NRISIMHA PRAPATTI STOTRAM

नृसिंहप्रपत्तिस्तोत्रम्

 

माता नृसिंहः पिता नृसिंहः

भ्राता नृसिंहः सखा नृसिंहः ।

विद्या नृसिंहो द्रविणं नृसिंहः

स्वामी नृसिंहः सकलं नृसिंहः ॥१॥

Nrisimha is father; Nrisimha is mother; Nrisimha is brother; Nrisimha is friend, Nrisimha is learning (knowledge); Nrisimha is wealth; Nrisimha is Master; Everything is Nrisimha.

 

इतो नृसिंहः परतो नृसिंहः

यतो यतो याहि(मि) ततो नृसिंहः ।

नृसिंहदेवात्परो न कश्चित्

तस्मान्नृसिंहं शरणं प्रपद्ये ॥२॥

(Other reading:

इतो नृसिंहः परतो नृसिंहः

यतो यतो यामि ततो नृसिंहः ।

बहिर्नृसिंहो हृदये नृसिंहो

नृसिंहमादिं शरणं प्रपद्ये ॥२॥

)

 

Nrisimha is here (this world); Nrisimha is there (the other world); Wherever you go there is Nrisimha. There is no God over and above Lord Narasimha. Therefore I surrender myself to (take refuge in) Narasimha

NRISIMHA ASHTOTTARA SATANAMAVALI

  नृसिंहाष्टोत्तरशतनामावलिः
Chant the names prefixing ‘ओं’ suffixing ‘नमः’
ओं नारसिंहाय नमः
   महासिंहाय
   दिव्यसिंहाय
   महाबलाय
   उग्रसिंहाय
   महादेवाय
   स्तंभजाय
   उग्रलोचनाय
   रौद्राय
   सर्वाद्भुताय          १०
  
   श्रीमते
   योगानन्दाय
   त्रिविक्रमाय
   हरये
   कोलाहलाय
   चक्रिणे
   विजयाय
   जयवर्धनाय
   पञ्चाननाय
   परब्रह्मणे                २०                         
  
   अघोराय
   घोरविक्रमाय
   ज्वालामुखाय
   ज्वालमालिने
   महाज्वालाय
   महाप्रभवे  
   निटिलाक्षाय
   सहस्राक्षाय
   दुर्निरीक्ष्याय
   प्रतापनाय               ३०

   महादंष्ट्रायुधाय
   प्राज्ञाय
   चण्डकोपिने
   सदाशिवाय
   हिरण्यकशिपुध्वंसिने
   दैत्यदानवभञ्जनाय
   गुणभद्राय
   महाभद्राय
   बलभद्राय
   सुभद्रकाय                    ४०   
   करालाय
   विकरालाय
   विकर्त्रे
   सर्वकर्तृकाय
   शिंशुमाराय
   त्रिलोकात्मने
   ईशाय
   सर्वेश्वराय
   विभवे
  भैरवाडम्बराय             ५०
  दिव्याय
  अच्युताय
  कविमाधवाय
  अधोक्षजाय
  अक्षराय
  शर्वाय
  वनमालिने
  वरप्रदाय
  विश्वंभराय
  अद्भुताय                 ६०
  
  भव्याय
  विष्णवे
  पुरुषोत्तमाय
  अमोघास्त्राय
  नखास्त्राय
  सूर्यज्योतिषे
  र्सुरेश्वरय
  सहस्रबाहवे
  सर्वज्ञाय
  सर्वसिद्धिप्रदायकाय              ७०
  वज्रदंष्ट्राय
  वज्रनखाय
  महानादाय
  परंतपाय
  सर्वमन्त्रैकरूपाय
 सर्वयंत्रविदारिणे
 सर्वतन्त्रात्मकाय
 अव्यक्ताय
 सुव्यक्ताय
 भक्तवत्सलाय              ८०           
 वैशाखशुक्लसंभूताय
 शरणागतवत्सलाय
 उदाराकीर्तये
 पुण्यात्मने
 महात्मने
 चण्डविक्रमाय
 वेदत्रयप्रपूज्याय
 भगवते
 परमेश्वराय
 श्रीवत्साङ्काय         ९०  
    
 श्रीनिवासाय
 जगद्व्यापिने
 जगन्मयाय
 जगत्पालकाय
 जगन्नाथाय
 महाकायाय
 द्विरूपभृते
 परमात्मने
 परंज्योतिषे
 निर्गुणाय                 १००      
 नृकेसरिणे
 परतत्त्वाय
 परंधाम्ने
 सच्चिदानन्दविग्रहाय
 लक्ष्मीनृसिंहाय
 सर्वात्मने
 धीराय
 प्रह्लादपालकाय         १०८ 

