यमिदं।
गुरुपवनाधिपतुष्टिदमुत्तममिष्टसुसिद्धिदमार्तिहरम्।
पठति शृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥९॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.