HYMNS TO NARASIMHA – SRI NARASIMHASHTAKAM

२३. श्रीनरसिंहाष्टकम्

 

श्रीमदकलङ्कपरिपूर्णशशिकोटि-
श्रीधर मनोहरसटापटलकान्त ।
पालय कृपालय भवाम्बुधिनिमग्नं
दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥

 

पादकमलावनतपातकिजनानां
पातकदवानलपतत्रि वरकेतो ।
भावनपरायण भवार्तिहरया मां
पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥

 

तुङ्गनखपङ्क्तिदलितासुरवरासृ-
क्पङ्कनवकुङ्‌कुमविपङ्किलमहोरः ।
पण्डितनिधान कमलालय नमस्ते
पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥

 

मौलिषु विभूषणमिवामरवराणां
योगिहृदयेषु च शिरस्सु निगमानाम् ।
राजदरविन्दरुचिरं पदयुगं ते
धेहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥

 

वारिजविलोचन मदन्तिमदशायां
क्लेशविवशीकृतसमस्तकरणायाम् ।
एहि रमया सह शरण्य विहगानां
नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥

 

हाटककिरीटवरहारवनमाला-
ताररशनामकरकुण्डलमणीन्द्रैः ।
भूषितमशेषनिलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥

 

इन्दुरविपावकविलोचन रमाया
मन्दिर महाभुजलसद्वररथाङ्ग ।
सुन्दर चिराय रमतां त्वयि मनो मे
नन्दितसुरेश नरसिंह नरसिंह ॥ ७ ॥

 

माधव मुकुन्द मधुसूदन मुरारे
वामन नृसिंह शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
कालममरेश नरसिंह नरसिंह ॥ ८ ॥

 

अष्टकमिदं सकलपातकभयघ्नं
कामदमशेषदुरितामयरिपुघ्नम् ।
यः पठति सन्ततमशेषनिलयं ते
गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥

 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on HYMNS TO NARASIMHA – SRI NARASIMHASHTAKAM

  1. Unknown says:

    Thanks a lot

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.