SRI NRISIMHA ASHTOTHARA SATANAMA STOTRAM

       नृसिंहाष्टोत्तरशतनामस्तोत्रम्
नारसिंहो महासिंहो दिव्यसिंहो महाबलः
उग्रसिंहो महादेवो स्तंभजश्चोग्रलोचनः ॥१-८॥
रौद्रो सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥९-१८॥
पञ्चाननः परब्रह्म अघोरो घोरविक्रमः
ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥१९-२६॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः
महादंष्ट्रायुधः  प्राज्ञः चण्डकोपी सदाशिवः ॥२७-३४॥
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः
गुणभद्रो महाभद्रः बलभद्रो सुभद्रकः ॥३५-४०॥
करालो विकरालश्च विकर्ता सर्वकर्तृकः
शिंशुमारो त्रिलोकात्मा ईशः सर्वेश्वरो विभुः॥४१-४९॥
भैरवाडम्बरो दिव्यो अच्युतः कविमाधवः
अधोक्षजोऽक्षरो शर्वः वनमाली वरप्रदः ॥५०-५८॥
विश्वंभरोऽद्भुतो भव्यो विष्णुश्च पुरुषोत्तमः
अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः र्सुरेश्वरः॥५९-६७॥
सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः
वज्रदंष्ट्रो वज्रनखः महानादः परंतपः ॥६८-७४॥
सर्वमन्त्रैकरूपश्च सर्वयंत्रविदारणः
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः॥७५-८०॥
वैशाखशुक्लसंभूतो शरणागतवत्सलः
उदाराकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः॥८१-८६॥
वेदत्रयप्रपूज्यश्च भगवान् परमेश्वरः
श्रीवत्साङ्कः श्रीनिवासः जगद्व्यापी  जगन्मयः॥८७-९३॥
जगत्पालो जगन्नाथः महाकायो द्विरूपभृत्
परमात्मा परंज्योतिः निर्गुणोऽथ नृकेसरी ॥९४-१०१॥
परतत्त्वॊ परंधाम सच्चिदानन्दविग्रहः
लक्ष्मीनृसिंहो सर्वात्मा धीरः प्रह्लादपालकः॥१०२-१०८॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on SRI NRISIMHA ASHTOTHARA SATANAMA STOTRAM

  1. Ash says:

    Thank you sir for the wonderful compilations.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.