FAMILIARISE YOURSELF WITH SANSKRIT – LESSON 15

FAMILIARISE 
YOURSELF  WITH  SANSKRIT
                 
LESSON  15
      Vocabulary
(Swarga Varga from Amarakosa)
Amarakosa authored by Amarasimha is one of the
important texts for students of Sanskrit. It 
contains synonyms (like a thesaurus) for 
different entities  classified
into vargas (categories) like  स्वर्गवर्ग (celestial things), व्योमवर्ग
(things in the sky),   दिग्वर्ग (related to the quarters),कालवर्ग (related to time)   धीवर्ग (related to intellect) 
वाग्वर्ग (related to speech)  etc.  From the classifications given above it will
be evident that all concrete and abstract objects and ideas are covered including
adjectives and adverbs.  The roots  and different forms of verbs are not  covered in this text.   Given below 
are synonyms for entities in swarga i.e. heaven.
स्वर्गः
(heaven) स्वः, स्वर्गः, नाक:,
त्रिदिवः, त्रिदशालयः, सुरलोकः,
द्यौः, दिवः,
त्रिविष्टपम्
देवाः(denizens
of heaven, all in plural form) अमराः,
निर्जराः, देवाः,
त्रिदशाः, विबुधाः, सुराः,
    सुपर्वाणः, सुमनसः,
त्रिदिवेशाः, दिवौकसः, आदितेयाः,
दिविषदः, लेखाः,
अदितिनन्दनाः, आदित्याः,
    ऋभवः,
अमर्त्याः, अमृतान्धसः, बहिर्मुखाः,
क्रतुभुजः, गीर्वाणाः, दानवारयः,
वृन्दारकाः, दैवतानि,
    देवताः         
असुराः
(demons, all plural forms) असुराः,
दैत्याः, दैतेयाः, दनुजाः,
इन्द्रारयः, दानवाः,
       शुक्रशिष्याः, दितिसुताः,
पूर्वदेवाः, सुरद्विषः
ब्रह्मा
(Brahma who creates world) ब्रह्मा,
आत्मभू:, सुरश्रेष्ठः, परमेष्ठी,
पितामहः, हिरण्यगर्भः,
     लिकेशः,स्वयंभू,
चतुराननः, धाता,
अब्जयोनिः, द्रुहिणः, विरिञ्चिः,
कमलासनः, स्रष्टा, प्रजापतिः,
     वेधा,
विधाता,  विश्वसृट्, विधिः
विष्णुः
(Vishnu who sustains the world) विष्णुः, नारायणः,
कृष्णः, वैकुण्ठः, विष्टरश्रवाः,  
      दामोदरः, हृषीकेशः,
केशवः, माधवः,
स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः,
गरुडध्वजः,
      पीताम्बरः, अच्युतः,
शार्ङ्गी, विष्वक्सेनः, जनार्दनः,
उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः,
चतुर्भुजः,
      पद्मनाभः, मधुरिपुः,
वासुदेवः, त्रिविक्रमः, देवकीनन्दनः,
शौरिः, श्रीपतिः, पुरुषोत्तमः,
वनमाली,
      बलिध्वंसी, कंसारातिः,
अधोक्षजः, विश्वंभरः, कैटभजित्,
विधुः, श्रीवत्सलाञ्छनः
कृष्णस्य जनकः
(Father of Krishna)  वसुदेवः, आनकदुन्दुभिः
बलरामः
(Krishna’s elder brother) बलभद्र:,
प्रलम्बघ्नः, बलदेवः, अच्युताग्रजः,
रेवतीरमणः, रामः,        
         कामपालः, हलायुधः,
नीलाम्बरः, रौहिणेयः, तालाङ्कः,
मुसली, हली,
सङ्कर्षणः, सीरपाणिः,
         कालिन्दीभेदनः, बलः
मन्मथः
(Cupid, God of Love) मदनः,
मन्मथः, मारः,
प्रद्युम्नः, मीनकेतनः, कन्दर्पः,
दर्पकः,
       अनङ्गः, कामः,
पञ्चशरः, स्मरः,
शम्बरारिः, मनसिजः, कुसुमेषुः,
अनन्यजः, पुष्पधन्वा,
       रतिपतिः, मकरध्वजः,
आत्मभूः, शृङ्गारयोनिः, श्रीपुत्रः,
शूर्पकारातिः
पञ्चबाणस्य सयकाः
(The flower arrows of Cupid) अरविन्दं, अशोकं,
चूतं, नवमल्लिका  and
        नीलोत्पलं          
     