PRAHLADAKRITA NARASIMHA STOTRAM

प्रह्लादकृतनृसिंहस्तोत्रम्
ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः
सत्त्वैकतानमतयो वचसां प्रवाहैः।
नाराधितुं पुरुगुणैरधुनापि पिप्रुः
किं तोष्टुमर्हति स मे हरिरुग्रजातेः॥१॥
मन्ये धनाभिजनरूपतपःश्रुतौज-
स्तेजःप्रभावबलपौरुषबुद्धियोगाः।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान् गजयूथपाय॥२॥
विप्राद्द्विषड्गुणयुतादरविन्दनाभ-
पादारविन्दविमुखाच्छ्वपचं वरिष्ठम्।
मन्ये तदर्पितमनोवचनेहितार्थ-
प्राणं पुनाति स कुलं न तु भूरिमानः॥३॥
नैवात्मनः प्रभुरयं निजलाभपूर्णो
मानं जनादविदुषः करुणो वृणीते ।
यद्यज्जनो भगवते विदधीत मानं
तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥४॥
तस्मादहं विगतविक्लव ईश्वरस्य
सर्वात्मना महि गृणामि यथा मनीषम्।
नीचोऽजया गुणविसर्गमनुप्रविष्टः
पूयेत येन हि पुमाननुवर्णितेन ॥५॥
सार्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो
ब्रह्मादयो वयमिवेश न चोद्विजन्तः |
क्षेमाय भूतय  उतात्मसुखाय चास्य
विक्रीडितं  भगवतो रुचिरावतारैः ॥६॥
तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य
मोदेत साधुरपि वृश्चिकसर्पहत्या।
लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे
रूपं नृसिंह विभवाय जनाः स्मरन्ति॥७॥
नाहं बिभेम्यजित तेऽतिभयानकास्य-
जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ।
आन्त्रस्रजः क्षतजकेसरशङ्कुकर्णा-
न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥८॥

त्रस्तोऽस्म्यहं कृपणवत्सलदुःसहोग्र-
संसारचक्रकदनाद्ग्रसतां प्रणीतः।
बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं
प्रीतोऽपवर्गशरणं ह्वयसे कदा नु॥९॥

यस्मात्प्रियाप्रियवियोगसयोगजन्म-

शोकाग्निना सकलयोनिषु दह्यमानः।

दुःखौषधं तदपि दुःखमतद्धियाऽहं

भूमन् भ्रमामि वद मे तव दास्ययोगम्॥१०॥

सोऽहं प्रियस्य सुहृदः परदेवताया
लीलाकथास्तव नृसिंह विरिञ्चिगीताः।
अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो
दुर्गाणि ते पदयुगालयहंससङ्गः ॥११॥
बालस्य नेह शरणं पितरौ नृसिंह
नार्तस्य चागदमुदन्वति मज्जतो नौः।
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्ट-
स्तावद्विभो तनुभृतां त्वदुपक्षितानाम् ॥१२॥
यस्मिन् यतो यर्हि येन च यस्य यस्मा-
द्यस्मै यथा यदुत यस्त्वपरः परो वा।
भावः करोति विकरोति पृथक्स्वभावः
सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥१३॥
माया मनः सृजति कर्ममयं बलीयः
कालेन चोदितगुणानुमतेन पुंसः ।
छन्दोम्यं यदजयार्पितषोडशारं
संसारचक्रमज कोऽतितरेत्त्वदन्यः॥१४॥
स त्वं हि नित्यविजितात्मजुणः स्वधाम्ना
कालो वशीकृतविसृज्यविसर्गशक्तिः।
चक्रे विसृष्टमजयेश्वर षोडशारे
निष्पीड्यमाणमुपकर्ष विभो प्रपन्नम् ॥१५॥
दृष्टा मया दिवि विभोऽखिलधिष्ण्यपाना-
मायुः श्रियो विभव इच्छति याञ्जनोऽयम्।
येऽस्मत्पितुः कुपितहासविजृंभितभ्रू-
विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥१६॥

तस्मादमूस्तनुभृतामहमाशिषो ज्ञ
आयुः श्रियं विभवमैन्द्रियमाविरिञ्चात् ।
नेच्छामि ते  विलुलितानुरुविक्रमेण
कालात्मनोपनय मां निजभृत्यपार्श्वम्॥१७॥
कुत्राशिषः श्रुतिसुखाः मृगतृष्णिरूपाः
क्वेदं कलेवरमशेषरुजां विरोहः ।
निर्विद्यते न तु जनो यदपीति विद्वान्
कामानलं मधुलवैः शमयन्दुरापैः॥१८॥
क्वाहं रजवप्रभव ईश तमोऽधिकेऽस्मि-
ञ्जातः सुरेतरकुले क्व तवानुकम्पा।
न ब्रह्मणॊ न भवस्य न वै रमायाः
यन्मेऽर्पितः शिरसि पद्मकरप्रसादः ॥१९॥
नैषा परावरमतिर्भवतो ननु स्या-
ज्जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथापि।
संसेवया सुरतरोरिव ते प्रसादः
सेवानुरूपमुदयो न परावरत्वम् ॥२०॥

