SRI SHODASAYUDHA STOTRAM

        श्री षोडशायुधस्तोत्रम्
      (श्री निगमान्तदेशिकविरचितम्)
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि॥
स्वसंकल्पकलाकल्पैरायुधैरायुधेश्वरः ।
जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान्॥१॥
यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम्।
पातु वस्तत्परं चक्रं चक्ररूपस्य चक्रिणः ॥२॥
यत्प्रसूतिशतैरासन् रुद्राः परशुलाञ्छनाः।
स दिव्यो हेतिराजस्य परशुः परिपातु वः॥३॥
हेलया हेतिराजस्य यस्मिन् दैत्याः समुद्धृते।
शकुन्ता इव धावन्ति स कुन्तः पालयेत वः॥४॥
दैत्यदानवमुख्यानां दण्ड्यानां येन दण्डनम्।
हेति दण्डेश दण्डोऽसौ भवतां दण्डयेत् द्विषः ॥५॥
अनन्यान्वयभक्तानां रुन्धन्नाशामतङजान्।
अनङ्कुशविहारो वः पातु हेतीश्वराङ्कुशः॥६॥
संभूय शलभायन्ते यत्र पापानि देहिनाम्।
स पातु शत वक्त्राग्नि हेतिर्हेतीश्वरस्य वः ॥७॥
अविद्यां स्वप्रकाशेन विद्यारूपश्छिनत्ति यः।
स सुदर्शन निस्त्रिंशः सौतु वस्तत्त्वदर्शनम् ॥८॥
क्रियाशक्तिगुणो विष्णोर्यो भवत्यतिशक्तिमान्।
अकुण्ठशक्तिः सा शक्तिरशक्तिं वारयेत वः ॥९॥
तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते।
प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः ॥१०॥
यं सात्त्विकमहङ्कारं आमनन्त्यक्षसायकम्।
अव्याद् वश्चक्ररूपस्य तद्धनुर्शार्ङ्गधन्वनः ॥११॥
आयुधेन्द्रेण येनैव विश्वसर्गो विरच्यते।
स वः सौदर्शनः कुर्यात् पाशः पाशविमोचनम्॥१२॥
विहारो येन देवस्य विश्वक्षेत्रकृषीवलः।
व्यज्यते तेन सीरेण नासीरविजयोऽस्तु वः॥१३॥
आयुधानामहं वज्रं इत्यगीयत यः स वः ।
अव्याद्धेतीश वज्रोऽसौ अदधीच्यस्थिसंभवः ॥१४॥
विश्वसंहृतिशक्तिर्या विश्रुता बुद्धिरूपिणी।
सा वः सौदर्शनी भूयात् गदप्रशमनी गदा ॥१५॥
यात्यतिक्षोद शालित्वं मुसलो येन तेन वः।
हेतीशमुसलेनाशु भिद्यतां मोहमौसलम् ॥१६॥
शूलि दृष्ट मनोर्वाच्यो येन शूलयति द्विषः।
भवतां तेन भवतात् त्रिशूलेन विशूलता  ॥१७॥
अस्त्रग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते।
सोऽव्यात् सुदर्शनो विश्वं आयुधैः षोडशायुधः ॥१८॥
श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम्।
कृतेयमायुधेन्द्रस्य षोडशायुधसंस्तुतिः ॥१९॥

॥ इति श्री षोडशायुधस्तोत्रं समाप्तम्॥

Click here to go to the Master Index from where you can access more than 750 posts

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.