महामृत्युञ्जयस्तोत्रम्
(मार्कण्डेयकृतम्)
रुद्रं पशुपतिं
स्थाणुं नीलकण्ठमुमापतिम् ।
स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १ ॥
देवं किं नो मृत्युः
करिष्यति ॥ १ ॥
कालकण्ठं कालमूर्तिं
कलाग्निं कालनाशनम् ।
कलाग्निं कालनाशनम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ २ ॥
देवं किं नो मृत्युः
करिष्यति ॥ २ ॥
नीलकन्ठं विरूपाक्षं
निर्मलं निरुपद्रवम् ।
निर्मलं निरुपद्रवम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ३ ॥
देवं किं नो मृत्युः
करिष्यति ॥ ३ ॥
वामदेवं महादेवं
लोकनाथं जगद्गुरुम् ।
लोकनाथं जगद्गुरुम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ४ ॥
देवं किं नो मृत्युः
करिष्यति ॥ ४ ॥
देवदेवं जगन्नाथं
देवेशं वृषभध्वजम् ।
देवेशं वृषभध्वजम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ५ ॥
देवं किं नो मृत्युः
करिष्यति ॥ ५ ॥
त्र्यक्षं चतुर्भुजं
शान्तं जटामकुटधारिणम् ।
शान्तं जटामकुटधारिणम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ६ ॥
देवं किं नो मृत्युः
करिष्यति ॥ ६ ॥
भस्मोद्धूलितसर्वांगं नागाभरणभूषितम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ७ ॥
देवं किं नो मृत्युः
करिष्यति ॥ ७ ॥
अनन्तमव्ययं शान्तं
अक्षमालाधरं हरम् ।
अक्षमालाधरं हरम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ८ ॥
देवं किं नो मृत्युः
करिष्यति ॥ ८ ॥
आनन्दं परमं
नित्यं कैवल्यपददायिनम् ।
नित्यं कैवल्यपददायिनम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ९ ॥
देवं किं नो मृत्युः
करिष्यति ॥ ९ ॥
अर्द्धनारीश्वरं देवं
पार्वतीप्राणवल्लभम् ।
पार्वतीप्राणवल्लभम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १० ॥
देवं किं नो मृत्युः
करिष्यति ॥ १० ॥
प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ११ ॥
देवं किं नो मृत्युः
करिष्यति ॥ ११ ॥
व्योमकेशं विरूपाक्षं
चन्द्रार्द्धकृतशेखरम् ।
चन्द्रार्द्धकृतशेखरम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १२ ॥
देवं किं नो मृत्युः
करिष्यति ॥ १२ ॥
गंगाधरं शशिधरं
शंकरं शूलपाणिनम् ।
शंकरं शूलपाणिनम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १३ ॥
देवं किं नो मृत्युः
करिष्यति ॥ १३ ॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १४ ॥
देवं किं नो मृत्युः
करिष्यति ॥ १४ ॥
कल्पायुर्देहि मे
नित्यं यावदायुररोगताम् ।
नित्यं यावदायुररोगताम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १५ ॥
देवं किं नो मृत्युः
करिष्यति ॥ १५ ॥
शिवेशानं महादेवं
वामदेवं सदाशिवम् ।
वामदेवं सदाशिवम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १६ ॥
देवं किं नो मृत्युः
करिष्यति ॥ १६ ॥
उत्पत्तिस्थितिसंहारकर्त्तारं ईश्वरं
गुरुं ।
गुरुं ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १७ ॥
देवं किं नो मृत्युः
करिष्यति ॥ १७ ॥
मार्कण्डेयकृतं स्तोत्रं
यः पठेच्छिवसन्निधौ ।
यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं
नास्ति नाग्निचोरभयं क्वचित्
॥ १८ ॥
नास्ति नाग्निचोरभयं क्वचित्
॥ १८ ॥
शतावृत्तं प्रकीर्त्तव्यं संकटॆ कष्टनाशनम् ।
शुचिर्भूत्वा पठेत्स्तॊत्रं
सर्वसिद्धिप्रदायकम् ॥ १९
॥
सर्वसिद्धिप्रदायकम् ॥ १९
॥
मृत्युञ्जय महादेव
त्राहि मां शरणागतम् ।
त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं
कर्मबन्धनैः ॥ २० ॥
कर्मबन्धनैः ॥ २० ॥
तावकस्त्वद्गतप्राणः त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य
देवेशं त्र्यंबकाख्यममुं जपेत्
॥ २१ ॥
देवेशं त्र्यंबकाख्यममुं जपेत्
॥ २१ ॥
नमः शिवाय
सांबाय हरये परमात्मने ।
सांबाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां
पतये नमः ॥ २२ ॥
पतये नमः ॥ २२ ॥
***
You must log in to post a comment.