एवं जनं निपतितं प्रभवाहिकूपे

कामाभिकाममनु य़ः प्रपतन्प्रसङ्गात्।
कृत्वाऽऽत्मसात्सुरर्षिणा भगवन्गृहीतः

सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥२१॥
मत्प्राणरक्षणमनन्त पितुर्वधश्च
मन्ये स्वभृत्यऋषिवाक्यमृतं  विधातुम्।
खड्गं प्रगृह्य यदवोचदसद्विधित्सु-
स्त्वामीश्वरो मदपरोऽवतु कं हरामि॥२२॥
एकस्त्वमेव जगदेतदमुष्य यत्त्व-
माद्यन्तयोः पृथगवस्यसि मध्यतश्च।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं
नानेव तैरवसितस्तदनुप्रविष्टः ॥२३॥
त्वं वा इदं सदसदीश भवांस्ततोऽन्यो
माया यदात्मपरबुद्धिरियं ह्यपार्था।
यद्यस्य जन्म निधनं स्थितिरीक्षणं च
तद्वै तदेव वसुकालवदष्टितर्वोः॥२४॥
न्यस्येदमात्मनि जगद्विलयांबुमध्ये
शेषेऽऽत्मना निजसुखानुभवो निरीहः।
योगेन मीलितदृगात्मनिपीतनिद्र-
स्तुर्ये स्थितो न तु तमो न गुणांश्च भुङ्क्ते॥२५॥
तस्यैव ते वपुरिदं निजकालशक्त्या
सञ्चोदितप्रकृतिधर्मण आत्मगूढम्।
अम्भस्यनन्तशयनाद्विरमद्समाधे-
र्नाभेरभूत्स्वकणिकावटन्महाब्जम्॥२६॥
तत्सम्भवः कविरतोऽन्यदपश्यमान-
स्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य।
नाविन्ददब्दशतमप्सु निमज्जमानो
जातेऽङ्कुरे कथमु होपलभेत बीजम् ॥२७॥
स त्वात्मयोनिरतिविस्मित आस्थितोऽब्जं
कालेन तीव्रतपसा परिशुद्धभावः।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं
भूतेन्द्रियाशयमये विततं ददर्श ॥२८॥
एवं सहस्रवदनाङ्घ्रिशिरःकरोरु-
नासास्यकर्णनयनाभरणायुधाढ्यम्।
मायामयं सदुपलक्षितसन्निवेशं
दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥२९॥
तस्मै भवान् हयशिरस्तनुवं च बिभ्रत्
वेदद्रुहावतिबलौ मधुकैटभाख्यौ।
हत्वाऽऽनयंच्छ्रुतिगणांस्तु रजस्तमश्च
सत्त्वं तव प्रियतमां तनुमामनन्ति॥३०॥

इत्थं नृतिर्यगृषिदेवझषावतारै-
र्लोकान् विभावयसि हंसि जगत्प्रतीपान्।

धर्मं महापुरुष पासि युगानुवृत्तं
छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम्॥३१॥
 
नैतन्मनस्तव कथासु विकुण्ठनाथ
सम्प्रीयते दुरितदुष्टमसाधु तीव्रम्।
कामातुरं हर्षशोकभयैषणार्थं
तस्मिन् कथं तव गतिं विमृशामि दीनः ॥३२॥
जिह्वैकतोऽच्युत विकर्षति मावितृप्ता
शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित्।
घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्ति-
र्बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति॥३३॥
एवं स्वकर्मपतितं भववैतरण्या-
मन्योन्यजन्ममरणाशनभीतभीतम्।
पश्यञ्जनं स्वपरविग्रहवैरमैत्रं
हन्तेति पारचर पीपृहि मूढमद्य॥३४॥
को न्वत्र तेऽखिलगुरो भगवन् प्रयास
उत्तारणेऽस्य भवसंभवलोपहेतोः।
मूढॆषु वै महदनुग्रह आर्तबन्धो
किं तेन ते प्रियजनाननुसेवतां नः ॥३५॥
नैवोद्विजे पर दुरत्ययवैतरण्या-
स्त्वद्वीर्यगायनमहामृतमग्नचित्तः।
शोचे ततो विमुखचेतस इन्द्रियार्थ-
मायासुखाय भरमुद्वहतो विमूढान् ॥३६॥
प्रायेण देव मुनयः स्वविमुक्तिकामा
मौनं चरन्ति विजने न परार्थनिष्ठाः।
नैतान् विहाय कृपणान् विमुमुक्ष एको
नान्यं त्वदस्य  शरणं भ्रमतोऽनुपश्ये॥३७॥
यन्मैथुनादि गृहमेधिसुखं हि तुच्छं
कण्डूयनेन करयोरिव दुःखदुःखम्।
तृप्यन्ति नेह कृपणा बहुदुःखभाजः
कण्डूतिवन्मनसिजं विषहेत धीरः ॥३८॥
मौनव्रतश्रुततपोऽध्ययनस्वधर्म-
व्याख्यारहोजपसमाधय आपवर्ग्याः।
प्रायः परं पुरुष ते त्वजितेन्द्रियाणां
वार्ता भवन्त्युत न वात्र तु दांभिकानाम् ॥३९॥

