THOTAKASHTAKAM

                          तोटकाष्टकम्
विदिताखिलशास्त्रसुधाजलधे
महितोपनिषद्कथितार्थनिधे
हृदये कलये विमलं चरणं
भव शङ्कर देशिक मे शरणम् ॥१॥
करुणावरुणालय पालय मां
भवसागरदुःखविदूनहृदम्।
रचयाखिलदर्शनतत्त्वमिदं
भव शङ्कर देशिक मे शरणम्  ॥२॥
भवता जनता सुहिता भविता
निजबोधविचारण चारुमते
कलयेश्वरजीवविवेकविदं
भव शङ्कर देशिक मे शरणम् ॥३॥
भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता।
मम वारय मोहमहाजलधिं
भव शङ्कर देशिक मे शरणम् ॥४॥
सुकृतेऽधिकृते बहुधा भवतो
भविता समदर्शनलालसता ।
अतिदीनमिमं परिपालय मां
भव शङ्कर देशिक मे शरणम् ॥५॥
जगतीमवितुं कलिताकृतयो
विचरन्ति महामह्सश्छलतः।
अहिमांशुरिवात्र विभासि गुरो
भव शङ्कर देशिक मे शरणम् ॥६॥
गुरुपुङ्गव पुङ्गवकेतन ते
समतामयतां न हि कोऽपि सुधीः।
शरणागतवत्सल तत्वनिधे
भव शङ्कर देशिक मे शरणम् ॥७॥
विदिता न मया विशदैककला
न च किञ्चन काञ्चनमस्ति गुरो।
द्रुतमेव विधेहि कृपां सहजां
भव शङ्कर देशिक मे शरणम्  ॥८॥

Click here for an audio rendering of this stotra

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on THOTAKASHTAKAM

  1. Anonymous says:

    Sir, your efforts are really commendable. Any sloka I first refer to your site as it gives correct words. My pranams to you.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.