AKRURASTUTI (SRIMADBHAGAVATAM, 10:40)

अक्रूरस्तुति
(श्रीमद्भावतम्, १०:४०)
नतोऽस्म्यहं
त्वाखिलहेतुहेतुं
नारायणं
पूरुषमाद्यमव्ययम्।
यन्नाभिजातादरविन्दकोशाद्
ब्रह्माऽऽविरासीद् यत
एष लोकः॥१॥
भूस्तोयमग्निः पवनः
खमादि
र्महानजादिर्मन
इन्द्रियाणि।
सर्वेन्द्रियार्था
विबुधाश्च सर्वे
ये हेतवस्ते जगतोऽङ्गभूताः॥२॥
नैते स्वरूपं
विदुरात्मनस्ते
ह्यजादयोऽनात्मतया
गृहीताः।
अजोऽनुबद्धः स
गुणैरजाया
गुणात् परं वद न ते
स्वरूपम् ॥३॥
त्वां योगिनो यजन्त्यद्धा
महापुरुषमीश्वरम्।
साध्यात्मं साधिभूतं च
साधिदैवं च माधव॥४॥
त्रय्या च विद्यया
केचित्त्वां वै वैतानिका द्विजाः।
यजन्ते
विततैर्यज्ञैर्नानारूपामराख्यया॥५॥
एके त्वाखिलकर्माणि
संन्यस्योपशमं गताः।
ज्ञानिनो ज्ञानयज्ञेन
यजन्ति ज्ञानविग्रहम्॥६॥
अन्ये च संस्कृतात्मानो
विधिनाभिहितेन ते।
यजन्ति त्वन्मयास्त्वां
वै बहुमूर्त्येकमूर्तिकम्॥७॥
त्वमेवान्ये शिवोक्तेन
मार्गेण शिवरूपिणम्।
बह्वाचार्यविभेदेन
भगवन् समुपासते ॥८॥
सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम्।
येऽप्यन्यदेवताभक्ता
यद्यप्यन्यधियः प्रभो ॥९॥
यथाद्रिप्रभवा नद्यः
पर्जन्यापूरिता प्रभो।
विशन्ति सर्वतः
सिन्धुं  तद्वत्त्वां गतयोऽन्ततः ॥१०॥
सत्त्वं रजस्तम इति
भवतः प्रकृतेर्गुणाः ।
तेषु हि प्राकृताः
प्रोता आब्रह्मस्थावरादयः॥११॥
तुभ्यं
नमोस्त्वविषक्तदृष्टये
सर्वात्मने सर्वधियां च
साक्षिणे।
गुणप्रवाहोऽयमविद्यया
कृतः
प्रवर्तते
देवनृतिर्यगादिषु ॥१२॥
अग्निर्मुखं
तेऽवनिरङ्घ्रिरीक्षणं
सूर्यो नभो नाभिरथो दिशाः
श्रुतिः।
द्यौः कं
सुरेन्द्रास्तवबाहवोऽर्णवाः
कुक्षिर्मरुत् प्राणबलं
प्रकल्पितम् ॥१३॥
रोमाणि वृक्षौषधयः
शिरोरुहा
मेघाः परस्यास्थिनखानि
तेऽद्रयः।
निमेषणं रात्र्यहनी
प्रजापति
र्मेढ्रस्तु वृष्टिस्तव
वीर्यमिष्यते ॥१४॥
त्वय्यव्ययात्मन् पुरुषे
प्रकल्पिता
लोकाः सपाला
बहुजीवसङ्कुलाः।
यथा जले सञ्जिहते
जलौकसो
प्युदुम्बरे वा मशका
मनोमये ॥१५॥
यानि यानीह रूपाणि क्रीडनार्थं
बिभर्षि हि।
तैरामृष्टशुचोलोका मुदा
गायन्ति ते यशः॥१६॥
नमः कारणमत्स्याय
प्रलयाब्धिचराय च।
हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे॥१७॥
अकूपाराय बृहते नमो
मन्दरधारिणे।
क्षित्युद्धारविहाराय नमःसूकरमूर्तये॥१८॥
नमस्तेऽद्भुतसिंहाय
साधुलोकभयापह।
वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय
च॥१९॥
नमो भृगूणां पतये  दृप्तक्षत्रवनच्छिदे।
नमस्ते रघुवर्याय
रावणान्तकराय च॥२०॥
नमस्ते वासुदेवाय नमः
सङ्कर्षणाय च।
प्रद्युम्नायाऽनिरुद्धाय
सात्वतां पतये नमः॥२१॥
नमो बुद्धाय शुद्धाय
दैत्यदानवमोहिने।
म्लेच्छप्रायक्षत्रहन्त्रे
नमस्ते कल्किरूपिणे॥२२॥
भगवञ्जीवलोकोऽयं
मोहितस्तव मायया।
अहंममेत्यसद्ग्राहो
भ्राम्यते कर्मवर्त्मसु॥२३॥
अहं चात्मात्मजागारदारार्थस्वजनादिषु।
भ्रमामि स्वप्नकल्पेषु
मूढः सत्यधिया विभो ॥२४॥
अनित्यानात्मदुःखेषु
विपर्ययमतिर्ह्यहम्।
द्वन्द्वारामस्तमोविष्टो
न जाने त्वाऽऽत्मनः प्रियम्॥२५॥
यथाबुधो जलं हित्वा
प्रतिच्छन्नं तदुद्भवैः।
अभ्येति मृगतृष्णां वै
तद्वत्त्वाहं पराङ्मुखः॥२६॥
नोत्सहेऽहं कृपणधीः
कामकर्महतं मनः।
रोद्धुं
प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्ततः॥२७॥
सोऽहंतवाङ्घ्र्युपगतोऽस्म्यसतां
दुरापं
तच्चाप्यहं भवदनुग्रह
ईश मन्ये ।
पुंसो भवेद् यर्हि
संसरणापवर्ग
स्त्वय्यब्जनाभ
सदुपासनया मतिः स्यात्॥२८॥
नमो विज्ञानमात्राय
सर्वप्रत्ययहेतवे।
पुरुषेशप्रधानाय
ब्रह्मणेऽनन्तशक्तये॥२९॥
नमस्ते वासुदेवाय
सर्वभूतक्षयाय च।
हृषीकेश नमस्तुभ्यं
प्रपन्नं पा
हि मां प्रभो ॥३०॥
॥इति श्रीमद्भागवते
महापुराणे परमहंस्यां संहितायां दशमस्कन्धे
         पूर्वार्धेऽक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.