रूपे इमे सदसती तव वेदसृष्टे
बीजाङ्कुराविव न चान्यदरूपकस्य।
युक्ताः समक्षमुभयत्र विचिन्वते त्वां
योगेन वह्निमिव दारुषु नान्यतो स्यात्॥४०॥
त्वं वायुरग्निरवनिर्वियदंबुमात्राः
प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च।
सर्वं त्वमेव सगुणो विगुणश्च भूमन्
नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥४१॥
नैते गुणा न गुणिनो महदादयो ये
सर्वे मनः प्रभृतयः सहदेवमर्त्याः।
आद्यन्तवन्त उरुगाय विदन्ति हि त्वा-
मेवं विमृश्य सुधियो विरमन्ति शब्दात् ॥४२॥
तत् तेऽर्हत्तम नमःस्तुतिकर्मपूजाः
कर्म स्तुतिश्चरणयोः श्रवणं कथायाम्।
संसेवया त्वयि विनेति षडङ्गया किं
भक्तिं जनः परमहंसगतौ लभेत ॥४३॥
नारद उवाच:
एतावद्वर्णितगुणॊ भक्त्या भक्तेन निर्गुणः।
प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥४४॥
श्रीभगवानुवाच:
  
प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम।
वरं वृणीष्वाभिमतं कामपूरोस्म्यहं नृणाम् ॥४५॥

मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे

दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति॥४६॥
प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः ।
श्रेयस्कामा महाभागाः सर्वासामाशिषां पतिम्॥४७॥

एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः।

एकान्तित्वात् भगवति नैच्छत् तानसुरोत्तमः ॥४८॥

SRI MANTRARAJAPADA STOTRAM

               श्रीमंत्रराजपदस्तोत्रम्

ईश्वर उवाच-

वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम्।

निनादत्रस्तविश्वाण्डं विष्णुमुग्रं नमाम्यहम् ॥१॥

He who is having big and round eyes, He who has taken a vow to kill the enemies, He who by His fierce roars is shaking the entire world, to such a ferocious Lord, I offer my salutations. (1)

सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम्।

नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् ॥२॥

He who with His sharp nails tore to pieces the asura, the son of Diti, who could not be killed by anyone along with His large armies. To such a valorous person, I offer my salutations. (2)

पादावष्टब्धपातालं मूर्धाविष्टत्रिविष्टपम्।

भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम्॥३॥

I offer my salutations to Maha Vishnu, whose feet touch the nether lands, whose forehead touches the heaven and whose hands spread in all directions. (3)

ज्योतींष्यर्केन्दुनक्षत्रज्वलनादीन्यनुक्रमात्।

ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम् ॥४॥

He after whose luster the luminary bodies, the Sun, the Moon, the Stars and Fire are effulgent and are shining, to that resplendent One I offer my salutations. (4)

सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा।

यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम् ॥५॥

He who knows everything, all the time, and at all places, without the help of the senses, to such primal person who has faces in all directions, I offer my salutations.(5)

नरवत् सिंहवच्चैव यस्य रूपं महात्मनः।

महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम् ॥६॥

To that Form of the Lord, which is half man and half lion, complete with the mane, the canine teeth, to such a divine Lord Nrsimha, I offer my salutations. (6)

यन्नामस्मरणाद्भीताः भूतवेताळराक्षसाः।

रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम् ॥७॥

By the mere thought of whose name, devils, demons, asuras get frightened, acute diseases get cured, to such a frightening One, I offer my salutations. (7)

सर्वोऽपि यं समाश्रित्य सकलं भद्रमश्नुते।

श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् ॥८॥

I offer my salutations to the Lord, the repository of good things, worshipping whom all the people are able to obtain auspicious things. (8)

साक्षात् स्वकाले संप्राप्तं मृत्युं शत्रुगणानपि।

भक्तानां नाशयेद्यस्तु मृत्युमृत्युं नमाम्यहम् ॥९॥


He who is “Death to Death” and He who destroys death and hosts of enemies of the devotees by arriving at the right moment, to Him I offer my salutations. (9)

