SARASWATI STOTRAM-6

              सरस्वतीस्तोत्रम्-६
सरस्वति नमस्तुभ्यं
   वरदे कामरूपिणि।
विद्यारम्भं करिष्यामि
  सिद्धिर्भवतु मे सदा ॥१॥
पद्मपत्रविशालाक्षि
    पद्मकेसरवर्णिनि।
नित्यं पद्मालये देवि
    सा मां पातु सरस्वती॥२॥
सरस्वतीं सत्यवासां
   सुधांशुसमविग्रहाम्।
स्फटिकाक्षस्रजं पद्मं
  पुस्तकं च शुकं करैः ॥३॥
चतुर्भिर्दधतीं देवीं
   चन्द्रबिम्बसमाननाम्।
वल्लभामखिलार्थानां
    वल्लकीवादनप्रित्यम्॥४॥
भरतीं भावये देवीं
   भाषाणामधिदेवताम्।
भावितां हृदये सद्भिः
    भामिनीं परमेष्ठिनः ॥५॥
चतुर्भुजां चन्द्रवर्णां
  चतुराननवल्लभाम्।
आराधयामि वाणीं तां
  आश्रितार्थप्रदायिनीम्॥६॥
कुन्दप्रसूनरदनां
  मन्दस्मितशुभाननाम्।
गन्धर्वपूजितां वन्दे
  नीरजासनवल्लभाम् ॥७॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
   या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता
   सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥८॥
बुद्धिं देहि यशो देहि
  कवित्वं देहि देहि मे
मृडत्वं च हरेर्देवि
   त्राहि मां शरणागतम् ॥९॥
 

   

NAVARATROTSAVE SHARADA STOTRAM (SLOKAs 111-163)

श्रीशृङ्गाद्रौ
श्रीशारदानवरात्रोत्सवसमये
           श्रीशारदास्तोत्रम् (श्लोकाः १११-१६३)
   ( शृङ्गेरि
श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
         नृसिंहभारतीस्वामिभिः
विरचितः)
   भक्तिहीन
इति मां जहासि किं मातरद्य जलजासनप्रिये।
   संत्यजन्तु
भुवि तर्हि मातरस्तद्वदेव निजकुक्षिजान्सुतान् ॥१११॥
   विरिञ्चिहरिशङ्करप्रभृतिनिर्जराग्र्यार्चिते
         प्रणम्रजड्तातमस्ततिविभेदसूर्यप्रभे।
   नमत्सुरसतीकचप्रविलसत्प्रसूनस्रव-
         न्मरन्दतटिनीप्लवत्पदसरोरुहे
पाहि माम् ॥११२॥
    ज्वारादिनिखिलामयान्करुणया गिरामम्बिके
         निवारय
विभावरीपतिसमानवक्त्राम्बुजे ।   
     स्वरादिभुवनाधिपप्रणतपादपाथोरुहे
         करादृतसुधेऽनिशं
दिश सुखं जनानां मुदा ॥११३॥
      पद्मासनस्थे
सरसीरुहोत्थजाये वस त्वं ह्रुदये सदा मे।
      तेनाहमाशाः
सकलाः जयेयं न तत्र संदेहलवोऽस्ति मेऽम्ब॥११४॥
     
      यं
देववर्याः समुपासते हि तं देहिनामिष्टदमाशु मातः।
      मन्देतराप्यं
सुजडः कथं वा विन्देयमङ्घ्रिं तव वाक्सवित्रि॥११५॥   
      
      समस्तवस्तून्यपि
सन्ति मातस्त्वत्संनिधौ किं तु न मन्मनोऽस्ति।
      तत्र
प्रमाणं जनिरेव मेऽद्य तदप्यतस्त्वं कुरु संनिधौ ते ॥११६॥
    
      लोकप्रसिद्धाब्धिततेस्तु
मानमाहुर्द्विलक्षाधिक योजनानि।
      नाद्राक्ष्म
नाश्रौष्म भवत्कृपाब्धेर्मानं पयोजातभवस्य जाये ॥११७॥
      न
पूजिता त्वं कुसुमैर्मनोज्ञैर्न संस्तुता हृद्यपदैश्च पद्यैः।
      न
संस्मृता हृत्कमलेऽपि जातु तथापि मातर्दयसे जनेऽस्मिन्॥११८॥
      
      नैवाहमानीय
सुमानि दिव्यान्याराधनं तेऽकरवं कदापि।
      तथापि
मातः सहजानुकम्पायुतैः कटाक्षैः परिपाहि मां त्वम्॥११९॥
      ये
प्राणरोधप्रमुखान्प्रयत्नान्कुर्वन्ति लोकाः स्वसमीहिताय।
      ते
नैव जानन्ति परं प्रणामं तवाम्ब कल्पद्रुमबद्धसख्यम् ॥१२०॥
      अव्याजकारुण्यमयि
प्रसीद सुव्याहृतीनां ततिमाशु यच्छ।
      नव्यानि
काव्यानि करोमि मातः क्रव्यादवैरिप्रमुखामरेड्ये ॥१२१॥
      तिष्ये
युगे सङ्घगता हि शक्तिरितीव सम्यक्परिचिन्त्य देव्याः।
      नासासदृक्षत्वमहोऽधिगन्तुं
मालात्वमापुः खलु चम्पकानि॥१२२॥
      
       चम्पकसुमानि
मातर्नूनं नासासदृक्षतां गन्तुम्।
       सततं
मालाव्याजात्सेवन्ते पङ्कजातभवजाये ॥१२३॥
       अव जगदम्ब सदा मां सवमुख्यकर्मभिस्तुष्टे।
       नवनवकवित्वदानप्रवणे
कञ्जातजन्मसुकृतमये॥१२४॥
         
       करुणापूरितनयने
वरुणादिदिगीशसेव्यपदपद्मे।
       अरुणाधरजितबिम्बे
तरुणाब्जमुखि प्रदेहि मम सौख्यम् ॥१२५॥
        स्फुर
जगदम्ब सदा मे मानसपद्मे सरोजभवजाये।
        वरदाननिरतपाणे
वीणापाणेऽधरे शोणे ॥१२६॥
        राकाचन्द्रसदृक्षं
तव मुखपद्मं हृदम्बुजे स्मरताम्।          
        कविता चेटीभूयात्तत्राम्ब न मेऽस्ति संदेहः ॥१२७॥
        कन्यां
कुलशैलपतेर्मान्यां मुरवैरिमुख्यदेवततेः।
        नौकां
भवाम्बुराशेर्नौम्यहमनिशं शशाङ्कशिशुशीर्षाम्॥१२८॥
        कांचन
काञ्चनगर्वन्यक्कारधुरीणदेहकान्तिझरीम्।
        कमनीयकवनदात्रीं
कमलासनसुकृतसन्ततिं कलये ॥१२९॥     
           
        तनुजितगाङ्गेयरुचिः
करधृतरुद्राक्षमालिकाकुम्भा।
        तनुतात्तामरसासनजाया
जाड्यौघवारणं शीघ्रम् ॥१३०॥
         मन्मूर्तिनीकाशतनुं सृजाशु प्रविश्य तस्यां कुरु वासमत्र।       
         व्याख्यानपीठे जगतां सुखाय चिराय मातर्वचसां सवित्रि ॥१३१॥
          
