SRI SARASWATI STOTRAM-3

श्रीसरस्वतीस्तोत्रम् -३
रविरुद्रपितामहविष्णुनुतं
   हरिचन्दनकुङ्कुमपङ्कयुतम्।
मुनिवृन्दगजेन्द्रसमानयुतं
   तव नौमि सरस्वति पादयुगम्॥१॥
शशिशुद्धसुधाहिमधामयुतं
  शरदम्बरबिम्बसमानकरम्।
बहुरत्नमनोहरकान्तियुतं
  तव नौमि सरस्वति पादयुगम्॥२॥
कनकाब्जविभूषितभूतिभवं
   भवभावविभाषितभिन्नपदम्।
प्रभुचित्तसमाहितसाधुपदं
    तव नौमि सरस्वति पादयुगम्॥३॥
भवसागरमज्जनभीतिनुतं
    प्रतिपादितसन्ततिकारमिदम्।
विमलादिकशुद्धविशुद्धपदं
    तव नौमि सरस्वति पादयुगम्॥४॥
मतिहीनजनाश्रयपादमिदं
   सकलागमभाषितभिन्नपदम्।
परिपूरितविश्वमनेकभवं
  तव नौमि सरस्वति पादयुगम्॥५॥
परिपूर्णमनोरथधामनिधिं
   परमार्थविचारविवेकविधिम्।
सुरयोषितसेवितपादतलं
    तव नौमि सरस्वति पादयुगम्॥६॥
सुरमौलिमणिद्युतिशुभ्रकरं
   विषयादिमहाभयवर्णहरम्।
निजकान्तिविलोपितचन्द्रशिवं
  तव नौमि सरस्वति पादयुगम्॥७॥
गुणनैककुलं स्थितिभीतपदं
   गुणगौरवगर्वितसत्यपदम्।
कमलोदरकोमलपादतलं
   तव नौमि सरस्वति पादयुगम्॥८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.