नमस्कारात्मकं यस्मै विधायाऽऽत्मनिवेदनम्।

त्यक्तदुःखोऽखिलान् कामान् अश्नुते तं नमाम्यहम् ॥१०॥

I bow down to the One by offering obeisance to whom in the form of One’s own self, people get rid of
all miseries and obtain their desired objects. (10)

दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः।

अतोऽहमपि ते दासः इति मत्वा नमाम्यहम् ॥११॥

All the living beings are, by nature, servants of the Supreme Being, I am prostrating to You, with the awareness that I am also for the same reason, Your servant. (11)

शङ्करेणादरात्प्रोक्तं पदानां तव निर्णयम्।
त्रिसन्ध्यं यः पठेत्तस्य श्रीर्विद्याऽऽयुश्च वर्धते ॥१२॥

The meaning of the words had been explained by Lord Siva out of affection. Whosoever reads this hymn with faith, thrice a day (at Sunrise, mid-day and evening) would have a great increase in prosperity (shree) knowledge (vidya) longevity (Ayush) (12)

 

RINAVIMOCHANA NRUSIMHASTOTRAM

                           ऋणविमोचननृसिंहस्तोत्रम्

देवताकार्यसिद्ध्यर्थं सभास्तंभसमुद्भवम्।

श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥१॥

लक्ष्म्यालिङ्गितवामाङ्गं भक्तानां वरदायकम्।

श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥२॥

आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम्।

श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥३॥

स्मरणात्सर्वपापघ्नं कद्रूजविषनाशनम्।

श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥४॥

सिंहनादेन महता दिग्दन्तिभयनाशनम्।

श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥५॥

प्रह्लादवरदं श्रीशं दैत्येश्वरविदारिणम्।

श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥६॥

क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम्

श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥७॥

वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम्

श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥८॥

य इदं पठते नित्यं ऋणमोचनसंज्ञितम्

अनृणी जायते सद्यो धनं शीघ्रमवाप्नुयात् ॥९॥


SRI NRISIMHA ASHTOTHARA SATANAMA STOTRAM

       नृसिंहाष्टोत्तरशतनामस्तोत्रम्
नारसिंहो महासिंहो दिव्यसिंहो महाबलः
उग्रसिंहो महादेवो स्तंभजश्चोग्रलोचनः ॥१-८॥
रौद्रो सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥९-१८॥
पञ्चाननः परब्रह्म अघोरो घोरविक्रमः
ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥१९-२६॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः
महादंष्ट्रायुधः  प्राज्ञः चण्डकोपी सदाशिवः ॥२७-३४॥
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः
गुणभद्रो महाभद्रः बलभद्रो सुभद्रकः ॥३५-४०॥
करालो विकरालश्च विकर्ता सर्वकर्तृकः
शिंशुमारो त्रिलोकात्मा ईशः सर्वेश्वरो विभुः॥४१-४९॥
भैरवाडम्बरो दिव्यो अच्युतः कविमाधवः
अधोक्षजोऽक्षरो शर्वः वनमाली वरप्रदः ॥५०-५८॥
विश्वंभरोऽद्भुतो भव्यो विष्णुश्च पुरुषोत्तमः
अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः र्सुरेश्वरः॥५९-६७॥
सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः
वज्रदंष्ट्रो वज्रनखः महानादः परंतपः ॥६८-७४॥
सर्वमन्त्रैकरूपश्च सर्वयंत्रविदारणः
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः॥७५-८०॥
वैशाखशुक्लसंभूतो शरणागतवत्सलः
उदाराकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः॥८१-८६॥
वेदत्रयप्रपूज्यश्च भगवान् परमेश्वरः
श्रीवत्साङ्कः श्रीनिवासः जगद्व्यापी  जगन्मयः॥८७-९३॥
जगत्पालो जगन्नाथः महाकायो द्विरूपभृत्
परमात्मा परंज्योतिः निर्गुणोऽथ नृकेसरी ॥९४-१०१॥
परतत्त्वॊ परंधाम सच्चिदानन्दविग्रहः
लक्ष्मीनृसिंहो सर्वात्मा धीरः प्रह्लादपालकः॥१०२-१०८॥