लक्ष्मीः
(Goddess Lakshmi, consort of Vishnu) पद्मालया, पद्मा,
कमला, श्रीः,
हरिप्रिया, इन्दिरा,
       लोकमाता, मा,
रमा, मङ्गलदेवता, भार्गवी,
लोकजननी, क्षीरसागरकन्यका
लक्ष्मीपतेः शंखः
( Conch of Vishnu)   पाञ्चजन्यं
विष्णोः चक्रः
(Discus of Vishnu)       सुदर्शनं
विष्णोः गदा  (Mace of Vishnu)       कौमोदकी
विष्णोः खड्गं
(sword of Vishnu)       नन्दकं
विष्णोः चापः
(bow of Vishnu)         शार्ङ्गं
गरुडः
(Garuda)  गरुत्मान्, गरुडः,
तार्क्ष्यः, वैनतेयः, खगेश्वरः,
नागान्तकः, विष्णुरथः, सुपर्णः,
     पन्नगाशनः
शिवः
(Lord Siva) शंभुः, ईशः, पशुपतिः, शिवः.
शूली, महेश्वरः, ईश्वरः,
शर्वः, ईशानः,
शङ्करः,
     चन्द्रशेखरः, भूतेशः,
खण्डपरशुः, गिरीशः, गिरिशः,
मृडः, मृत्युञ्जयः, कृत्तिवासा,
पिनाकी,
     प्रमथाधिपः, उग्रः,
कपर्दी, श्रीकण्ठः, शितिकण्ठ,
कपालभृत्, वामदेवः, महदेवः,
विरूपाक्षः,
     त्रिलोचन्नः, कृशानुरेताः,
सर्वज्ञः, धूर्जटिः, नीललोहितः,
हरः, स्मरहर्:, भर्गः,
त्र्यंबकः,
     त्रिपुरान्तकः, गङ्गाधरः, अन्तकरिपुः,
क्रतुध्वंसी, वृषध्वजः, व्योमकेशः,
भवः, भीमः,
स्थाणु,
     रुद्रः, उमापतिः,
अष्टमूर्तिः, अहिर्बुध्न्यः, महाकालः, महानटः,
क्षोणिरथः, हरिशरः, गिरिधन्वा,
     अम्बुधीषुधिः   
शिवस्य जटाजूटः
(matted locks of Siva)  कपर्दः
शिवस्य धनुः
(the bow of Siva) पिनाकः,
अजगवं
शिवस्य परिषदः
(Siva’s retinue) प्रमथाः
सप्तमातरः  ब्राह्मी, माहेश्वरी,
कौमारी, वैष्णवी, वाराही,
इन्द्राणी, चामुण्डा
ऐश्वर्यं
(wealth, riches, yogic powers) विभूतिः, भूतिः,
ऐश्वर्यम्
अष्टभूतयः
(the eight yogic powers) अणिमा,
महिमा, गरिमा,
लघिमा, प्राप्ति, प्राकाम्यं,
ईशित्वं,
         वशित्वं
उमा
(Consort of Siva) उमा,
कात्यायनी, गौरी,
काली, हैमवती, ईश्वरी,
शिवा, भवानी,
रुद्राणी,
   शर्वाणी, सर्वमङ्गला,
अपर्णा, पार्वती, दुर्गा,
मृडानी, चण्डिका, अम्बिका,
आर्या, दाक्षायणी, गिरिजा,  
    मेनकात्मजा
विनायकः
(Lord Ganesha) विघ्नराजः,
द्वैमातुरः, गणाधिपः, एकदन्तः,
हेरम्बः, लम्बोदरः, गजाननः
कार्तिकेयः
(Lord Subrahmanya) महासेनः,
शरजन्मा, षडाननः, पार्वतीनन्दनः, स्कन्दः,
सेनानी,
       अग्निभूः, गुहः,
बाहुलेयः, तारकजित्, विशाखः,
शिखिवाहनः, षण्मातुरः, शक्तिधरः,