          ममास्यमद्ध्यादपशब्दयुग्वाङ् न निःसरेद्वाणि कृपापयोधे।
          स्वप्नेऽपि लीलार्थकृतेषु जल्पेष्वपि प्रपन्नावनबद्धदीक्षे
॥१३२॥
           यां तुष्टुवुः श्रुतिशतैर्मुनिसार्वभौमाः
             पाशापनोदचतुरां परमेष्ठिपत्नीम्।
           तां तुच्छसर्वविषयेषु विरक्तिदात्रीं
              श्रीशारदां कलितचन्द्रकलां नमामि ॥१३३॥          
           ये त्वत्पदाम्बुजसमर्चनलब्धहर्षा
               रोमाञ्चगद्गदगिरः स्रवदक्षिपद्माः।
           ते पावयन्ति धरणीं स्वपदाब्जसङ्गा-
                न्नास्त्यत्र कोऽपि विशयो वचसां सवित्रि॥१३४॥
      चन्द्रश्चकोरालिमयं
करैः स्वैः करोति तृप्तां सितपक्ष एव।
      तवास्यचन्द्रस्तु
नमच्चकोरान्करोति मातः सततं हि तृप्तान्॥१३५॥
       आगच्छत
मत्पादौ प्रणमत भजतेष्टनिखिलसंपत्तीः।
       इति
नम्रांस्त्वरयसि किं प्रसारितेनाम्ब हस्तपद्मेन ॥१३६॥
        वाणी
वीणां हस्तपद्मे निधाय स्वीयं भावं दर्शयत्यम्बिकासौ।
   स्थित्वा केक्यां भावमप्यन्यदीयं सर्वात्मत्वद्योतनायेति
मन्ये ॥१३७॥
    
   पीताम्बराद्याः सुरनायका मे पदाग्रनम्रा इति बोधनाय।
   पादाग्रलम्बि प्रदधासि मातः पीताम्बरं किं वद धातृजाये ॥१३८॥
   आदर्शमब्जावसतिः कदापि नास्तीति लोकप्रचुरः प्रवादः।
   किमन्यथाकर्तुमिमं करोषि पादाब्जमादर्शकृतप्रचारम्॥१३९॥
  आदर्शवत्स्वच्छतरेषु चित्तेष्वेवांघ्रिपद्मं मम भाति सम्यक्।
  इत्यर्थमावेदयितुं
नतानामादर्शवृत्तिं प्रकरोषि पादम् ॥१४०॥
   सकृत्प्रणन्तॄनपि भक्तलोकाननेकधा किं प्रणतान्विभाव्य।
   तदानुगुण्येन फलानि दातुमादर्शमङ्घ्रेः सविधे दधासि ॥१४१॥
   लब्धप्रतिष्ठः परिपूर्णचन्द्रे करोमि वासं कथमर्धचन्द्रे।
   एवं कलङ्कः परिचिन्त्य नीलरत्नापदेशात्किमु भाति शीर्षे ॥१४२॥
   कमलासनस्य पत्युर्ध्यानात्सततं पतिव्रते किमिदम्।
   कमलासनत्वमागाः स्वयमपि वाचां सवित्रि मे ब्रूहि ॥१४३॥
  सतां हृदब्जेषु वसाम्यजस्रमित्यर्थमावेदयितुं जनानाम्।
  पद्मे निवासं प्रकरोषि मातः किं पद्मयोनेर्दयिते वदास्मै
॥१४४॥
  हस्तेनादाय शीघ्रं नतहृदयसरोजातमीशे गिरां किं
      चाञ्चल्यं तत्र दृष्ट्वा बहुलमथ निजं ह्यासनत्वं प्रकल्प्य।
 अध्यास्ते स्थैर्यसिद्ध्यै परमिह भवती भर्तृयुक्ता ह्यजस्रं
     मातुः पुत्रेषु पूर्णा प्रभवति करुणा हेतुशून्यैव वाणि ॥१४५॥
 
 रथस्थितां मां मनुजा जगत्यां पश्यन्ति ये भक्तियुतान्तरङ्गाः।
 मनोरथावाप्तिरशेषतः स्यात्तेषामपि द्योतयितुं रथस्था ॥१४६॥
 पद्मासनस्थितौ मम पादयोः स्फुटता भवेन्नैव।
 नम्रजनानामिति किं तिष्ठसि पादौ विवृण्वाना ॥१४७॥     
 उपविष्टायास्तन्द्री कदाचिदपि मे नतावने प्रभवेत्।
 इति तिष्ठसि किमु नम्रांस्तन्द्राहीनाऽवितुं गिरां देवि ॥१४८॥
मत्पादाम्बुजसेवकानतिजवात्संसारवारांनिधे-
  राकृष्योद्धरणं विधेयमधुनेत्युत्थाय पद्मासनात्।
यो वा कस्श्चिदिहैत्य जन्मजलधौ मग्नोऽहमस्मीत्यतो
  मां
रक्षेति समाह्वयेदिति मुदा तिष्ठस्यहो वाणि किम्॥१४९॥
आकर्षति यथायांसि ह्ययस्कान्तमणिर्द्रुतम्।
तथैव त्वन्मुखांभोजं नतचित्तानि शारदे ॥१५०॥
धातुः पुण्यततिः काचिद्वाचां धाटीं ददातु मे ।
यां दृष्ट्वा लज्जितो भूयात्सुराचार्योऽपि तादृशीम्॥१५१॥
कटाक्षजितनीलाब्जा करिकुम्भनिभस्तनी।
करोतु मम कल्याणं कमलासनकामिनी ॥१५२॥
कञ्जभवपुण्यराशे  कम्रस्मितजितचकोरबन्धुचये।
कंस(ज)मदमर्दनचणे कञ्चनपुरुषार्थमर्थयन्नौमि॥१५३॥
मतिजितसुरगुरुगर्वान्प्रकुर्वतीं शीघ्रमेव पदनम्रान्।
कलये हृदि जगदम्बां करपद्मलसत्सुधाकुम्भाम् ॥१५४॥
उन्नम्योन्नम्य सन्ध्यादिचन्द्रराजतपात्रकम्।
यामिनीकामिनी
ताराकुसुमानि चिनोति किम् ॥१५५॥
तीरात्तीरं चरन्ती कमलजदयिता पोतवर्येण मोदा-
   त्कारुण्याक्रान्तचेता नतनरनिकरं बोधयत्येनमर्थम्।
संसारापारसिन्धुं मम पदसरसीजातविन्यस्तबुद्धी-
   न्भक्त्याख्येनोडुपेन द्रुतमिह मनुजांस्तारयामीति नूनम् ॥१५६॥
 वनजासनवरमानिनि सम्यक्कर्तुं किमासनं पत्युः।
 वनजानि पत्रपुष्पाण्यानयसे कक्षपाणिपद्मैस्त्वम्॥१५७॥
 
