SRI GANGA MAHIMNA STOTRAM

श्रीगङ्गामहिम्नस्तोत्रम्
प्रणेतारः –  रामभद्राचार्याः
महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे !
प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः ।
तथापि त्वत्पादाम्बुजतरणिरज्ञोऽपि भवितुं
समीहे तद्विप्रुट्क्षपितभवपङ्कः सुरधुनि ॥ १ ॥
समुद्भूता भूम्नश्चरणवनजातान्मधुरिपो-
स्ततो धातुः पात्रे गदितगुणगात्रे समुषिता ।
पुनः शम्भोश्चूडासितकुसुममालायिततनुः
 सुरान्त्रीन्सत्कर्त्तुं
किल जगति जागर्षि
जननि ॥ २ ॥
तवैश्वर्यं स्वर्योषिदमलशिरोगुच्छविगल-
त्प्रसूनव्यालोलन्मधुकरसमुद्गीतचरिते ।
न चेशो भूतेशः पुनरथ न शेषो न च गुरुः
 परिज्ञातुं वक्तुं
जननि मम धृष्टा मुखरता ॥ ३ ॥
अनङ्गारेरङ्गे कृतरमणरङ्गे शुचितया
 समाभग्नासङ्गे
विहितभवभङ्गे तु भजताम् ।
विनश्यद्व्यासङ्गे प्रणतजनतायाः स्वपयसा
 तरङ्गप्रोत्तुङ्गे
ननु जगति गङ्गे विजयसे ॥ ४ ॥
हरन्ती सन्तापं त्रिविधमथ पापं जलजुषां
 दिशन्ती सन्देशं
क्षपितभवलेशं सुकृतिनाम् ।
तुदन्ती नैराश्यं कलुषमथ दास्यं प्रददती
 विलोलत्कल्लोले विबुधवरवीथिर्विजयसे
॥ ५ ॥
ददाना वात्सल्यं शमितशमशल्यं स्वपयसा
 दधाना तारुण्यं
तरुणकरुणापूर्णहृदया ।
वसाना कौशेयं शशिनिभममेयं भगवति
 पुनाना त्रैलोक्यं
जयसि ननु भागीरथि शुभे ॥ ६ ॥
निराकारं केचित्प्रणिदधत आवर्जितधियो
नराकारं चान्ये प्रणतिरतिधन्ये स्वमनसि ।
त्रिभिस्तापैस्तप्ताः पुनरथ परं केचन वयं
 सदा नीराकारं
सुरनदि भजामस्तव पदम् ॥ ७ ॥
न जाने वागीशं नहि किल शचीशं न च गुहम्
 न जाने गौरीशं नहि
किल गणेशं नहि गुरुम् ।
न चैवान्यान्देवान् प्रियविविधसेवान् त्रिपथगे
 सदा रामाभिन्नं ननु
जननि जाने तव जलम् ॥ ८ ॥
पचत्कायक्लेशं विविधविधकर्मभ्रममलं
हरन्मायालेशं रविसुतनिदेशं विफलयन् ।
द्रुतं विघ्नद्विघ्नान् कुटिलकलिनिघ्नान् विकलय-
न्महामोहं गङ्गे जयति भुवि ते जाह्नवि जलम् ॥ ९ ॥
उदन्वन्नैराश्यं दमयितुमथाविष्कृततनो-
र्मनोर्वंशं हंसार्पितविमलकीर्तिं प्रथयितुम् ।
सुधासारं सारस्वतहतविकारं श्रुतमयं
तवापूर्वं पूर्वं प्रणिगदति गङ्गे जलमलम् ॥ १० ॥
किमेतत्सौन्दर्यं धृतवपुरथो बालशशिनः
किमाहो माधुर्यं जनकतनयाप्रेममहितम् ।
द्रुतब्रह्मीभूतं परममथ पूतं वसुमती-
विराजत्पीयूषं शुचि वहति गाङ्गं जलमहो ॥ ११ ॥
मुनीन्द्रा योगीन्द्रा यमनियमनिष्ठाः श्रुतिपरा
विरक्ताः संन्यस्ताः सततमनुरक्ता दृढधियः ।
