RAMAGITA (FROM ADHYATMARAMAYANA)

                                                      रामगीता
          (श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे पञ्चमः
सर्गः
)
श्रीमहादेव उवाच
ततो जगन्मङ्गलमङ्गलात्मना
    विधाय रामायणकीर्तिमुत्तमाम्।
चचार पुर्वाचरितं रघूत्तमो
    राजर्षिवर्यैरभिसेवितं यथा॥१॥
सौमित्रिणा पृष्ट उदारबुद्धिना
    रामः कथाः प्राह पुरातनीः शुभाः।
राज्ञः प्रमत्तस्य नृगस्य शापतो
    द्विजस्य तिर्यक्त्वमथाह राघवः ॥२॥
कदाचिदेकान्त उपस्थितं प्रभुं
    रामं रमालालितपादपङ्कजम्।
सौमित्रिरासादितशुद्धभावनः
  प्रणम्य भक्त्या विनयान्वितोऽब्रवीत्॥३॥
त्वं शुद्धबोधोऽसि हि सर्वदेहिना-
    मात्मास्यधीशोऽसि निराकृतिः स्वयम्।
प्रतीयसे ज्ञानदृशां महामते
     पादाब्जभृङ्गाहितसङ्गसङ्गिनाम् ॥४॥
अहं प्रपन्नोऽस्मि पदाम्बुजं प्रभो
     भवापवर्गं तव योगिभावितम् ।
यथाञ्जसाऽज्ञानमपारवारिधिं
     सुखं तरिष्यामि तथानुशाधि माम्॥५॥
श्रुत्वाथ सौमित्रिवचोऽखिलं तदा
     प्राह प्रपन्नार्तिहरः प्रसन्नधीः।
विज्ञानमज्ञानतमःप्रशान्तये
     श्रुतिप्रपन्नं क्षितिपालभूषणः ॥६॥
आदौ स्ववर्णाश्रमवर्णिताः क्रियाः
      कृत्वा समासादितशुद्धमानसः।
 समाप्य तत्पूर्वमुपात्तसाधनः
      समाश्रयेत्सद्गुरुमात्मलब्धये ॥७॥
क्रिया शरीरोद्भवहेतुरादृता
     प्रियाप्रियौ तौ भवतः सुरागिणः।
 धर्मेतरौ तत्र पुनः शरीरकं
      पुनः क्रिया चक्रवदीर्यते भवः ॥८॥
अज्ञानमेवास्य हि मूलकारणं
    तद्धानमेवात्र विधौ विधीयते
विद्यैव तन्नाशविधौ पटीयसी
     न कर्म तज्जं सविरोधमीरितम्॥९॥
                          
नाज्ञानहानिर्न च रागसंक्षयो
    भवेत्ततः कर्म सदोषमुद्भवेत्।
ततः पुनः संसृतिरप्यवारिता
    तस्माद्‍बुधो ज्ञानविचारवान्भवेत्॥१०॥
ननु क्रिया वेदमुखेन चोदिता
   तथैव विद्या पुरुषार्थसाधनम्।
कर्तव्यता प्राणभृतः प्रचोदिता
    विद्यासहायत्वमुपैति सा पुनः ॥११॥
कर्माकृतौ दोषमपि श्रुतिर्जगौ
   तस्मात्सदा कार्यमिदं मुमुक्षुणा।
ननु स्वतन्त्रा ध्रुवकार्यकारिणी
   विद्या न किञ्चिन्मनसाप्यपेक्षते ॥१२॥
न सत्यकार्येऽपि हि यद्वदध्वरः
   प्रकाङ्क्षतेऽन्यानपिकारकादिकान्।
तथैव विद्या विधितः प्रकाशितै-
   र्विशिष्यते कर्मभिरेव मुक्तये ॥१३॥
केचिद्वदन्तीति वितर्कवादिन-
  स्तदप्यसद्‍दृष्टविरोधकारणात्।
देहाभिमानादभिवर्धते क्रिया   
   विद्या गताहङ्कृतितः प्रसिद्ध्यति॥१४॥
विशुद्धविज्ञानविरोचनाञ्चिता
   विद्यात्मवृत्तिश्चरमेति भण्यते।