 ग्रामीणपुष्पवृन्दं दृष्ट्वा दृष्ट्वानुघस्रमम्ब किमु।
 वनजानि पुष्पवर्याण्यानयसे किंविधानीति ॥१५८॥
 अवनरतायाः किमु मम पदे पदे नैव भवति वनगमनम् ।
 इत्येकदैव वनजान्यानयसे कक्षमध्येन ॥१५९॥
  दण्डधृद्भयनिवारणेच्छुभिर्दम्भमोहमुखदोषवर्जितैः।
  दण्डितेन्द्रियचयैर्निषेविते दन्तितुल्यगमनेऽव शारदे ॥१६०॥
   वाचामीशः प्रभवति यदालोकमात्राज्जडाग्र्यो
       नाकाधीशः प्रभवति तथा रङ्कवर्योऽपि लोके।
   तच्चन्द्राब्जप्रमुखनिबिडाहंकृतेर्भेददक्षं
       नित्यं वक्त्रं हृदयकुहरे भावयामि त्वदीयम्॥१६१॥
   अतिचपलं मम हृदयं तव रूपं चातिसूक्ष्ममिति निगमाः।
   कथमम्ब मामकीनं मन एतद्वेत्तु तावकं रूपम् ॥१६२॥
   ऐंकारस्तव बीजं
वदने मम वसतु सर्वदा वाणि
   तेनाहं सकलार्थान्क्षिप्रं संसाधयामि नो विशयः ॥१६३॥    
      ॥  इति श्रीशारदास्तोत्रं
संपूर्णम्॥

NAVARATROTSAVE SRI SHARADA STOTRAM (SLOKAs 56-110)

श्रीशृङ्गाद्रौ
श्रीशारदानवरात्रोत्सवसमये
           श्रीशारदास्तोत्रम् (श्लोकाः ५६-११०)
   ( शृङ्गेरि
श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
         नृसिंहभारतीस्वामिभिः
विरचितः)
त्वमश्वपूर्वां
श्रियमानताय ददासि तूर्णं त्विति बोधनाय।
तुरंगमग्रे
विदधासि मातरितीव  मन्ये वद
किं तथैव ॥५६॥
उन्नम्य
पादद्वितयं तुरंगो वदन्नितीवास्ति गिरां सवित्रि।
विलंघ्यतां
किं सरिदीश्वरोऽयमुत्प्लुत्य  गच्छेयमथाम्बरं
वा॥५७॥
पदे
पदे दानववश्यता मे भवेच्छचीनाथसमीपवासे।
उच्चैःश्रवा
इत्यधिगम्य मातस्तवांघ्रिसेवां प्रकरोति किं वा ॥५८॥

अश्वो वाहनतां न याति दिविषद्‍वृन्दस्य
वेदा इति
   प्राहुस्तं
च निशम्य रोषसहितस्त्वत्संनिधिं प्राप्य किम्।
मिथ्या
कर्तुमहो तदीयवचनं देव्यास्तवांबानिशं
    वाहत्वं कुतुकी
जगाम तुरगाधीशो गिरां देवते ॥५९॥
विहङ्गं
कुरङ्गं तुरङ्गं च वाहं
   विधायाशुगं
श्रान्तिमासाद्य किं त्वम्।
गजं
मन्दगं वाहमद्यातनोषि
   प्रणम्रस्य
मे ब्रूहि वाचामधीशे ॥६०॥
नतेष्टदानाय
सदा जलार्द्रकरांबुजा त्वं यत एव वाणि
तस्मादिभोऽप्येषतवांघ्रिसङ्गाद्दानांबुसंसिक्तकरो
विभाति ॥६१॥
केचित्प्राहुरनैपुणास्तु
कुचयोः साम्यं हि कुम्भस्थले
    शुण्डायामथवोरुतौल्यमिभराडिच्छंस्तवागादिति।
नैतत्संभविता
तनौ कठिनता यस्मात्ततः शारदे
    मन्ये ह्युत्सवसेवनाय
हरिणा संप्रेषितः स्यादिति ॥६२॥
मम
कौशिकवाहनता स्याद्धर्यश्वस्य सेवने किमिति।
शुक्लेभस्तववाहः
समभून्मातर्न सन्देहः ॥६३॥
जम्भारौ
कौशिकत्वं ह्यथ च तदनुजे वीक्ष्य सम्यग्घरित्वं
  त्यक्त्वा
ह्रीसाध्वसाभ्यामयमिभकुलराट् तौ शरच्चन्द्रशुभ्रः।
इन्द्रोपेन्द्रादिसेव्यामपि
सकलसुराराध्यपादारविन्दां
   त्वामेवातिप्रमोदात्कमलजदयिते
सेवते नूनमेतत् ॥६४॥
मत्पादाब्जप्रणम्रं
नरमतितरसा सेवते चेभमुख्या
   लक्ष्मीर्हस्ताग्रराजद्वरकनकमयस्रग्धरेत्येव
बोधम्।
कर्तुं
हस्ताग्रराजद्वरकनकसरं नागराजं प्रधत्से
   वाणि प्रब्रूहि
किं त्वं कमलजहृदयाम्भोजसूर्यप्रभे मे ॥६५॥
एकः
शुकः प्रसिद्धोऽस्ति पाराशर्यसुतः किल।
शुकोऽपरस्तु
को ब्रूहि शारदे प्रणताय मे ॥६६॥
एकं
शरीरं परिगृह्य पूर्वभवे शुकोऽयं कृतवान्विचारम्।
मोक्षाय
नालं स इतीह देहद्वयं गृहीत्वा किमु सेवते त्वाम्॥६७॥
दन्तेषु  किं दाडिमबीजबुद्ध्या तवाधरे बिम्बधियाऽथवाऽयम्।
शुकः
कुतस्त्वन्निकटे चकास्ति संदेहयुक्ताय वदाशु मातः ॥६८॥
श्रुत्वा
तवाम्ब निनदं किल कीरडिम्भः
    कण्ठे तवास्ति
शुक इत्ययमाकलय्य ।
 इच्छन्विनिर्गमनमस्य  बहिस्तवाद्य
     हस्ताम्बुजे
स्थिरतया वसतीति मन्ये ॥६९॥
क्षुधातुरः
कश्चन कीरडिम्भस्तृषार्दितोऽन्यश्च तयोर्हि मातः।
एकस्तु
कर्णोत्पलमत्तुमिच्छत्यन्यः करस्थामृतपानकामः ॥७०॥
पादनम्रपुरुषान्
किं बोधयितुं लज्जया गिरां देवि।
अपिधाय
नैजरूपं धत्से पुरुषाकृतिं ब्रूहि ॥७१॥
प्रसवित्र्यां
हि सुतानां नैव भवेत्साध्वसं कदाचिदपि।
मत्त्वेति
बोधनकृते गुरुवररूपं दधासि किं मातः ॥७२॥
सर्वात्मकत्त्वमथवा
बोधयितुं स्वस्य सर्वलोकानाम्।
स्वीकुरुषे
किं पौरुषमम्बुजसंजातमानिनि ब्रूहि ॥७३॥
झषौ
स्वजातिदोषं किमबलस्वकुलाशनम्।
मातर्निवेदनायाक्षिव्याजात्कर्णसमीपगौ॥७४॥
अशक्नुवंस्तोतुमहीश्वरस्त्वन्मुखस्य
सौन्दर्यमयं जगाम।
रसातलं
वक्त्रसहस्रतां च निनिन्द कञ्जातभवस्य जाये ॥७५॥
अशक्नुवन्तस्तवसुन्दरत्वं
स्तोतुं महेशाग्निभवाब्जजाताः।
निनिन्दुरास्येषु
हि पञ्चकत्वं षट्त्वं चतुष्ट्वं च गिरां सवित्रि॥७६॥
नीलोत्पलोत्थः
खलु नीलमेघो नम्रास्यमध्यात्कविताप्रवाहम्।
प्रवर्तयत्याशु वदन्ति
चैनं मातस्तवाक्षिप्रभवं कटाक्षम् ॥७७॥
नीलोत्पले
त्वन्नयने हि मातस्तदुत्थमेघः करुणाकटाक्षः।