कुमारः,
       क्रौञ्चदारणः
इन्द्रः
(Indra, the Lord of Swarga)मरुत्वान्,
मघवा, बिडौजा, पाकशासनः,
वृद्धश्रवाः, शुनासीरः,
     पुरुहूतः, पुरन्दरः,
जिष्णुः, लेखर्षभः, शक्रः,
शतमन्युः, दिवस्पतिः, सुत्रामा,
गोत्रभिद्, वज्री,
     वासवज्री, वासवः,
वृत्रहा,  वृषा, वास्तोष्पतिः, सुरपतिः,
बलारातिः, शचीपतिः, जम्भभेदी,
     हरिहयः, स्वाराट्,
नमुचिसूयः, स्वाराट्, नमुचिसूदनः,
सङ्क्रन्दनः, दुश्च्यवनः, तुराषाट्,
मेघवाहनः,
     प्राचीनबर्हिः, अहिहा,
पृतनाषाट्, पुलोमजित्, आखण्डलः,
सहस्राक्षः, ऋभुक्षः
इन्द्राणी
(consort of Indra)पुलोमजा,
शची, इन्द्राणी
इन्द्रस्य नगरी
(the capital city of Indra)  अमरावती
इन्द्रस्य हयः
(Indra’s horse)              उच्चैश्रवाः
इन्द्रस्य सूतः
(Indra’s charioteer)          मातलिः
इन्द्रस्य वनम्
(Indra’s garden)            नन्दनम्
इन्द्रस्य प्रासादः
(Indra’s palace)           वैजयन्तः
इन्द्रस्य स्यन्दनः
(Indra’s chariot)          जर्झरध्वजः, सहस्रहर्यश्वः
वज्रायुधः
(Indra’s weapon) ह्रादिनी,
वज्रं, कुलिशं, भिदुरं,
पविः, शतकोटिस्स्वरुः,
                         शम्बः, दम्भोलिः, अशनिः
विमानः
(aeroplane)   व्योमयानं, विमानः
देवसभा
(the hall of Indra)  सुधर्मा
अमृतं
(nectar)  पीयूषं, अमृतं,
सुधा
देवगंगा
(the celestal Ganga) मन्दाकिनी,
वियद्गङ्गा, स्वर्णदी, सुरदीर्घिका     
मेरु
पर्वतः(Meru Mountain) मेरुः, सुमेरुः, रत्नसानुः,
सुरालयः
देवतरव:
पञ्च (the five celestial trees) मन्दारः, पारिजातः, सन्तानः,
कल्पवृक्षः, हरिचन्दनम्
Sanatkumara
Rishi: सनत्कुमारः, वैधात्रः 
अश्विनी देवौ
(the twin physicians of the celestials) अश्विनीसुतौ, स्वर्वैद्यौ,
नासत्यौ, अश्विनौ,
           दस्रौ, आश्विनेयौ
स्वर्वेश्याः
(prostitutes of swarga) उर्वशी,
मेनका, रम्भा,  घृताची, तिलोत्तमा
अग्निः
(Fire God) वैश्वानरः, वह्निः, वितिहोत्रः, धनञ्जयः,
कृपीटयोनिः, ज्वलनः, जातवेदाः,
तनूनपात्,
      बर्हिः, शुष्मा,
कृष्णवर्त्मा, शोचिष्केशः, उषर्बुधः,
आश्रयाशः, बृहद्भानुः, कृशानुः,
पावकः, अनलः,
      रोहिताश्वः, वायुसखः,
शिखावान्, आशुशुक्षणिः, हिरण्यरेताः,
हुतभुक्, दहनः,
हव्यवाहनः,
      दमुनाः, शुक्रः,
चित्रभानुः, विभावसुः शुचिः, अप्पित्तं  