वसन्तस्त्वत्तीरे मलयजसमीरे सुमनसो
लभन्ते तत्तत्त्वं सुविमलपरब्रह्ममहितम् ॥ १२ ॥
विरक्ता वैराग्यं परममथ भाग्यं सुकृतिनः 
सुसन्तस्सन्तोषं विमलगुणपोषं मुनिगणा ।
नृपा राज्यं प्राज्यं गृहिण इतरे भूरिविभवं
लभन्ते वै त्वत्तस्त्वमसि सुरधेनुस्तनुभृताम् ॥ १३ ॥
गतैश्वर्यान् दीनान् कपिलमुनिकोपाग्निशलभान्
निमग्नाञ्छोकाब्धौ सगरनृपतेर्वीक्ष्य तनयान् ।
कृपासिन्धुर्भागीरथविनतभावोग्रतपसा 
द्रुतायाता गङ्गा ननु सकरुणं मातृहृदयम् ॥ १४ ॥
मुरारेः पादाब्जस्स्रुतपरममारन्दममलं
द्रुतं व्योम्नो वेगान्मधुमथनपादोदकमिति ।
दधौ मूर्ध्ना शर्वो विलुलितजटाजूटचषके
ततो लोके ख्यातस्त्रिदशनदि गङ्गाधर इति ॥ १५ ॥
पतन्ती पातित्यं क्षपयितुमहो गाञ्च गगना-
द्गता गङ्गेत्येवं जननि भुवने ख्यातिमगमः ।
ततः पीत्वोन्मुक्ता परमयमिना जह्नुमुनिना
अतस्त्वां वै प्राहुर्विबुधनिकरा जह्नुतनयाम् ॥ १६ ॥
सुधाधारा धाराहतभवविकारा प्रतिपृष-
द्वहन्ती राजन्ती रजतसुममालेव धरणेः ।
सुवत्से श्रीवत्साम्बुजचरणसौन्दर्यसुषमा
जयत्येषा गङ्गा तरलिततरङ्गा त्रिपथगा ॥ १७ ॥
क्वचिद्विष्णोः पार्श्वे कृतकमनकन्यावपुरहो
क्वचिद्धातुः पात्रे गुणगरिमसर्वस्वममलम् ।
क्वचित्कान्ता शान्ता पुरहरजटाजूटलसिता
विधत्से सौभाग्यं त्रिषु त्रिविधरूपा त्रिपथगे ॥ १८ ॥
द्रवन्ती त्वं वेगादभिजलनिधिं गोमुखतला-
त्सहस्रैर्धाराणां निहतशतशैलेन्द्रशिखरा ।
समुद्धर्तुं मातर्निरयपतितान् राजतनयान्
स्ववत्सान् वात्सल्यात् किल गवसि गौरीसहचरी ॥ १९ ॥
प्रयाता शैलेन्द्राद्विमलितहरिद्वारधरणी
प्रयागे सद्रागे समगतमुदा सूर्यसुतया ।
ततोऽकार्षीः काशीं सुकृतसुखराशिं स्वपयसा
महीयांसं मातस्तव च महिमा कं न कुरुते ॥ २० ॥
महापापास्तापापहतमनसो मन्दमतयः
क्षपाटा वाचाटाः पतितपतिता मोहमलिनाः ।
त्वयि स्नात्वा शुद्धा विमलवपुषो विष्णुसदनं
व्रजन्त्येतेऽगम्योऽमरनदि तव स्नानमहिमा ॥ २१ ॥
रटन्तः साम्रेडं हरहरहरेतिध्वनिमहो
कटन्तः कारुण्यं क्षपितनिजभक्ताघनिकराः ।
वटन्तो वात्सल्यं तुलितरघुनाथैकयशसो
जयन्त्येते गाङ्गा दिशि दिशि तरङ्गास्तरलिताः ॥ २२ ॥
वसन्गङ्गातीरे कृततृणकुटीरे प्रतिदिनं
निमज्जंस्त्वत्तीरे शिशिरितसमीरेऽमृतजलम् ।
मुदाचामन्सीतापतिपदसरोजार्चनपरो
यमाद्रामानन्दः कथमुपरि भीतो भुवि भवेत् ॥ २३ ॥
तवाद्भिः स्यां विष्णुर्नहि नहि तदा स्यान्मम पदे 
अथो शम्भुश्चेन्नो शिवसमतया स्यामहमघी ।
अतो याचे भागीरथि पुनरहं देवि भवतीं