नम्रवक्त्रात् कविताप्रवाहं प्रवर्तयत्याशु न संशयोऽत्र ॥७८॥
मालाविभात्यम्ब
तवाद्य कण्ठे क्वचिच्चरक्ता क्वचिदच्छवर्णा।
बिम्बाधरस्य
प्रभया हि नासामणेश्च कान्त्येति वितर्कयामि॥७९॥
अक्षीणो
नतचित्तसंस्थिततमोनिर्वापणेऽपि क्षम-
  श्चाङ्केनाप्ययुतस्तवास्यरजनीनाथो
गिरां देवते।
क्षीणेनाङ्कयुजा
बहिःस्थिततमोमात्रापनोदक्षमे-
  णाब्जेनायमहो
कथं स लभतां साम्यं जगन्मातृके॥८०॥
देवानामनिमेषताद्य
सफला जाता तवाम्बानिशं
    वक्त्राब्जस्य
निरीक्षणात्सुरपतेस्तद्वत्सहस्राक्षता।
गौरीशस्य
दशाक्षता कमलजस्याष्टाक्षता  भारति
    क्रौञ्चारेर्द्विषडक्षतापि
फलयुग्जातेति जानीमहे ॥८१॥
 अस्याब्जस्य
समाश्रये मम भवेन्मोदो रजन्यां परं
      नैवाह्नीत्यत
एव चम्पकसुमेनालोच्य नीलोत्पले।
 सेवेते तव
वक्त्रपद्ममनिशं नेत्रापदेशान्मुदा
       रात्रौ
वासरमध्यमेऽपि सुखदं वाग्देवि न द्वापरः ॥८२॥
 चन्द्रः सौहार्दमिच्छंस्तव
मुखशशिना प्राप्य वृद्धिं वलर्क्षे
     पक्षे
प्राप्येषदम्ब प्रहृषितहृदयश्चाभवत्पूर्णिमायाम्।
 दृष्ट्वाथ
त्वन्मुखेन्दुं मृगशिशुरहितं स्वं च चिह्नेन युक्तं
     लज्जायुक्तस्ततोऽयं
प्रतिदिवसमहो क्षीणतां याति कृष्णे ॥८३॥
  दृष्टं  वाग्देवताया वदनसरसिजं येन भूमौ कदाचि-
     च्छृङ्गाद्रौ
तस्य वक्त्रात्सरसपदयुता वाक्ततिर्निःसरेद्धि।
  नीहाराद्रेर्गुहातः
सुरवरतटिनी यद्वदाश्वप्रयत्ना-
       न्निर्गच्छत्येव
तद्वन्न हि खलु विशयोऽस्माकमत्रास्ति कश्चित्त् ॥८४॥
  एकापि नानाविधरूपधर्त्रीत्येतादृशार्थस्य
विबोधनाय।
  वेण्यां भुजङ्गो
नयने कुरङ्गी मध्ये च सिंही प्रतिभासि किं त्वम्॥८५॥
  कम्बौ पद्मं
भाति बिम्बं हि तस्मिन्मल्लीपङ्क्तिश्चापि नीलोत्पले द्वे
  सर्वं ह्येतद्भाति
हैम्यां लतायां शैले चास्मिन्पश्यतैतद्विचित्रम् ॥८६॥     
 
  विराजते कश्चन
वारिराशिर्मीनेन युक्तो न हि कम्बवोऽत्र।
  कम्बूपरिस्थस्त्वयमेव मातः सनेत्रमास्यं तव चैनमाहुः ॥८७॥
   अकलङ्कः किमु
चन्द्रः किं वा सद्यः प्रफुल्लमम्बुभवम्।
   सौन्दर्ययुतवपुष्मद्वक्त्रं
किं वा तवाम्ब न हि जाने ॥८८॥
    भुजगी वा
तव वेणी किं वा करपद्मपुष्परसलोभात्।
    आगतमधुलिट्पटली
जानीमो नैव विधिकान्ते ॥८९॥
    नागेन्द्रकुम्भावुत
हेमकुम्भौ किमम्ब कोकौ तव किं कुचौ वा।
    विवेक्तुमत्रास्ति
न नोऽद्य शक्तिस्त्वमेव मातर्वद धातृजये ॥९०॥
    पयोजौ कूर्मौ
वा सुरवरशिरोभूषणमणी
        तरू
वा कल्पाद्यौ नतजनचयाभीष्टवरदौ। 
    पदे वा मातस्ते
न तदिति विवेक्तुं हि विभवो
        वयं
तस्माच्छीघ्रं वद कमलजातप्रियतमे ॥९१॥
    निर्गत्य  शैलमध्यात्कुहरं काचिद्गता भुजंगी।
    तां शंसन्ति
हि सुधियो मातस्तव नाभिरोमालिम्॥९२॥
    सरस्या जातेयं
न हि खलु कलिन्दाख्यगिरितः
       समुद्रं
नो याता ह्यपि तु वरशैलद्वयगता।
    विभातीत्थं
काचित्त्वयि खलु गिरां देवि यमुना
       वदन्त्येनां
नाभिप्रसृततनुजालिं कविवराः ॥९३॥  
     किं
तत्पयोजयुग्मं रम्भास्तम्भौ ततो व्योम।
     तत्र
सरः समृणालं तदुपरि शैलौ ततः पयोजातम् ॥९४॥
     दृष्टं
वाग्देवते ते सरसिजयुगलं पादयुग्मं हि रम्भा-
         स्तम्भावूरुद्वयं
तत्तदुपरि गगनं मध्यभागो हि नूनम्।
     मन्ये
नाभिः सरः स्यात्तदुपरि कलये रोमपङ्क्तिं मृणालं
         शैलद्वन्द्वं
कुचौ स्यात्तदुपरि कमलं त्वास्यमेवेति मन्ये ॥९५॥
     
    मां द्रष्टुमाकाशगतं
हि मर्त्या वक्त्रोन्नतेः क्लेशयुता भवेयुः।
    इतीव मत्वा
धरणीं गतोऽयमम्बास्यलक्ष्यात्तव पूर्णचन्द्रः ॥९६॥
     
