HYMNS TO SHIVA – SHIVASHTAKAM (BRAHMAVAIVARTA PURANANTARGATAM)

शिवाष्टकम्
     (ब्रह्मवैवर्तपुराणान्तर्गतम्)
प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथनाथं सदाऽऽनन्दभाजां ।
भवत्भव्यभूतेश्वरं भूतनाथं
शिवं शंकरं शंभुमीशानमीडे ॥ १ ॥
गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशादिपालम् ।
जटाजूटगङ्गोत्तरङ्गोत्तमाङ्गं
शिवं शंकरं शंभुमीशानमीडे ॥ २ ॥
मुदामाकरं मण्डनं मण्डनानां
महोमण्डलं भस्मभूषाधरं तम् ।
अनादिं ह्यपारं महामोहमारं
शिवं शंकरं शंभुमीशानमीडे ॥ ३ ॥
वटाधोनिवासं महाट्टाट्टहासं
महापापनाशं सदा सुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं
शिवं शंकरं शंभुमीशानमीडे ॥ ४ ॥
गिरीन्द्रात्मजासंगृहीतार्धदेहं
गिरौ संस्थितं सर्वदाऽऽसन्नगेहम् ।
परं ब्रह्म देवादिभिर्वन्द्यमानं
शिवं शंकरं शंभुमीशानमीडे ॥ ५ ॥
कपालं त्रिशूलं कराभ्यां दधानं
पदांभोजनम्राय कामं ददानम् ।
वलीवर्दयानं सुराणां प्रधानं
शिवं शंकरं शंभुमीशानमीडे ॥ ६ ॥
शरच्चन्द्रगात्रं गणानन्दपात्रं
त्रिनॆत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं सदा सच्चरित्रं
शिवं शंकरं शंभुमीशानमीडे ॥ ७ ॥
हरं सर्पहारान्वितं गोविहारं
भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं
शिवं शंकरं शंभुमीशानमीडे ॥ ८ ॥
स्तवं यः प्रभाते नरः शूलपाणेः
पठेत् सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं
विचित्रं समासाद्य मोक्षं प्रयाति ॥ ९ ॥

      

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.