MANGALASHTAKAM

मङ्गलाष्टकम्
ब्रह्माविष्णुर्गिरीशःसुरपतिरनलः प्रेतराड्यातुनाथ-
स्तोयाधीशश्च वायुर्द्धनदगुहगणेशार्कचन्द्राश्च रुद्राः ।
विश्वादित्याश्विसाद्ध्या वसुपितृमरुतस्सिद्धविद्याश्च यक्षा
गन्धर्वाः किन्नराद्याखिलगगनचराः मङ्गलं मे दिशन्तु ॥१॥
वाणीलक्ष्मीधरित्री हिमगिरितनया चण्डिका भद्रकाली
ब्राह्म्याद्या मातृसंघा अदितिदितिसतीत्यादयो दक्षपुत्र्यः।
सावित्री जह्नुकन्या दिनकरतनयाऽरुन्धती देवपत्न्यः
पौलोम्याद्यास्तथान्याः खचरयुवतयो मङ्गलं मे दिशन्तु ॥२॥
मत्स्यः कूर्मो वराहो नृहरिरथ वटुर्भार्गवो रामचन्द्र-
स्सीरी कृष्णश्च खड्गी सकपिलनरनारायणात्रेयवैद्याः।
अन्ये नानावताराः नरकविजयिनश्चक्रमुख्यायुधानि
तत्पत्न्यस्तत्सुताश्चाप्यखिलहरिकुला मङ्गलं मे दिशन्तु ॥३॥
विश्वामित्रोवसिष्ठः कलशभव उतथ्योंगिराः काश्यपश्च
व्यासः कण्वो मरीची क्रतुभृगुपुलहा शौनकोऽत्रि पुलस्त्यः
अन्ये सर्वे मुनीन्द्राः कुजबुधगुरुशुक्रार्कजाद्या ग्रहा
ये
नक्षत्राणि प्रजेशाः फणिगणमनवो मङ्गलं मे दिशन्तु ॥४॥
तार्क्ष्योऽनन्तो हनूमान् बलिरपि सनकाद्याः शुको नारदश्च
प्रह्लादः पाण्डुपुत्रा नृगनलनहुषाः विष्णुरातोऽम्बरीषः।
भीष्माक्रूरोद्धवोशीनरभरतहरिश्चन्द्ररुक्मांगदाद्याः
अन्ये सर्वे नरेन्द्रा रविशशिकुलजा मङ्गलं मे दिशन्तु ॥५॥
आहूत्याद्याश्च तिस्रः सकलमुनिकलत्राणि दारा मनूनां
तारा कुन्ती च पाञ्चाल्यथ नलदयिता रुग्मिणी सत्यभामा।
देवक्याद्याश्च सर्वा यदुकुलवनिता राजभार्यास्तथान्याः
गोप्यश्चारित्रयुक्ताः सकलयुवतयो मङ्गलं मे दिशन्तु ॥६॥
विप्राः गावश्चवेदाः स्मृतिरपि तुलसी सर्वतीर्थानि विद्याः
नानाशास्त्रेतिहासा अपि सकलपुराणानि वर्णाश्रमाश्च ।
सांख्यं ज्ञानञ्चयोगावपि यमनियमौ सर्वकर्माणि कालाः
सर्वे धर्माश्च सत्याद्यवयवसहिता मङ्गलं मे दिशन्तु ॥७॥
लोका द्वीपाः समुद्राः क्षितिधरपतयो  मेरुकैलासमुख्याः
कावेरीनर्मदाद्याः शुभजलसरितः स्वर्द्रुमा दिग्गजेन्द्राः।
मेघा ज्योतींषिनानानरमृगपशुपक्ष्यादयः प्राणिनोऽन्ये
सर्वौषद्ध्यश्च वृक्षाः सकलतृणलता मङ्गलं मे दिशन्तु ॥८॥


भक्त्यासंयुक्तचित्ताः प्रतिदिवसमिमान् मंगलस्तोत्रमुख्यान्
अष्टौ श्लोकान् प्रभाते दिवसपरिणतौ ये च मर्त्याः पठन्ति
ते नित्यं पूर्णकामा इह भुवि सुखिनश्चार्थवन्तोऽपि भूत्वा
निर्मुक्ता सर्वपापैर्वयसि च चरमे विष्णुलोकं प्रयान्ति ॥९॥

MUTKAKA MANGALAM

            मुक्तकमङ्गलम्
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम्।
यतीन्द्रं प्रवणं वन्दे रम्यजामातरं मुनिम्॥
लक्ष्मीचरणलाक्षाङ्गसाक्षी श्रीवत्सवक्षसे ।
क्षेमङ्कराय सर्वेषां श्री रङ्गेशाय मङ्गलम्॥१॥
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम्।
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥२॥
अस्तु श्रीस्तनकस्तूरिवासनावासितोरसे
श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥३॥
कमलाकुचकस्तूरिकर्दमाङ्कितवक्षसे ।
यादवाद्रिनिवासाय संपत्पुत्राय मङ्गलम् ॥४॥
श्रीनगर्यां महापुर्यां ताम्रपर्ण्युत्तरे तटॆ।
श्री तिन्त्रिणी मूलधाम्ने शठकोपाय मङ्गलम् ॥५॥
श्रीमत्यै विष्णुदत्तार्यमनोनन्दनहेतवे।
नन्दनन्दनसुन्दर्यै गोदायै नित्यमङ्गलम् ॥६॥
श्रीमन्महाभूतपुरे श्रीमत्केशवयज्ज्वनः।
कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥७॥
मङ्गलाशासनपरैः मदाचर्यपुरोगमैः।
सर्वैश्च पूर्वैराचार्यै सत्कृतायास्तु मङ्गलम् ॥८॥
पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च
प्राप्याय प्रापकायाऽस्तु वेङ्कटेशाय मङ्गलम् ॥९॥
श्रीमते रम्यजामातृ मुनीन्द्राय महात्मने
श्रीरङ्गवासिने भूयात् नित्यश्री: नित्यमङ्गलम् ॥१०॥