    तवास्यलक्ष्याद्धरणीं
गतस्य सुधांशुबिम्बस्य निषेवणाय।
    मुक्तासराणां
मिषतः समागात्ताराततिर्वाग्जननीति मन्ये ॥९७॥
   शारदे तव
पदाम्बुजयुग्मं ये स्मरन्ति मनुजा भुवि लोके।
   श्रीमतां
च विदुषां धुरि गण्यास्ते भवन्ति न हि तत्र विचारः ॥९८॥
   वाताहताब्धिलहरीततितौल्यभाजो
       वाचः
प्रयत्नमनपेक्ष्य मुखारविन्दात्।
   वादेषु यत्करुणया
प्रगलन्ति पुंसां
       वाग्देवता
भवतु वाञ्छितसिद्धये सा ॥१००॥
   यस्त्वामिन्दुनिबद्धदिव्यमकुटां
शुक्लाम्बरालंकृतां
       मुद्रापुस्तकमालिकामृतघटान्संबिभ्रतीं
ध्यायति।
   तस्यास्यात्सरसा
सुवर्णघटिता सालंकृता वाक्तति-
       स्तूर्णं निःसरति प्रयत्नरहिता निःसंशयं भारति ॥१०१॥
  अनायासादास्यादमरतटिनीपूरसदृशी
     ततिर्वाचामाशु
प्रसरति शिशोरप्यनुदिनम्।
  कृपालम्बापाङ्गे
कृशतरवलग्नेऽकृशकुचे
     न
संदेह्यत्राहं सरसिजभवप्राणदयिते ॥१०२॥
   कदाचिदपि
यो नरस्तव पदाम्बुजं भक्तितो
       विभावयति
शारदे हृदयपङ्कजे तस्य हि ।
   व्रजेयुरपि
दासतां नृपवर्गस्तथा वाक्ततिः
       सुधाशितटिनीसखी
वदनपद्मतो निःसरेत् ॥१०३॥
   जडोऽपि जगदम्बिके तव कृपायुतं वीक्षणं
       प्रपद्य
सुरनायकं जयति सत्वरं संपदा।
    मुखाम्बुजनिरर्गलप्रविगलद्वचोवैखरी-
        विनिर्जितसुरापगास्मयभरश्च
संजायते ॥१०४॥
    शिवे त्वदङ्घ्रिपङ्कजप्रणम्रवाग्झरीजिता
        तुषारशैलगह्वरं
जगाम जह्नुकन्यका।
    ततस्ततोऽपि
तावकप्रणम्रकीर्तितर्जिता
        शिवस्य
शैलकन्यका जटाख्यदुर्गमाविशत् ॥१०५॥
    के वा न कुर्युर्भुवि
काव्यमम्ब शब्दार्थविज्ञानयुजश्चिराय।
    चित्रं त्वदङ्घ्रिं
परिसेवते यो जयेत्स वाचस्पतिमाशु वाग्मिः॥१०६॥ 
   
    पञ्चास्यषण्मुखचतुर्मुखनागराजाः
      स्तोतुं
न तेऽम्ब चरितं प्रभवन्ति किंचित्।
    एकाननः कथमहं
तव शक्नुयां तत्
      स्तोतुं
तथापि चपलं प्रसहस्व सूनोः ॥१०७॥
   यावद्वाचां
सवित्रि प्रणतजनवचोदानबद्धादरे ते
     पादाम्भोजं
प्रणन्तुं कलयति धिषणां जन्ममूकोऽपि लोकः।
   तावद्देवेन्द्रदत्तप्रवरमणिगणाबद्धपीठस्य
मध्या-
      दुत्थायाशु
प्रधावत्यमरगुरुरहो मामयं जेष्यतीति ॥१०८॥
   मुक्ताहारमिषाज्जगज्जननि
ते सेवां करोत्यादरा-
     द्देवानां
सरिदित्यहो मकरराडालोच्य सेवां स्वयम्।
   कर्तुं हारमिषेण कम्बुसदृशे कण्ठे विभातीति म-
     च्चित्ते
भाति पुनर्वदन्तु चतुराः किं तं न जानाम्यहम्॥१०९॥
   पापीयानिति
संजहासि करुणावारांनिधे शारदे
      सर्वाघौघपयोधिबाडवशिखे
त्वं मामनाथं यदि।
   तर्ह्येतादृशपापकोटिसहितं
सर्वैश्च दूरीकृतं

      को
वा मां परिपालयेत्कमलजप्राणप्रिये ब्रूहि मे ॥११०॥

NAVARATROTSAVE SRISHARADA STOTRAM (SLOKAs 1-55)

                      श्रीशृङ्गाद्रौ श्रीशारदानवरात्रोत्सवसमये
           श्रीशारदास्तोत्रम् (श्लोकाः १ – ५५)
   ( शृङ्गेरि
श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
         नृसिंहभारतीस्वामिभिः
विरचितः)
रत्नावलीनिर्मितशैलशृङ्गविभ्राजदापूर्णसुधाकराभम्।
आकण्ठरक्तांबरसंवृताङ्ग्या
मुखाम्बुजं भाति जगज्जनन्याः॥१||
आकण्ठमानम्रजनानुरागो
ममेति लोकस्य विबोधनाय
आकण्ठ
रक्तांबरसंवृताङ्गी पद्मोत्थजाया प्रतिभाति नूनम् ॥२॥
एवं
सर्वजगन्त्यप्युत्सङ्गे संनिधाय रक्षामि।
इति
बोधनाय जगतामङ्के बालं दधासि मातस्त्वम्॥३॥
शिशुमिव
पदनतलोकं परिरक्षामीति बोधनायैव।
अङ्के
निधाय बालं भातीयं पङ्कजातभवदयिता॥४॥
स्थालीपुलाकाख्यनयेन
मातर्जगन्ति सर्वाण्यपि पालयामि।
इत्येतदर्थस्य
विबोधनाय बालं निजाङ्के विदधासि किं त्वं ॥५॥
एकमेवाम्बरं
वाणि विरूपं च वदन्ति हि।
नवाम्बराणि
धत्से त्वं सुरूपाणि कथं वद ॥६॥
आकाशवत्सर्वगतश्च
नित्य इत्यादि वेदेऽम्ब किलाम्बरस्य।
प्रत्नत्वमेकत्वमपि
प्रसिद्धं कथं नवत्वं समभूदमुष्मिन् ॥७॥
पुराणवस्त्राणि
न धारयामि नवाम्बराण्येव तु धारयामि।
इति
प्रबोधाय जनस्य नूनं नवाम्बराण्येव दधाति वाणी ॥८॥
भवन्तु
विजरामराः पदसरोजनम्रा इति
  प्रकृष्टदयया
विधेः सखि सरोजतुल्यानने
करस्थकलशामृतं
नतजनाय दातुं स्वयं
   महार्हमणिनिर्मितं
चषकमम्ब धत्से किमु ॥९॥
त्यक्ष्यामि
नैव रागं कालत्रितयेऽपि नम्रवर्गेषु।
इति
बोधनाय वाणी रक्तसुमानां त्रयं धत्ते ॥१०॥
हंसैरेव
परैः सेव्या नाहमन्यैर्जनैरिति।
प्रबोधनकृते
मातर्हंसं वाहं करोषि किम् ॥११॥
हंसे
हि शब्दे किमु मुख्यवृत्त्या स्थिताहमेवेति विबोधनाय।
विभासि
हंसे जगदम्बिके त्वमित्यस्मदीये हृदये विभाति ॥१२॥
हंसोऽप्यहंस
इति बोधमवाप्य मुक्तिं
   प्राप्तः
परस्तव पदाम्बुजसंश्रयाद्यत्।
तस्मात्तवाम्ब
पदयुग्ममयं मुमुक्षु-
   र्हंसः समाश्रयति
वाहनतामवाप्य ॥१३॥
विरिञ्चिहृदयांबुजप्रमददानसूर्यप्रभे
    विचित्रगतिचातुरीप्रथितपादपङ्केरुहे।
करोति
किमयं सदा गमनचातुरीप्राप्तये
  मरालकुलनायकस्तव
पदाब्जसेवां मुदा ॥१४॥
हंसो
बाह्यान्धकारप्रदलनचतुरो ह्यह्नि मोदप्रदायी
    पद्मानामेव मेऽन्तःस्थिततिमिरततेर्वारयित्र्याश्च रात्रौ।
अप्यामोदप्रदात्र्या
नतहृदयसरोजातपङ्क्तेरधस्ता-
    द्भूतो हीत्येव
बोधं रचयितुमिव किं हंसमारोहसीशे ॥१५॥

