GARGA SAMHITA ON BHAKTI -1

गर्गसंहिता
विज्ञानखण्डः – तृतीयोऽध्यायः
निर्गुणभक्तियोगकथनम् –
उग्रसेन उवाच –
श्रुतं तव मुखाद् ब्रह्मन् गुणकर्मगतिर्मया ॥
पुनरावर्तिनो लोकास्तथा सन्ति विनिश्चताः ॥१॥

निष्कारणाद्धरेः साक्षात्सेवनाद्धाम उत्तमम् ॥
लभते दुर्लभं दिव्यं भक्तानां तच्छ्रुतं मया ॥२॥

भक्तियोगः कतिविधो वद मे वदतां वर ॥
येन प्रसन्नो भवति भगवान् भक्तवत्सलः ॥३॥

श्रीव्यास उवाच –

द्वारावतीश धन्योऽसि श्रीकृष्णेष्टो हरिप्रियः ॥
पृच्छसे भक्तियोगं त्वं धन्या ते विमला मतिः ॥४॥

यं श्रुत्वा निर्मलो भूयाद्विश्वघात्यपि पातकी ॥
तं भक्तियोगं विशदं तुभ्यं वक्ष्यामि यादव ॥५॥

भक्तियोगो द्विधा राजन् सगुणश्चैव निर्गुणः ॥
सगुणः स्याद्बहुविधो निर्गुणश्चैकलक्षणः ॥६॥

सगुणः स्याद्बहुविधो गुणमार्गेण देहिनाम् ॥
तैर्गुणैस्त्रिविधा भक्ता भवन्ति शृणु तान्पृथक् ॥७॥

हिंसा दम्भं च मात्सर्यं चाभिसन्धाय भिन्नदृक् ॥
कुर्याद्भावं हरौ क्रोधी तामसः परिकीर्तितः ॥८॥

यश ऐश्वर्यविषयानभिसन्धाय यत्‍नतः ॥
अर्चयेद्यो हरिं राजन् राजसः परिकीर्तितः ॥९॥

उद्दीश्य कर्मनिर्हारमपृथग्भाव एव हि ॥
मोक्षार्थं भजते विष्णुं स भक्तः सात्विकः स्मृतः ॥१०॥

जिज्ञासुरार्तो ज्ञानी च तथाऽर्थार्थी महामते ॥
चतुर्विधा जना विष्णुं भजन्ते कृतमङ्गलाः ॥११॥

एवं बहुविधेनापि भक्तियोगेन माधवम् ॥
भजन्ति सनिमित्तास्ते जनाः सुकृतिनः परे ॥१२॥

लक्षणं भक्तियोगस्य निर्गुणस्य तथा शृणु ॥
तद्‍गुणश्रुतिमात्रेण श्रीकृष्णे पुरुषोत्तमे ॥१३॥

परिपूर्णतमे साक्षात्सर्वकारणकारणे ॥
मनोगतिरविच्छिन्ना खण्डिताऽहैतुकी च या ॥१४॥

यथाब्धावंभसा गंगा सा भक्तिर्निर्गुणा स्मृता ॥
निर्गुणानां च भक्तानां लक्षणं शृणु मानद ॥१५॥  

सार्वभौमं पारमेष्ठ्यं शक्रधिष्ण्यं तथैव च ॥   
रसाधिपत्यं योगर्द्धिं न वाञ्छन्ति हरेर्जनाः ॥१६॥

हरिणा दीयमानं वा सालोक्यं यादवेश्वर ॥
न गृह्णन्ति कदाचित्ते सत्सङ्गानन्दनिर्वृताः ॥१७॥

सामीप्यं ते न वाञ्छन्ति भगवद्विरहातुराः ॥
संनिकृष्टे न तत्प्रेम यथा दूरतरे भवेत् ॥१८॥

सारुप्यं दीयमानं वा समानत्वाभिमानिनः ॥
नैरपेक्ष्यान्न वाञ्छन्ति भक्तास्तत्सेवनोत्सुकाः ॥१९॥

एकत्वं चापि कैवल्यं न वाञ्छन्ति कदाचन ॥
एवं चेत्तर्हि दासत्वं क्व स्वामित्वं परस्य च ॥२०॥

निरपेक्षाश्च ये शान्ता निर्वैराः समदर्शिनः ॥
आकैवल्याल्लोकपदग्रहणं कारणं विदुः ॥२१॥

नैरपेक्ष्यं महानन्दं निरपेक्षा जनाः हरेः ॥
जानन्ति हि यथा नासा पुष्पामोदं न चक्षुषी ॥२२॥

सकामाश्च तदानन्दं जानन्ति हि कथंचन ॥
रसकर्ता तथा हस्तो रसस्वादं न वेत्ति हि ॥२३॥

तस्माद्राजन्भक्तियोगं विद्धि चात्यन्तिकं पदम् ॥
भक्तानां निरपेक्षाणां पद्धतिं कथयामि ते ॥२४॥

स्मरणं किर्तनं विष्णोः श्रवणं पादसेवनम् ॥
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥२५॥

कुर्वन्ति सततं राजन् भक्तिं ये प्रेमलक्षणाम् ॥
ते भक्ता दुर्लभा भूमौ भगवद्भावभावनाः ॥२६॥

कुर्वन्तो महतोपेक्षां दयां हीनेषु सर्वतः ॥
समानेषु तथा मैत्रीं सर्वभूतदयापराः ॥२७॥

कृष्णपादाब्जमधुपाः कृष्णदर्शनलालसाः ॥
कृष्णं स्मरन्ति प्राणेशं यथा प्रोषितभर्तृकाः ॥२८॥

श्रीकृष्णस्मरणाद्येषां रोमहर्षः प्रजायते ॥
आनन्दाश्रुकलाश्चैव वैवर्ण्यं तु क्वचिद्भवेत् ॥२९॥

श्रीकृष्ण गोविन्द हरे ब्रुवन्तः श्लक्ष्णया गिरा ॥
अहर्निशं हरौ लग्नास्ते हि भागवतोत्तमाः ॥३०॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे
निर्गुणभक्तियोगवर्णनं नाम तृतीयोऽध्यायः ॥३॥

“niShkAma
bhakti from Gagra Samhita” contributed by Vishwas R. Bhide and proofread
by PSA Easswaran 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.