उदेति कर्माखिलकारकादिभि-
  र्निहन्ति विद्याऽखिलकारकादिकम्॥१५॥
तस्मात्त्यजेत्कार्यमशेषतः सुधी-
   र्विद्याविरोधान्न समुच्चयो भवेत्।
आत्मानुसन्धानपरायणः सदा
   निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥१६॥
यावच्छरीरादिषु माययात्मधी-
   स्तावद्विधेयो विधिवादकर्मणाम्।
नेतीति वक्यैरखिलं निषिध्य त-
   ज्ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः॥१७॥
यदा परात्मात्मविभेदभेदकं
   विज्ञानमात्मन्यवभाति भास्वरम्।
तदैव माया प्रविलीयतेऽञ्जसा
    सकारका कारणमात्मसंसृतेः ॥१८॥
श्रुतिप्रमाणाभिविनाशिता च सा
    कथं भविष्यत्यपि कार्यकारिणी।
विज्ञानमात्रादमलाद्वितीयत-
     स्तस्मादविद्या न पुनर्भविष्यति ॥१९॥
यदि स्म नष्टा न पुनः प्रसूयते
    कर्ताहमस्येति मतिः कथं भवेत्।
तस्मात्स्वतन्त्रा न किमप्यपेक्षते                               
     विद्या विमोक्षाय विभाति केवला ॥२०॥
सा तैत्तिरीयश्रुतिराह सादरं
    न्यासं प्रशस्ताखिलकर्मणां स्फुटम्।
एतावदित्याह च वाजिनां श्रुति-
     र्ज्ञानं विमोक्षाय न कर्म साधनम् ॥२१॥
विद्यासमत्वेन तु दर्शितस्त्वया
   क्रतुर्न दृष्टान्त उदाहृतः समः।
फलैः पृथक्त्वाद्बहुकारकैः क्रतुः
   संसाध्यते ज्ञानमतो विपर्ययम्॥२२॥
सप्रत्यवायो ह्यहमित्यनात्मधी-
   रज्ञप्रसिद्धा न तु तत्त्वदर्शिनः।
तस्माद्बुधैस्त्याज्यमविक्रियात्मभि-
   र्विधानतः कर्म विधिप्रकाशितम् ॥२३॥
  
श्रद्धान्वितस्तत्त्वमसीति वाक्यतो
  गुरोः प्रसादादपि शुद्धमानसः।
विज्ञाय चैकात्म्यमथात्मजीवयोः
  सुखी भवेन्मेरुरिवाप्रकम्पनः  ॥२४॥
आदौ पदार्थावगतिर्हि कारणं
   वाक्यार्थविज्ञानविधौ विधानतः।
तत्त्वम्पदार्थौ परमात्मजीवका-
   वसीति चैकात्म्यमथानयोर्भवेत्॥२५॥
प्रत्यक्परोक्षादिविरोधमात्मनो-
   र्विहाय सङ्गृह्य तयोश्चिदात्मताम्।
संशोधितां लक्षणया च लक्षितां
    ज्ञात्वा स्वमात्मानमथाद्वयो भवेत् ॥२६॥
एकात्मकत्वाज्जहती न सम्भवे-
    त्तथाजहल्लक्षणता विरोधतः ।
सोऽयम्पदार्थाविव भागलक्षणा
     युज्येत तत्त्वम्पदयोरदोषतः ॥२७॥
रसादिपञ्चीकृतभूतसंभवं
    भोगालयं दुःखसुखादिकर्मणाम्।
शरीरमाद्यन्तवदादिकर्मजं
    मायामयं स्थूलमुपाधिमात्मनः॥२८॥
सूक्ष्मं मनोबुद्धिदशेन्द्रियैर्युतं
    प्राणैरपञ्चीकृतभूतसंभवम्।
भोक्तुः  सुखादेरनुसाधनं  भवे-
     च्छरीरमन्यद्विदुरात्मनो बुधाः ॥२९।  
अनाद्यनिर्वाच्यमपीह कारणं
   मायाप्रधानं तु परं शरीरकम्।
उपाधिभेदात्तु यतः पृथक् स्थितं
   स्वात्मानमात्मन्यवधारयेत्क्रमात् ॥३०।