कर्तुमात्मनि सार्थां किं वृषेन्द्रः पुर एतु नः।

इत्यादिकां
श्रुतिं वाणि पुरस्तात्कुरुषे वृषम् ॥१६॥
वृषभो
वृषभो नो चेत्कथं तव पदाम्बुजम्।
वाणि
सेवितुमर्हः स्यात्तस्माद्वृषभ एव हि ॥१७॥
वृषं
पुरस्तात्कुरुषे किमद्य वृषप्रदानाय नमज्जनेभ्यः।
द्रुतं
पयोजन्मभवप्रमोदपयोधिराकाशशिबिम्बपङ्क्ते॥१८॥
पशुपः
शिवोऽयमिति तं विहाय किं वाक्ततिप्रदामाशु।
पशुतानिवृत्तयेऽयं
वृषभस्त्वां सेवते मातः ॥१९॥

शार्दूलचर्म परिवीक्ष्य भवाङ्गसंस्थं
भीतः
पलाय्य तव सन्निधिमागतः किम्।
उक्षाधिपः
सरसिजासनधर्मपत्नि
ब्रूह्यद्य संशयनिमग्नमतेर्ममाशु॥२०॥
पुनरुपनयनं
पुंसो वृषाधिरोहे न कामिन्याः
दर्शयति
तत्स्त्रियोऽपि हि वृषभारूढा त्रिनेत्रेयम् ॥२१॥
नीलकण्ठस्य
सार्वज्ञ्यमूलं त्वत्पादसेवनम्
इति
संबोधयन्नीलकण्ठस्त्वां सेवते किमु ॥२२॥
शिखी
मुण्डी जटीत्याद्याः सर्वे त्वत्सेवका इति
द्योतनाय
शिखी किं वा मातस्त्वामेव सेवते॥२३॥

निशम्य संप्रेषितवान्मयूरमुद्धर्ष इत्येव पितुष्वसुः किम्।

षडाननो
ब्रूहि गिरां सवित्रि नम्रस्य संदेहयुजो ममाशु ॥२४॥
किं
वर्णयामि तव सुन्दरतां मनुष्यो
    यत्सुन्दरत्वमभिवीक्ष्य
मयूरपक्षी।
हित्वा
विरूप इति षण्मुखमाशु मात-
     र्वासं
करोति तव पादसरोजमूले ॥२५॥
दृष्ट्वा
त्वदीयकचसंततिनीलमेघं
   सर्वर्तुषूदयनमेत्य
मयूर एषः।
नित्यप्रहर्षदतया
विरहासहिष्णु-
    र्नूनं त्वदङ्घ्रिनिकटे
स्थितिमातनोति॥२६॥
के
का न पूजयेयुस्त्वां भुवनेऽस्मिन्महोत्सवे वाणि।
इति
नाम्नैव हि वक्तुं भाति त्वत्संनिधौ केकी ॥२७॥
शिखिसूर्यचन्द्रमुख्यानहमेवास्थाय
पालयामीदम्।
जगदिति
निबोधनार्थं वागीश्वरि भासि शिखिनमास्थाय ॥२८॥
शंभौ
सन्ति शशाङ्कसूर्यशिखिनो नेत्रापदेशात्सदा
  सागर्भ्यं
त इमे निरीक्ष्य गिरिजानाथस्य मातस्त्वयि।
वक्त्रारक्तपटीसुवाहमिषतः
सेवां सदा कुर्वते
   मोदादेव हि
ते न चात्र विशयः कश्चिद्गिरां देवते ॥२९॥
केकातोऽपि
मनोहरेण वचसा त्वन्निर्जितः केक्ययं
   पादाम्भोजयुगं
प्रपन्न इति मच्चित्ते विभात्यम्बिके।
जेतुः
पादयुगप्रपत्तिरथवा देशान्तरावस्थिति-
   र्युक्तं
चान्यतरज्जितस्य विबुधाः प्राहुर्यतो भारति॥३०॥
शिखिवच्छुद्ध
एवेति नाम्नैवाह यतः शिखी।
तस्मात्त्वद्वाहता
चास्य युक्तैव विधिवल्लभे ॥३१॥
मुक्ताहारमिमं
जगज्जननि ते शुभ्राहिबुद्ध्या किमु।
  ग्रीवास्थं
ह्यहमग्रहीद्भुजगभुग्भोक्तुं ततो लब्धधीः।
नायं
सर्प इति स्वमोहमधुनापह्नोतुमेवात्यज-
   न्नैवालंकृतिलक्ष्यतः
परमहो धत्ते बुधः पूर्ववत्॥३२॥
आद्या
मत्स्यमयी तनुर्मधुरिपोः कौर्मं द्वितीयं वपु-
  स्तद्युग्मं
त्वमिहाम्ब नेत्रपदयोर्व्याजेन धत्से यतः।
तस्माच्चक्रयुगं
तवोरसि कुचव्याजेन भात्यम्बिके
  तस्मादेव
खगेश्वरश्च सततं त्वां सेवते मोदतः ॥३३॥
विष्णौ
वीक्ष्य जडाधिवासमथ च स्वाऽमित्रशायित्वम-
   प्यण्डोद्भूतपतिर्विहाय
तमिमं विज्ञानरूपामयम्।
त्वामेवाद्य
निषेवते खलु मुदा  वाग्देवि
युक्तं च त-
   त्को वा शत्रुसहासिकां
हि सहते लोकेषु  विद्वज्जनः
॥३४॥
भूताकाशचरेट्त्वमेव
भुवने सिद्धं हि का तेन मे
  वृद्धिश्चाभवदित्यवेत्य
खगराण्णूनं गिरां देवते।
हार्दाकाशचराधिपत्यमपि
मे भूयादितीच्छावशा-
त्तत्प्राप्त्यै
तव पादपङ्कजयुगीसेवां करोत्यादरात् ॥३५॥
विनतातनूद्भवत्वं
प्रकटं प्रभवेद्विनत्यैव।
इति
बुद्ध्या खगराट् किं विनतस्त्वत्पादपद्मयोर्वाणि॥३६॥
मानसविहरण्शीलां
देवीं त्यक्त्वान्यदेवतासेवा।
नैवोचितेति
खगराट्वहति त्वां तादृशीं नूनम् ॥३७॥
सुवर्णनीकाश
भवत्प्रतीकककान्तेः परिष्वङ्गत एव सार्था।
सुवर्णतेत्यात्मन
आकलय्य खगेट् करोत्यम्ब तवाङ्घ्रिसेव्घ्रिसेवाम् ॥३८॥
   
