HYMNS TO VISHNU – SRI HARISHARANASHTAKAM

      श्री हरिशरणाष्टकम्

     
(श्री ब्रह्मानन्दविरचितम्)
ध्येयं वदन्ति शिवमेवहि केचिदन्ये
शक्तिं गणेशमपरे तु दिवाकरं
वै ।
रूपैस्तु तैरपि विभासि यतस्त्वमेव
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ १ ॥
नो सोदरो न जनको जननी न जाया
नैवात्मजो न च कुलं विपुलं
बलं वा ।
संदृश्यते न किल कोऽपि सहायको
मे
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ २ ॥
नोपासिता मदमपास्य मया महान्तः
तीर्थानि चास्तिकधिया नहि सेवितानि
देवार्चनं च विधिवन्नकृतं कदापि
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ३ ॥
दुर्वासना मम सदा परिकर्षयन्ति
चित्तं शरीरमपि रोगगणा दहन्ति
सञ्जीवनं च परहस्तगतं सदैव
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ४ ॥
पूर्वं कृतानि दुरितानि मया
तु यानि
स्मृत्वाऽखिलानि हृदयं परिकंपते
मे ।
ख्याता च ते पतितपावनता तु
यस्मात्
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ५ ॥
दुःखं जरामरणजं विविधाश्च रोगाः
काकश्वसूकरजनिर्निरये च पातः
ते विस्मृतेर्फलमिदं विततं
हि लोके
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ६ ॥
नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि
ब्रूयात् तवाहमिति यस्तु किलैकवारम्
तं नेष्यसीश निजलोकमिति व्रतं
ते
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ७ ॥
वेदेषु धर्मवचनेषु तथागमेषु
रमायणेऽपि च पुराणकदम्बके वा
सर्वत्र सर्व विधिना गदितस्त्वमेव

तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ८ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.