SRI NRISIMHAVATARA CHURNIKA

                श्री नृसिंहावतारचूर्णिका
इत्थं दानवेन्द्रः हिरण्यकशिपुः परिगृह्यमाणवैरः,  वैरानुबन्धजाज्वल्यमानरोषानलः, रोषानलजंघन्यमानविज्ञानविनयः,विनयगांभीर्यजेगीयमानहृदयः, हृदयचाञ्चल्यमानतामसः, तामसगुणचंक्रमाणस्थैर्यो भूत्वा,  विस्रंभेण हुंकृत्य, बालं प्रह्लादं परमभागवतं धिक्कृत्य
भगवन्तं श्रियःपतिं अस्मिन् स्तंभे दर्शयेति,  कनत्कनकमयकंकण क्रेङ्कारशब्दपूर्वकं दिग्दन्तिदन्तभेदनपाटवप्रशस्तेन हस्तेन सभामण्डपस्तंभे प्रताडिते, प्रक्षुभित
परिविदलितदशदिगन्तात् तन्महास्तंभात्  बंभज्यमानात्, प्रोद्भूतैः जंजन्यमानैः,
प्रलयवेलासंभूतसप्तस्कन्धबन्धुरसमीरणसंघटितघोररजोघुष्यमा-ण महाबलाहकवर्गनिर्गत-
निबिडनिष्ठुर दुस्सहनिर्घातसंघ निघोषनिकाशच्छटच्छट स्फटस्फटद्ध्वनिप्रमुखभयंकरारवपुञ्जैः
परिव्याप्तैः निरवकाशं आकाशकुहरान्तरालेषु परिपूरितेषु, प्रक्षुभितप्रकंपितस्वस्वस्थानतया परवशैः नितान्तदोधूयमानहृदयैः पितामहमहेन्द्रवरुणवायुशिखिमुखचराचरजन्तुजालैस्सह ब्रह्माण्डकटाहेषु
परिस्फोटितेषु, भगवान् श्रियः पतिः श्रीमन्नारायणः, भक्तानामभयंकरः, दुष्टनिग्रहशिष्टपरिपालनक्षमः, शरणागतवत्सलः, प्रफुल्लपद्मयुगलसङ्काशभास्वरचक्रचापहलकुलिशजलचररेखाङ्कितचारुचरणतलः,
चरणचंक्रमणघनविनमितविश्वविश्वंभराभारधौरेय दिक्कुंभिकुंभिनसकुंभिनीधरकूर्मकुलशेखरः, जलराशिजातशुण्डालशुण्डादण्डमण्डितप्रकाण्डप्रचण्डमहोरुस्तंभ-युगलः,
घणघणायमानमणिकिंकिणीकणमुखरितमेखलावलयवलयित-पीतांबर-
परिशोभितकटिप्रदेशः,  निर्जरनिम्नगावर्तवर्तुलकमलाकरगंभीरनाभिविवरः,
कुलाचलसानुभागसदृशकर्कशविशालवक्षस्थलः, दुर्जनदनुजधैर्यलतिकालवित्रायमाण-
रक्षोराजवक्षोभागविशंकटक्षेत्रविलेखनचङ्गलाङ्गलायमान-शरणागतनयनचकोरचन्द्ररेखायमाण-
वज्रायुधप्रतिमानभासमाननिशातनखरतरमुखनखरः,शंखचक्रगदाखड्गकुन्ततोमरप्रमुखनानायुधः,
महितमहोत्तुङ्गमहीधरशृङ्गसन्निभः, वीरसागरवेलायमानमालिकाविराजमानः,
निरर्गलानेकशतभुजार्गलः, मञ्जुमञ्जीरमणिपुञ्जरञ्जितमञ्जुलहारकेयूरकङ्कणकिरीट-
मकरकुण्डलादिभूषणभूषितः, त्रिवलियुतशिखरिशिखराभपरिणद्धबन्धुरकन्धरः, प्रकंपनकंपित-
पारिजातपादपपल्लवप्रतीकाशकोपावेशसञ्चलिताधरः, शरत्कालमेघजालमध्यधगद्धगायमान-तटिल्लतासमानदेदीप्यमानदंष्ट्राङ्कुरः, कल्पान्तकालसकलभुवनग्रसनविलसनविजृंभमाण-
सप्तजिह्वजिह्वातुलिततरलतरायमाणविभ्राजमानजिह्वः, मेरुमन्दरमहागुहान्तरालविस्तार-
विपुलवक्त्रनासिकारंध्रः नासिकारंध्रनिस्सरन्निबिडनिश्वासनिकरसंघट्टनसंक्षोभित-
सन्तप्यमानसप्तसागरः, पूर्वपर्वतविद्योतमानखद्योतमण्डलसदृक्षसमञ्चितलोचनः,
लोचनाञ्चलसमुत्कीर्यमाणविलोलकीलाभीलविस्फुलिंगवितान-
रोरुध्यमानतारकाग्रहमण्डलः, शक्रचापसुरुचिरादभ्रमहाभ्रूलताबन्धबन्धुरभयंकरवदनः,
घनतरगण्डशैलतुल्यकमनीयगण्डभागः, सन्ध्यारागरक्तधाराधरमालिकाप्रतिम-
महाभ्रङ्कषतन्तन्यमानपटुतरसटाजालः, सटाजालसञ्चालसञ्जातवाताहति-
डोलायमानवैमानिकविमानः, निष्कंपितशंखवर्णमहोर्ध्वकर्णः, मन्थदण्डायमान-
मन्दरवसुन्धराधरपरिभ्रमणवेगसमुत्पद्यमानवियन्मण्डलमण्डितसुधाराशिकल्लोल-
शीकराकारभासुरकेसरः, पर्वाखर्वशिशिरकिरणमयूखगौरतनूरुहः, निजगर्जानिनद-
निर्दलितकुमुदसुप्रतीकवामनैरावणसार्वभौमप्रमुखदिगिभराजकर्णकॊटरः,
धवलधराधरदीर्घदुरवलोकनीयदिव्यदेहः, देहप्रभापटलनिर्मथ्यमानपरिपन्थियातुधान-
निकुरुंबगर्वान्धकारः, प्रह्लादहिरण्यकशिपुरञ्जनभञ्जननिमित्तान्तरंगबहिरंगजेगीयमानकरुणावीररससंयुतः, महाप्रभावः, श्रीनारायणनरसिंहः, नारायणवीरसिंहः,
नारायणक्रूरसिंहः, नारायणदिव्यसिंहः, नारायणव्याघ्रसिंहः, नारायणपुच्छसिंहः,
नारायणपूर्णसिंहः, नारायणरौद्रसिंहः, भीषणभद्रसिंहः, विह्वलनेत्रसिंहः, बृंहितभूतसिंहः,
निर्मलचित्रसिंहः, निर्ज्जितकालसिंहः, कल्पितकल्पसिंहः, कामदकामसिंहः,
भुवनैकपूर्णसिंहः, कालाग्निरुद्रसिंहः, अनन्तसिंहराजसिंहः, जयसिंहरूपसिंहः,
नरसिंहरूपसिंहः, रणसिंहरूपसिंहः, महासिंहरूपसिंहः, अभयंकररूपसिंहः,
हिरण्यकशिपुहारिसिंहः, प्रह्लादवरदसिंहः, भक्ताभीष्टदायिसिंहः, लक्ष्मीनृसिंहरूपसिंहः
अत्यद्भुतरूपसिंहः, श्रीनृसिंहदेवः आत्मनस्सकलभुवनव्याप्तिं निजभृत्यभाषितं
च सत्यं विधातुं, प्रपन्नरक्षणाय परिस्फोटिततन्महास्तंभे पर्यदृश्यत, पर्यदृश्यत ॥    