आगत्य
कालाहिधिया हि वेणीं ग्रहीतुकामः खगराण्णिरीक्ष्य।
निह्नोतुमिच्छत्ययमम्ब
नैजां भ्रान्तिं त्वदङ्घ्रेः परिसेवनात्किम् ॥३९॥
लोके
ह्येकः पक्षः शुक्लश्चान्यश्च कृष्ण एवेह।
द्वावपि
शुक्लौ पक्षौ धत्ते गरुडः किमम्ब तव वाहः ॥४०॥
हस्तान्तरस्थपरशुं
शंभोर्भूषार्थमागतान्नागान्।
दृष्ट्वा
भीतो हरिणश्चरणं शरणं जगाम तव वाणि ॥४१॥
धत्ते
कुरङ्गं विधुरेष पूर्णो मदास्य चन्द्रस्तमधःकरोति।
इत्येतयोर्भेदविबोधनाय
कुरङ्गमम्ब त्वमधः करोषि ॥४२॥
समाश्रयेयं
यदि पुष्करस्थमब्जं तदा स्यात्पतनं हि दर्शे।
ममेति
मत्वा मृगशाबकोऽयं पदाब्जमेवाश्रयते तवाम्ब ॥४३॥
शुक्लादौ
शशिनं स्वकीयशरणं पूर्णं विचिन्वन्मृगो
     वाण्यास्यं
तव वीक्ष्य हृष्टहृदयः पूर्णो मया चन्द्रमाः।
प्राप्तश्चेति
तवाङ्घ्रिसंनिधिमसावागत्य वेगात्ततो
     नास्मिन्नस्ति
ममावकाश इति किं तिष्ठत्ययं भारति॥४४॥
पुरा
तव पदाम्बुजं हरिण एष संपूज्य यो
   जगत्प्रभुशिरःस्थिते
शशिनि संस्थितिं प्राप्तवान् ।
किमद्य
हृदिसंस्मरंस्तव पदाब्जसेवाफलं
   महोत्सवदिदृक्षया
चरण्संनिधिं प्राप्तवान् ॥४५॥
पिबेयुरपि
मां सुरा यदि वसामि चन्द्रे तदे-
  त्यऽपायरहितं
पदं जिगमिषुश्चिरं संचरन्।
अपायवचनोज्झितं
तव पदाब्जयोरन्तरं
  विलोक्य मृगशाबको
वसति तत्र वाग्देवि किम् ॥४६॥
भक्ताज्ञानमहेभा
मद्वाहनसंनिरीक्षणादेव।
निर्यान्त्विति
सहसा किं सिंहं वाहं करोषि मातस्त्वम्॥४७॥
लालयति
वाणि  किं त्वां
पञ्चास्यः स्कन्धमारोप्य।
युक्तमिदं
भ्रातॄणां सोदर्या लालनं लोके ॥४८॥
विष्ण्वर्धत्वात्पालकत्वं
ममास्ते संहर्तृत्वं नैजमेवास्ति किं तु।
स्रष्टुर्भावो
वाणि नास्तीति मत्वा तत्प्राप्त्यै त्वां  सेवते पञ्चवक्त्रः ॥४९॥
तवाम्बराभावशशीयशृङ्गनीकाशमध्यत्वमयं
निशम्य।
वलग्नकार्श्याध्ययनाय
किं वा पदाब्जसेवां विदधाति सिंहः ॥५०॥
नताय
पादाम्बुजयोर्जनाय राजाधिराजत्वविधित्सया किम्।
सिंहासनं
त्वं वद दातुमम्ब सिंहं सदा संनिधिगं करोषि ॥५१॥
वने
जातः सिंहः पुनरपि दरीवासनिरतः
    स्वसाम्यं
यत्र स्यात्सततवसतिं तत्परिसरे।
चिकीर्षन्भ्रान्त्वा
किं तव पदवनेजेनतमनो
    गुहावासे
दृष्ट्वा वसतिमकरोत्तत्परिसरे ॥५२॥
   
नाथस्यापि
ममानिवेद्य हरिणः सेवां कथं प्रातनो-
  वाग्देव्याश्चरणाब्जयोरिति
रुषा सारङ्गबालं भृशम्।
कृत्वा
शीघ्रपलायनोत्स्ववपरं सेवां  करोत्यादरा-
   दृश्येशः
स्वयमित्यवैमि करुणावारांनिधे शारदे ॥५३॥
कृत्वा
शीघ्रपलायनोत्सवपरं सेवां करोत्यादरा-
   दृश्येशः
स्वयमित्यवैमि करुणावारांनिधे शारदे।
कुरङ्गवेगस्तव
दृष्टपूर्वस्तुरङ्गवेगं परिपश्य वाणि
   इतीव गर्वादधिगम्य
मातस्तुरंगमस्त्वां परिसेवते किम्॥५४॥
तुरंगवच्चञ्चलमम्ब
चित्तं बद्ध्वा दृढं भक्तिगुणेन शीघ्रम्।
स्थिरं
करोमीति गुणैस्तुरङ्गं नियम्य किं बोधयसे जनांस्त्वम् ॥५५॥

SRI SHARADA SATASLOKI STAVAH

श्रीशारदाशतश्लोकीस्तवः
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
      नृसिंहभारतीस्वामिभिः विरचितः)
करोतु पदविन्यासान्कमलासनकामिनी।
जिह्वाग्रे मम कारुण्याज्जितचन्द्रायुतप्रभा ॥१॥
पापेऽपि शारदाम्ब त्वं कृत्वा बहुऋपां मयि।
गरीयसीं चापि वाञ्छां पूरयाशु कृपानिधे ॥२॥