कोशेष्वयं तेषु तु तत्तदाकृति-
    र्विभाति सङ्गात्स्फटिकोपलो यथा।
असङ्गरूपोऽयमजो यतोऽद्वयो
    विज्ञायतेऽस्मिन्परितो विचारिते ।३१॥
बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते
   स्वप्नादिभेदेन गुणत्रयात्मनः
आन्योन्यतोऽस्मिन्व्यभिचारतो मृषा
   नित्ये पर ब्रह्मणि कवले  शिवे ॥३२॥
देहेन्द्रियप्राणमनश्चिदात्मनां
    सङ्घादजस्रं परिवर्तते धियः।
वृत्तिस्तमोमूलतयाज्ञलक्षणा
     यावद्भवेत्तावदसौ भवोद्भवः ॥३३॥
नेतिप्रमाणेन निराकृताखिलो
    हृदा समास्वादितचिद्घनामृतः
त्यजेदशेषं जगदात्तसद्रसं
    पीत्वा यथाम्भः प्रजहाति तत्फलम् ॥३४॥
कदाचिदात्मा न मृतो न जायते
    न क्षीयते नापि विवर्धतेऽनवः।
निरस्तसर्वातिशयः सुखात्मकः
    स्वयम्प्रभः सर्वगतोऽयमद्वयः ॥३५॥
एवं विधे ज्ञानमये सुखात्मके
    कथं भवो दुःखमयः प्रतीयते ।
अज्ञानतोऽध्यासवशात्प्रकाशते
    ज्ञाने विलीयेत विरोधतः क्षणात् ॥३६॥
यदन्यदन्यत्र विभाव्यते भ्रमा-
   दध्यासमित्याहुरमुं विपश्चितः।
असर्पभूतेऽहिविभावनं यथा
   रज्ज्वादिके तद्वदपीश्वरे जगत्॥३७॥
विकल्पमायारहिते चिदात्मके-
   ऽहङ्कार एष प्रथमः प्रकल्पितः।
अध्यास एवात्मनि सर्वकारणे
    निरामये ब्रह्मणि केवले परे ॥३८॥
इच्छादिरागादिसुखादिधर्मिकाः
   सदा धियः संसृतिहेतवः परे ।
यस्मात्प्रसुप्तौ तदभावतः परः
   सुखस्वरूपेण विभाव्यते हि नः ॥३९॥
अनाद्यविद्योद्भवबुद्धिबिम्बितो
   जीवः प्रकाशोऽयमितीर्यते चितः।
आत्मा धियः साक्षितया पृथक्‍स्थितो      
    बुद्ध्यापरिच्छिन्नपरः स एव
हि ॥४०॥
चिद्बिम्बसाक्ष्यात्मधियां प्रसङ्गत-
   स्त्वेकत्र वासादनलाक्तलोहवत्।
अन्योन्यमध्यासवशात्प्रतीयते
    जडाजडत्वं च चिदात्मचेतसोः।४१॥
गुरोः सकाशादपि वेदवाक्यतः
   सञ्जातविद्यानुभवो निरीक्ष्य तम्।
स्वात्मानमात्मस्थमुपाधिवर्जितं
   त्यजेदशेषं जडमात्मगोचरम् ॥४२॥
प्रकाशरूपोऽहमजोऽहमद्वयो
   ऽसकृद्विभातोऽहमतीव निर्मलः।
विशुद्धविज्ञानघनो निरामयः
    सम्पूर्ण आनन्दमयोऽहमक्रियः ॥४३॥
सदैव मुक्तोऽहमचिन्त्यशक्तिमा-
   नतीन्द्रियज्ञानमविक्रियात्मकः।
अनन्तपारोऽहमहर्निशं बुधै-
   र्विभावितोऽहं ह्रुदि वेदवादिभिः ॥४४॥
एवं सदात्मानमखण्डितात्मना
    विचारमाणस्य विशुद्धभावना।
हन्यादविद्यामचिरेण कारकै
     रसायनं
यद्वदुपासितं रुजः ॥४५॥
विविक्त आसीन उपारतेन्द्रियो
  विनिर्जितात्मा विमलान्तराशयः।
विभावयेदेकमनन्यसाधनो
   विज्ञानदृक्केवल आत्मसंस्थितः ॥४६॥
विश्वं यदेतत्परमात्मदर्शनं
   विलापयेदात्मनि सर्वकारणे।
पूर्णश्चिदानन्दमयोऽवतिष्ठते
