मङ्गलाष्टकम्
ब्रह्माविष्णुर्गिरीशःसुरपतिरनलः प्रेतराड्यातुनाथ-
स्तोयाधीशश्च वायुर्द्धनदगुहगणेशार्कचन्द्राश्च रुद्राः ।
विश्वादित्याश्विसाद्ध्या वसुपितृमरुतस्सिद्धविद्याश्च यक्षा
गन्धर्वाः किन्नराद्याखिलगगनचराः मङ्गलं मे दिशन्तु ॥१॥
वाणीलक्ष्मीधरित्री हिमगिरितनया चण्डिका भद्रकाली
ब्राह्म्याद्या मातृसंघा अदितिदितिसतीत्यादयो दक्षपुत्र्यः।
सावित्री जह्नुकन्या दिनकरतनयाऽरुन्धती देवपत्न्यः
पौलोम्याद्यास्तथान्याः खचरयुवतयो मङ्गलं मे दिशन्तु ॥२॥
मत्स्यः कूर्मो वराहो नृहरिरथ वटुर्भार्गवो रामचन्द्र-
स्सीरी कृष्णश्च खड्गी सकपिलनरनारायणात्रेयवैद्याः।
अन्ये नानावताराः नरकविजयिनश्चक्रमुख्यायुधानि
तत्पत्न्यस्तत्सुताश्चाप्यखिलहरिकुला मङ्गलं मे दिशन्तु ॥३॥
विश्वामित्रोवसिष्ठः कलशभव उतथ्योंगिराः काश्यपश्च
व्यासः कण्वो मरीची क्रतुभृगुपुलहा शौनकोऽत्रि पुलस्त्यः
।
।
अन्ये सर्वे मुनीन्द्राः कुजबुधगुरुशुक्रार्कजाद्या ग्रहा
ये
नक्षत्राणि प्रजेशाः फणिगणमनवो मङ्गलं मे दिशन्तु ॥४॥
ये
नक्षत्राणि प्रजेशाः फणिगणमनवो मङ्गलं मे दिशन्तु ॥४॥
तार्क्ष्योऽनन्तो हनूमान् बलिरपि सनकाद्याः शुको नारदश्च
प्रह्लादः पाण्डुपुत्रा नृगनलनहुषाः विष्णुरातोऽम्बरीषः।
भीष्माक्रूरोद्धवोशीनरभरतहरिश्चन्द्ररुक्मांगदाद्याः
अन्ये सर्वे नरेन्द्रा रविशशिकुलजा मङ्गलं मे दिशन्तु ॥५॥
आहूत्याद्याश्च तिस्रः सकलमुनिकलत्राणि दारा मनूनां
तारा कुन्ती च पाञ्चाल्यथ नलदयिता रुग्मिणी सत्यभामा।
देवक्याद्याश्च सर्वा यदुकुलवनिता राजभार्यास्तथान्याः
गोप्यश्चारित्रयुक्ताः सकलयुवतयो मङ्गलं मे दिशन्तु ॥६॥
विप्राः गावश्चवेदाः स्मृतिरपि तुलसी सर्वतीर्थानि विद्याः
नानाशास्त्रेतिहासा अपि सकलपुराणानि वर्णाश्रमाश्च ।
सांख्यं ज्ञानञ्चयोगावपि यमनियमौ सर्वकर्माणि कालाः
सर्वे धर्माश्च सत्याद्यवयवसहिता मङ्गलं मे दिशन्तु ॥७॥
लोका द्वीपाः समुद्राः क्षितिधरपतयो मेरुकैलासमुख्याः
कावेरीनर्मदाद्याः शुभजलसरितः स्वर्द्रुमा दिग्गजेन्द्राः।
मेघा ज्योतींषिनानानरमृगपशुपक्ष्यादयः प्राणिनोऽन्ये
सर्वौषद्ध्यश्च वृक्षाः सकलतृणलता मङ्गलं मे दिशन्तु ॥८॥
भक्त्यासंयुक्तचित्ताः प्रतिदिवसमिमान् मंगलस्तोत्रमुख्यान्
अष्टौ श्लोकान् प्रभाते दिवसपरिणतौ ये च मर्त्याः पठन्ति
।
।
ते नित्यं पूर्णकामा इह भुवि सुखिनश्चार्थवन्तोऽपि भूत्वा
निर्मुक्ता सर्वपापैर्वयसि च चरमे विष्णुलोकं प्रयान्ति ॥९॥
You must log in to post a comment.