वसन् त्वत्तीरेषु स्वमनसि भजेयं रघुपतिम् ॥ २४ ॥
कदा गङ्गातीरे मलयजसमीरे किल वसन्
स्मरन्सीतारामौ पुलकिततनुः साश्रुनयनः ।
अये मातर्गङ्गे रघुपतिपदाम्भोरुहरतिं
प्रदेहीत्यायाचे ननु निमिषमेष्यामि ससुखम् ॥ २५ ॥
विशेष्यं सोद्देश्यं यदनघमनन्तं चिदचिदो
विशिष्टं यत्ताभ्यां श्रुतिगणगिरा गीतचरितम् ।
यदद्वैतं ब्रह्म प्रथितमथ यद्व्यापकमिदं
सदेतत्तत्तत्त्वं त्वमसि किल गङ्गे भगवति ॥ २६ ॥
त्वमग्निस्त्वं वायुस्त्वमसि रविचन्द्रौ त्वमसि भू-
स्त्वमापस्त्वं व्योम त्वमसि शुचिबुद्धिस्त्वमु मनः ।
त्वमात्मा त्वं चित्तं त्वमसि मम गौस्त्वं किल पर-
स्त्वमेतत्सर्वं मे भगवति सतत्त्वं जगदहो ॥ २७ ॥
विलोलत्कल्लोलां हृतकुमतिदोलां शुचिपयः
पवित्रत्पातालां क्षपितजनकालां कलजलाम् ।
द्रवब्रह्मीभूतां सगरसुतसंसारतरणीं
नमामि त्वां गङ्गां तरलिततरङ्गां स्वजननीम् ॥ २८ ॥
नमो धर्मिष्ठायै निरुपममहिम्नेऽस्तु च नमो
नमो नर्मिष्ठायै नरपतिनरिम्णेऽस्तु च नमः ।
नमो नेदिष्ठायै लघुमतिलघिम्नेऽस्तु च नमो
नमस्ते गङ्गायै गिरिगतिगरिम्णेऽस्तु च नमः ॥ २९ ॥
विबुधसरिते नित्यख्यात्यै नमोऽस्तु नमोऽस्तु ते
विमलरजसे वेदस्तुत्यै नमोऽस्तु नमोऽस्तु ते ।
धवलमहसे विद्याभूत्यै नमोऽस्तु नमोऽस्तु ते
अमृतपयसे गङ्गादेव्यै नमोऽस्तु नमोऽस्तु ते ॥  ३० ॥
क्व च कलिमललीना पापपीना मतिर्मे
क्व च परमपवित्रं जाह्नवीसच्चरित्रम् ।
त्वदनु चरितभक्तिः प्रैरयन्मां हि रातुं
जननि तव पदाब्जे पद्यपुष्पोपहारम् ॥ ३१ ॥
हरिचरणसरोजस्यन्दभूताञ्च भूयः
श्रितविधिजलपात्रां चन्द्रचूडार्यमौलिम् ।
नृपरतिरथ भूमौ दर्शमायास गङ्गा-
मनुयुगमिह यत्नो भाति भागीरथोऽयम् ॥ ३२ ॥
वन्दे भगीरथं भूपं भग्नसंसारकूपकम् ।
यश्चानिनाय गङ्गाख्यं वसुधायां सुधारसम् ॥ ३३ ॥
गङ्गास्नानात्परं स्नानं नास्ति नास्तीह भूतले ।
नास्ति कापि स्तुतिर्गङ्गामहिम्नस्तोत्रतः परा ॥ ३४ ॥
यः पठेच्छृणुयाद्वापि गङ्गाग्रे श्रद्धयान्वितः ।
सर्वपापैर्विनिर्मुक्तो व्रजेद्विष्णोः परं पदम् ॥ ३५ ॥
षडर्णान्न परो मन्त्रो महिम्नो न परा स्तुतिः ।
श्रीरामान्न परो देवो गङ्गाया न परा नदी ॥ ३६ ॥
श्रीरामचन्द्रगुणगायकरामभद्रा-
चार्येण देवगिरि गीतमनुस्मरेद्यः ।
स्तोत्रं सुभक्तिकलितस्तनुतां प्रसन्ना
गङ्गामहिम्नमिति तस्य सुखानि गङ्गा ॥ ३७ ॥
[shared by sri DKM Kartha]

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.