   न वेद बाह्यं न च किञ्चिदान्तरम् ॥४७॥
पूर्वं समाधेरखिलं विचिन्तये-
   दोङ्कारमात्रं सचराचरं जगत्।
तदेव वाच्यं प्रण्वो हि वाचको
   विभाव्यतेऽज्ञानवशान्न बोधतः ॥४८॥
अकारसंज्ञः पुरुषो हि विश्वको
  ह्युकारकस्तैजस ईर्यते क्रमात्।
प्राज्ञो मकारः परिपठ्यतेऽखिलैः
  समाधिपूर्वं न तु तत्त्वतो भवेत्
॥४९॥
विश्वं त्वकारं पुरुषं विलापये-
  दुकारमध्ये बहुधा व्यवस्थितम्।
ततो मकारे प्रविलाप्य तैजसं
  द्वितीयवर्णं प्रणवस्य चान्तिमे॥५०॥
   
 मकारमप्यात्मनि चिद्घने परे
     विलापयेत्प्राज्ञमपीह कारणम्।
 सोऽहं परं ब्रह्म सदा विमुक्तिम-
     द्विज्ञानदृङ्मुक्त उपाधितोऽमलः ॥५१॥
एवं सदा जातपरात्मभावनः
    स्वानन्दतुष्टः परिविस्मृताखिलः।
आस्ते स नित्यात्मसुखप्रकाशकः
    साक्षाद्विमुक्तोऽचलवारिसिन्धुवत् ॥५२॥
एवं सदाभ्यस्तसमाधियोगिनो
   निवृत्तसर्वेन्द्रियगोचरस्य हि।
विनिर्जिताशेषरिपोरहं सदा
    दृश्यो भवेयं जितषड्गुणात्मनः ॥५३॥
ध्यात्वैवमात्मानमहर्निशं मुनि-
   स्तिष्ठेत्सदा मुक्तसमस्तबन्धनः।
प्रारब्धमश्नन्नभिमानवर्जितो
   मय्येव साक्षात्प्रविलीयते ततः॥५४॥
आदौ च मध्ये च तथैव चान्ततो
    भवं विदित्वा भयशोककारणम्।
 हित्वा समस्तं विधिवादचोदितं
     भजेत्स्वमात्मानमथाखिलात्मनाम् ॥५५॥
आत्मन्यभेदेन विभावयन्निदं
  भवत्यभेदेन मयात्मना तदा।
यथा जलं वारिनिधौ यथा पयः
  क्षीरे वियद्व्योम्न्यनिले यथानिलः॥५६॥
इत्थं यदीक्षेत हि लोकसंस्थितो
   जगन्मृषैवेति विभावयन्मुनिः।
निराकृतत्वाच्छ्रुतियुक्तिमानतो
    यथेन्दुभेदो दिशि दिग्भ्रमादयः॥५७॥
यावन्न पश्येदखिलं मदात्मकं
    तावन्मदाराधनतत्परो भवेत्।
श्रद्धालुरत्यूर्जितभक्तिलक्षणो
    यस्तस्य दृश्योऽहमहर्निशं हृदि॥५८॥
रहस्यमेतच्छ्रुतिसारसङ्ग्रहं
    मया विनिश्चित्य तवोदितं प्रिय।
यस्त्वेतदालोचयतीह बुद्धिमान्
     स मुच्यते पातकराशिभिः क्षणात् ॥५९॥
भ्रातर्यदीदं परिदृश्यते जग-
   न्मायैव सर्वं परिहृत्य चेतसा।
मद्भावनाभावितशुद्धमानसः
   सुखी भवानन्दमयो निरामयः ॥६०॥
यः सेवते मामगुणं गुणात्परं
   हृदा कदा वा यदि वा गुणात्मकम्।
सोऽहं स्वपादाञ्चितरेणुभिः स्पृशन् 
   पुनाति लोकत्रितयं यथा रविः ॥६१॥
 विज्ञानमेतदखिलं श्रुतिसारमेकं
     वेदान्तवेद्यचरणेन मयैव गीतम्।   
यः श्रद्धया परिपठेद् गुरुभक्तियुक्तो
     मद्रूपमेति यदि मद्वचनेषु भक्तिः ॥६२॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे पञ्चमः
सर्गः
  

  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.