HYMNS TO NARASIMHA – SRI NRISIMHA PANCHAMRITA STOTRAM

२४ . श्री नृसिंहपञ्चामृतस्तोत्रम्
             (श्रीरामकृतम्)
अहॊबिलं नारसिंहं गत्वा रामः प्रतापवान् ।
नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥
गॊविन्द कॆशव जनार्दन वासुदॆव
विश्वॆश विश्व मधुसूदन विश्वरूप ।
श्री पद्मनाभ पुरुषोत्तम पुष्कराक्ष
नारायणाच्युत नृसिंह नमॊ नमस्तॆ ॥ २ ॥
देवाः समस्ताः खलु यॊगिमुख्याः
गन्धर्व विद्याधर किन्नराश्च ।
यत्पादमूलं सततं नमन्ति
तं नारसिंहं शरणं गतॊऽस्मि ॥ ३ ॥
वॆदान् समस्तान् खलु शास्त्रगर्भान्
विद्याबलॆ कीर्तिमतीं च लक्ष्मीम् ।
यस्य प्रसादात् सततं लभन्तॆ
तं नारसिंहं शरणं गतॊऽस्मि ॥ ४ ॥
ब्रह्मा शिवस्त्वं पुरुषॊत्तमश्च
नारायणॊऽसौ मरुतां पतिश्च ।
चन्द्रार्क वाय्वग्नि मरुद्गणाश्च
त्वमॆव तं त्वां सततं नतॊऽस्मि ॥ ५ ॥
स्वप्नॆऽपि नित्यं जगतां त्रयाणाम्
स्रष्टा च हन्ता विभुरप्रमॆयः ।
त्राता त्वमॆकस्त्रिविधॊ विभिन्नः
तं त्वां नृसिंहं सततं नतॊऽस्मि ॥ ६ ॥
राघवॆणकृतं स्तॊत्रं पञ्चामृतमनुत्तमम् ।
पठन्ति यॆ द्विजवराः तॆषां स्वर्गस्तु शाश्वतः ॥ ७ ॥

