MAHANARAYANOPANISHAD-DURVA SUKTAM

       दूर्वासूक्तम्
           
 (महानारायणोपनिषत्)`
सहस्रपरमा देवी शतमूला शताङ्कुरा  ।
सर्वँ हरतु मे पापं दूर्वा दुस्स्वप्ननाशनी।
काण्डात्काण्डात् प्ररोहन्ती परुषः परुषः परि॥
एवानो दूर्वे प्रतनु सहस्रेण शतेन च । या शतेन प्रतनोषि सहस्रेण
विरोहसि ।
तस्यास्ते देवीष्टके विधेमं हविषा वयम् । अश्वक्रान्ते रथक्रान्ते
विष्णुक्रान्ते वसुन्धरा ।  शिरसा धारयिष्यामि
रक्षस्व मां पदेपदे।

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.