MAHANARAYANOPANISHAD-DAHARAVIDYA

        दहरविद्या            
    (महानारायणोपनिषत्)
अणो-रणीयान्महतो महीया-नात्मा गुहायां निहितोऽस्य जन्तोः ।त-मक्रतुं पश्यति वीतशोको धातुःप्रसादान्महिमानमीशम्। सप्त प्राणाः प्रभवन्ति तस्मा-थ्सप्तार्चिषस्समिध-स्सप्तजिह्वाः। सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया-न्निहिता-स्सप्तसप्त। अतस्समुद्रा गिरयश्च सर्वेऽस्माथ्स्यन्दन्ते सिन्धव-स्सर्वरूपाः।
अतश्च विश्वा ओषधयोरसाश्च येनैष भूत-स्तिष्ठत्यन्तरात्मा। ब्रह्मा देवानां पदवीः कवीना-मृषि-र्विप्राणां महिषो मृगाणाम्। श्येनो गृद्ध्राणाँ स्वधितिर्वनानाँ सोमः पवित्रमत्येति रेभन्न् । अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीँ सरूपाम्। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः॥
हँस-श्शुचिष-द्वसु-रन्तरिक्षस-द्धोता वेदिषदतिथिर्दुरोणसत्।
नृष-द्वरस-दृतस-द्‍व्योमस-दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।
घृतं मिमिक्षिरे घृतमस्ययोनि-र्घृतेश्रितो घृत-मुवस्य धाम।
अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्।
समुद्रादूर्मिर्मधुमाँउदार-उपाँशुना सममृतत्व-मानट्। घृतस्य नाम गुह्यं
यदस्ति जिह्वा देवाना-ममृतस्य नाभिः। वयं नाम प्रब्रवामा घृतेनास्मिन्
यज्ञे धारयामा नमोभिः
। उप ब्रह्मा शृणव च्छस्यमानं चतुश्शृङ्गोऽवमीद्‍गौरएतत्।
चत्वारि शृङ्गा
त्रयो अस्य पादा द्वे शीर्‍षे सप्त हस्तासो अस्य। त्रिधाबद्धो वृषभो
रोरवीति महो देवो
मर्त्यान् आविवेश ॥

त्रिधाहितं पणिभि-र्गुह्यमानं गवि देवासो घृतमन्वविन्दन्। इन्द्र एकँ सूर्य एकं जजान वेना-देकँ  स्वधयानिष्टतक्षुः। यो देवानां प्रथमं पुरस्ताद्विश्वाधियो रुद्रो
महर्‍षिः। हिरण्यगर्भं पश्यत जायमानँ सनोदेव-श्शुभया स्मृत्या संयुनक्तु।
यस्मात्परं नापरमस्ति किंचि-द्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्।वृक्ष इव
स्तब्धो दिवि तिष्ठ-त्येकस्तेनेदं  पूर्णं पुरुषेण सर्वम्। न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः। परेण नाकं निहितं गुहायां विभ्राजदेतद्यतयो विशन्ति।
वेदान्तविज्ञान-सुनिश्चितार्था-स्संन्यासयोगाद्यतयश्शुद्धसत्त्वाः ।ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे । दह्रं विपापं परमेऽश्मभूतं यत्पुण्डरीकं पुरमध्यसँस्थम्। तत्रापि दह्रं गगनं विशोक-स्तस्मिन्यतन्तस्त-दुपासितव्यम् ।

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृति-लीनस्य यः परस्स महेश्वरः ॥

A brief description of Dahara Vidya from http://sivanandaonline.org is given below:

This Vidya occurs in the Chhandogyopanishad, VIII. 1.

This abode, the small lotus that is here within this city of Brahman, and the small space within that lotus what is there within this space, that is to be searched out, that certainly is to be known. Verily, as extensive as the external Akasa, is this eternal Akasa. Within it are contained the hea­ven and the earth, both fire and wind, both Sun and moon, lightning and stars, both what exists here and what does not exist; everything here is contain­ed within it.

This is one of the greatest of the Vidyas. The all-pervading and all-inclusive nature of the Self is stressed upon in this Vidya. In this meditation, the meditator feels the whole universe as his Self and excludes nothing from the One Self. This Vidya further explains the identity of the external and the internal, the objective and the subjective, the macrocosmic and the microcosmic, the universal and the individual. Brahman and Atman.

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

2 Comments on MAHANARAYANOPANISHAD-DAHARAVIDYA

  1. Anonymous says:

    Dear Sir,
    Can you please translate this in English?

    1. I have added a brief description of Dahara Vidya from http://sivanandaonline.org/

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.