HYMNS TO NARASIMHA – SRI NARASIMHASHTAKAM

२३. श्रीनरसिंहाष्टकम्

 

श्रीमदकलङ्कपरिपूर्णशशिकोटि-
श्रीधर मनोहरसटापटलकान्त ।
पालय कृपालय भवाम्बुधिनिमग्नं
दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥

 

पादकमलावनतपातकिजनानां
पातकदवानलपतत्रि वरकेतो ।
भावनपरायण भवार्तिहरया मां
पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥

 

तुङ्गनखपङ्क्तिदलितासुरवरासृ-
क्पङ्कनवकुङ्‌कुमविपङ्किलमहोरः ।
पण्डितनिधान कमलालय नमस्ते
पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥

 

मौलिषु विभूषणमिवामरवराणां
योगिहृदयेषु च शिरस्सु निगमानाम् ।
राजदरविन्दरुचिरं पदयुगं ते
धेहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥

 

वारिजविलोचन मदन्तिमदशायां
क्लेशविवशीकृतसमस्तकरणायाम् ।
एहि रमया सह शरण्य विहगानां
नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥

 

हाटककिरीटवरहारवनमाला-
ताररशनामकरकुण्डलमणीन्द्रैः ।
भूषितमशेषनिलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥

 

इन्दुरविपावकविलोचन रमाया
मन्दिर महाभुजलसद्वररथाङ्ग ।
सुन्दर चिराय रमतां त्वयि मनो मे
नन्दितसुरेश नरसिंह नरसिंह ॥ ७ ॥

 

माधव मुकुन्द मधुसूदन मुरारे
वामन नृसिंह शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
कालममरेश नरसिंह नरसिंह ॥ ८ ॥

 

अष्टकमिदं सकलपातकभयघ्नं
कामदमशेषदुरितामयरिपुघ्नम् ।
यः पठति सन्ततमशेषनिलयं ते
गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥

 

HYMNS TO NARASIMHA – SRI LAKSHMINRUSIMHA STOTRAM

२२. श्री लक्ष्मीनृसिंहस्तॊत्रम्
     (श्री शंकराचार्यविरचितम्)
श्रीमत् पयॊनिधिनिकॆतन चक्रपाणॆ
भॊगीन्द्रभॊगमणिरञ्जितपुण्यमूर्तॆ ।
यॊगीश शाश्वत शरण्य भवाब्धिपॊत
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ १ ॥
ब्रह्मॆन्द्ररुद्रमरुदर्ककिरीटकॊटि-
सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुच्सरॊरुहराजहंस
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ २ ॥
संसारघॊरगहनॆ चरतॊ मुरारॆ
मारॊग्रभीकरमृगप्रवरार्दितस्य ।
आर्तस्यमत्सरनिदाघनिपीडितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ३ ॥
संसारकूपमतिघॊरमगाधमूलम्
संप्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य दॆव कृपणापदमागतस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ४ ॥
संसारसागरविशालकरालकाल-
नक्रग्रहग्रसननिग्रह विग्रहस्य ।
व्यग्रस्य रागरसनॊर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ५ ॥
संसारवृक्षमघबीजमनन्तकर्म-
शाखाशतं करणपत्रमनङ्गपुष्पम् ।
आरुह्यदुःखफलितं पततॊ दयालॊ
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ६ ॥
संसारसर्पघनवक्त्रभयॊग्रतीव्र-
दंष्ट्राकरालविषदग्द्धविनष्टमूर्तॆः ।
नागारिवाहन सुधाब्धिनिवास शौरॆ
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ७ ॥
संसारदावदहनातुरभीकरॊरु-
ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीशरणागतस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ८ ॥
संसारजालपतितस्य जगन्निवास
सर्वॆन्द्रियार्थबडिशार्थझषॊपमस्य ।
प्रॊत्खण्डितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ९ ॥
संसारभीकरकरीन्द्रकराभिघात-
निष्पिष्टमर्म वपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ १० ॥
अन्धस्य मॆ हृतविवॆकमहाधनस्य
चॊरैः प्रभॊ बलिभिरिन्द्रियनामधॆयैः ।
मॊहांधकारकुहरॆ विनिपातितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ११ ॥
लक्ष्मीपतॆ कमलनाभ सुरॆश विष्णॊ
वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष ।
ब्रह्मण्य कॆशव जनार्दन वासुदॆव
दॆवॆश दॆहि कृपणस्य करावलम्बम् ॥ १२ ॥
यन्माययॊजितवपुः प्रचुरप्रवाह-
मग्नार्थमत्र निवहॊरुकरावलम्बम् ।
लक्ष्मीनृसिंहचरणाब्जमधुव्रतॆन
स्तॊत्रं कृतं सुखकरं भुवि शंकरॆण ॥ १३ ॥

            ***
Click here for sri Ramachander’s English translation