SRI GODA CHATUSSLOKI

श्रीगोदाचतुःश्लोकी
नित्याभूषा निगमशिरसां निस्समोत्तुङ्गवार्ता
कान्तो यस्याः कचलुलितैःकामुको माल्यरत्नैः।
सूक्त्या यस्याः श्रुतिसुभगया सुप्रभाता धरित्री
सैषा देवी सकलजननी सिञ्चतां मामपाङ्गैः ॥१॥
माता चेत्तुलसी पिता यदि तव श्रीविष्णुचित्तो महान्
भ्राता चेद्यतिशेखरः प्रियतमः श्रीरङ्गधामा यदि।
ज्ञातारस्तनयाः त्वदुक्तिसरसस्तन्येन संवर्धिताः
गोदा देवि! कथं त्वमन्यसुलभा साधारणा श्रीरसि ॥२॥
कल्पादौ हरिणा स्वयं जनहितं दृष्ट्वैव सर्वात्मनां
प्रोक्तं स्वस्य च कीर्तनं प्रपदनं स्वस्मै प्रसूनार्पणम्।
सर्वेषां प्रकटं विधातुमनिशं श्रीधन्विनव्ये पुरे
जातां वैदिकविष्णुचित्ततनयां गोदामुदारां स्तुमः ॥३॥
आकूतस्य परिष्क्रियामनुपमामासेचनं चक्षुषोः
आनन्दस्य परंपरामनुगुणामारामशैलेशितुः
तद्दोर्मध्य किरीटकोटिघटित स्वोच्छिष्ट कस्तुरिका
माल्यामोदसमेधितात्मविभवां गोदामुदारां स्तुमः ॥४॥