ज्वाला (flame) 
कीलः, अर्चिः, हेतिः,
शिखा
अग्निकणः
(spark)  स्फुलिङ्गः
सन्तापः
(heat) संज्वरः, उल्का
भस्म
(Ash):  भूतिः,
भसितं, क्षारः, रक्षा
दाव:
(wild fire) दवः, वनहुताशनः
यमः
(Yama) धर्मराजः, पितृपतिः, समवर्ती,
परेतराट्, कृतान्तः, यमुनाभ्राता,
शमनः, यमराट्, यमः,
     कालः,
दण्डधरः, श्राद्धदेवः, वैवस्वतः,
अन्तकः
   
राक्षसः
( demon) साक्षरः, कोणपः, क्रव्याद्, क्रव्यादः,
अस्रपः, आसरः,
रात्रिञ्चरः, रात्रिचरः, कर्बुरः,
      निकषात्मजः, यातुधानः,
पुण्यजनः, नैऋतिः, यातु,
रक्षस्
वरुणः
(Varuna, God of oceans) प्रचेतस्,
पाशी, यादसाम्पतिः, अप्पतिः
वायुः
(Air, God of air) श्वसनः,
स्पर्शनः, मातरिश्वा, सदागतिः,
पृषदश्वः, गन्धवहः, गन्धवाहः,   
     अनिलः,
आशुगः, समीरः,
मारुतः, मरुत्,
जगत्प्राणः, समीरणः, नभस्वान्,
वातः, पवनः,  
     पवमानः, प्रभञ्जनः,
प्रकम्पः, अतिबलः
झंझावातः
(storm) सवृष्टिकः वातः
जवः (Speed)
रंहः, तरः, रयः, स्यदः
शीघ्रं:
(quickly) त्वरितं, लघु, क्षिप्रं, द्रुतं, सत्वरं, चपलं, तूर्णं, अविलम्बितं, आशु
सततं:
(always) अनारतं, अश्रान्तं, सन्ततं, अविरतं, अनिशं, नित्यं,  अनवरतं, अजस्रं
अत्यर्थं:
(very much, in good measure) अतिशयः, भरः, अतिवेलं, भृशं, अतिमात्रं,
       उद्गाढं, निर्भरं, तीव्रं, एकान्तं, नितान्तं,
गाढं, बाढं, दृढं
कुबेरः
(Kubera): त्र्यम्बकसखः, यक्षराट्, गुह्यकेश्वरः, मनुष्यधर्मा, धनदः, राजराजः, धनाधिपः,
      किन्नरेशः, वैश्रवणः, पौलस्त्यः, नरवाहनः, यक्षः,
ऐकपिङ्गः, ऐकबिलः, श्रीदः, पुण्यजनेश्वर:
कुबेरस्य
उद्यानं (Kubera’s flower garden)  चैत्ररथं
कुबेरस्य
पुत्रः  (Kubera’s san)  नलकूबरः
कुबेरस्य
स्थानं (Kubera’s abode)  अलका
कुबेरस्य
विमानं (Kubera’s airplane) पुष्पकम्
निधिः
(treasure) शेवधि:
नव निधयः
(the nine treasures): महापद्मः, पद्मः, शङ्खः, मकरः, कच्छपः, मुकुन्दः, कुन्दः, नीलः,
          दरः      
  
               

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.