SRI RAMAKRSHNA STOTRAM-2

                     श्रीरामकृष्णस्तोत्रम्-२
ऊँ ह्रीं ऋतं त्वमचलो गुणजिद्
गुणेड्यो
    नक्तन्दिवं
सकरुणं तव पादपद्मम्।
मोहङ्कषं बहुकृतं न भजे यतोऽहं
     तस्मात्त्वमेव
शरणं मम दीनबन्धो॥१॥
भक्तिर्भगश्च भजनं भवभेदकारि
   गच्छन्त्यलं
सुविपुलं गमनाय तत्त्वम्।
वक्त्रोद्धृतं तु हृदि मे न
च भाति किञ्चित्
    तस्मात्त्वमेव
शरणं मम दीनबन्धो॥२॥
तेजस्तरन्ति तरसा त्वयि तृप्ततृष्णा
  रागे कृते
ऋतपथे त्वयि रामकृष्णे।
मर्त्यामृतं तव पदं मरणोर्मिनाशं
  तस्मात्त्वमेव
शरणं मम दीनबन्धो॥३॥
कृत्यं करोति कलुषं कुहकान्तकारि
   ष्णान्तं
शिवं सुविमलं तव नाम नाथ।
यस्मादहं त्वशरणो जगदेकगम्य
  तस्मात्त्वमेव शरणं मम दीनबन्धो॥४॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.