बहुभिस्त्वद्वदनाम्बुजमुल्लेखैः स्तोतुमार्यजनहृद्यैः।
प्रतिभां प्रयच्छ मह्यं करुणाजलधे पयोजभवजाये॥३॥
चम्पकसुमकोरकयुक्चकितमृगीप्रेक्षणेन संयुक्तम्।
शुककेकिनिनदजुष्टं वनमिव तव भाति वदनाब्जम् ॥४॥
नासिकाख्यवरशाखया युतं खञ्जरीटखगयुग्मभूषितम्।
पक्वबिम्बफलसंयुतं शिवे भाति भूरुह इवाननं तव ॥५॥
भक्तकेकिकुलतोषणव्रतं पद्मसंभवहृदम्बराश्रितम्।
गद्यपद्यमयवारि संददन्मेघवत्तव मुखं विभाति मे॥६॥
नेत्रोत्पलालंकृतमध्यभागं भ्रूवल्लिकाबम्भरपङ्क्तिरम्यम्।
पक्ष्मालिशैवालयुतं विभाति तवास्यमेतत्सरसीव वाणि॥७॥
सुचिल्लिकातोरणशोभमानं विशालफालाङ्गणरम्यरम्यम्।
उत्तुङ्गमाणिक्यकिरीटहर्म्यं विभाति वेश्मेव तवाम्ब वक्त्रम्॥८॥
नयनझषयुतोऽयं दन्तमुक्ताफलाढ्यो
दशनवसननामश्रीप्रवालप्रभायुक्।
प्रतिपदमभिवृद्धैः कान्तिपूरैः समेतः
शरधिरिव विभाति त्वन्मुखं वाक्सवित्रि॥९॥
कलय कलिविमोकं कालकालानुजाते
   कलय शुभसमृद्धिं भूमिमध्येऽखिलेऽस्मिन्।
कलय रुचिसमृद्धिं स्वस्वधर्मे जनानां
   कलय सुखसमृद्धिं स्वस्वधर्मे रतानाम् ॥१०॥
स्फुर ह्रुदयसरोजे शारदे शुभ्रवर्णे
    कलशममृतपूर्णं मालिकां बोधमुद्राम्।
सरसिजनिभहस्तैर्बिभ्रती पुस्तकं च
    प्रणतहृदयमच्छं कुर्वती तूर्णमेव ॥११॥   
पालय मां करुणाब्धे परिवारयुतं त्विहापि शृङ्गाद्रौ।
शारदशशिनिभवदने वरदे लघु शारदे सदये ॥१२॥
ऐन्द्रीमाशामैन्दवीं वा कलामित्यादौ बीजं जातु मातस्त्वदीयम्
व्याजाद्वा यो व्याहरेत्तस्य वक्त्राद्दिव्या वाचो निःसरन्त्यप्रयत्नात्
॥१३॥
शारदे तव पादाम्बुजयुग्मं बोधपुष्परसपूर्णमजस्रम्।
मामकं हृदयसंज्ञकमीशे
नैव मुञ्चतु सरः करुणाब्धे ॥१४॥
कथितानि मदीप्सितानि मातर्मुहुरग्रे तव शारदाम्बिके त्वम्।
न हि पूरयसे चिरायसे
किं मदघौघात्किमु शक्त्यभावतो वा ॥१५॥
अद्यैव मत्प्रार्थितमम्ब दद्या यदि त्वपारां करुणां विधाय।
वेलाविहीनं सुखमाप्नुयां हि नैवात्र सन्देहलवोऽपि कश्चित्॥१६॥
कमनीयकवित्वदां जवाद्रमणीयाम्बुजतुल्यपद्युताम्।
शमनीयभयापहारिणीं रमणीं पद्मभवस्य भावये ॥१७॥
काङ्क्षे कमलजकामिनि कमनीयैः पद्यनिकुरुम्बैः।
स्तोतुं वाचां निकरं स्वायत्तं कलय जगदम्ब ॥१८॥
कामं मम फालतले लिखतु लिपिं दुःखदां विधिः सततम्।
नाहं बिभेमि मातर्लुम्पामि त्वत्पदाब्जरजसा ताम् ॥१९॥
किं कल्पवृक्षमुख्यैः किं करधृतमेरुणा शिवेनापि ।
किं कमलया च हृदि चेत्किंकरसर्वेष्टदा वाणी ॥२०॥
तुङ्गातटनिकटचरं  भृङ्गावलिगर्वहरणचणचिकुरम्।
श्रीशारदाभिधानं भाग्यं मम जयति शृङ्गशैलाग्रे ॥२१॥
निरणायि मया समस्तशास्त्रा-
    ण्यपि वीक्ष्य प्रणतार्तिहारि लोके।
प्रविहाय तवांघ्रिपंकजातं
     न परं वस्त्विति वाणि निश्चितं तत् ॥२२॥
पद्मासनासि खलु भारति वागधीशे
   पद्मासनप्रियतमे करलग्नपद्मे।
मत्कं मनोऽम्बुजमहो स्वयमेव मातः
   श्रीशारदाम्ब विजहासि किमत्र वाच्यम् ॥२३॥
 आनीय दिव्यकुसुमानि किरन्ति लोका
     ये त्वत्पदाब्जयुगलं वचसां सवित्रि।
 तान्प्राप्तराजपदवींस्तरसा किरन्ति
     पौराङ्गनाः कुसुमलाजचयेन नूनम् ॥२४॥
आज्ञासीद्गौरवी मे तव खलु करुणावारिधिः शारदाम्बा
   साष्टांगं योगमारादुपदिशति भवानौरसः सूनुरस्याः ।
इत्यप्यद्यापि मातर्न हि खलु करुणा जायते मय्यनाथे
   किं वा कुर्यां वदाम्ब प्रणतभयहरे शारदे चापलोऽहम् ॥२५॥
नाहं निगृह्य करणानि सरोजजात-
   जाये त्वदीयपदपङ्कजयोर्हि सेवाम्।
शक्नोमि कर्तुमलमज्ञशिखामणिर्य-
   त्तस्मान्निसर्गकरुणां कुरु मय्यनाथे ॥२६॥
वाणि सरस्वति भारति वाग्वादिनि वारिजातजनिजाये।
काश्मीरपुरनिवासिनि कामितफलवृन्ददायिनि नमस्ते ॥२७॥
शरणं त्वच्चरणं मे नान्यद्वाग्देवि निश्चितं त्वेतत्।
तस्मात्कुरु करुणां मय्यनन्यशरणे द्रुतं मातः ॥२८॥
शरदभ्रसदृक्षवस्त्रवीता करदूरीकृतपङ्कजाभिमाना।
चरणाम्बुजलग्ननाकिमौलिर्वरदा स्यान्मम शारदा दयार्द्रा॥२९॥
स्थापय नरकेषु सदाप्यथ सुखकाष्ठासु दिव्यलोकेषु।
न हि तत्र मे विचारः परं तु चित्तं तवाङ्घ्रिगतमस्तु॥३०॥
शृङ्गाद्रिवासलोले भृङ्गाहंकारहारिकचभारे।
तुङ्गातीरविहारे गङ्गाधरसोदरि प्रसीद मम ॥३१॥
ऋश्यशृङ्गजनिभूमिविभूषे कश्यपादिमुनिवन्दितपादे।
पश्यदङ्घ्रिमुखपालनलोले वश्यपङ्कजभवेऽव सदा माम् ॥३२॥
कम्बुडम्बरनिवर्तककण्ठामम्बुधिं निरवधि करुणयाः।
अम्बुदप्रतिमकेशसमूहामम्बुजोद्भवसखीं कलयेऽहम् ॥३३॥
भर्मगर्वहरसंहननाभां शर्मदां पदसरोजनतेभ्यः ।
कर्मभक्तिमुखपद्धतिगम्यां कुर्महे मनसि पद्मजजायाम्॥३४॥
शम्भुसोदरि शशाङ्कनिभास्ये मन्दबुद्धिविततेरपि शीघ्रम्।
वाक्प्रदायिनि कृपामृतराशे शृङ्गशैलवरवासविलोले ॥३५॥
तुष्टिमेहि वचसां जननि त्वं मत्कृतेन विधिनाऽविधिना वा।
ऐंजपेन परिपूरय वाञ्छां मामकीं च महतीमपि शीघ्रम् ॥३६॥
तवौरसं  सूनुमहो त्वदीयभक्ताग्रगण्या
मम देशिकेन्द्राः।
प्राहुर्यतोऽतो मयि शारदाम्ब पाप्यग्रगण्येऽपि दया विधेया॥३७॥
तवौरसं मां सुतमाहुरार्यास्त्वत्पादभक्ताग्रसरा यतोऽतः।
सोढ्वा  मदीयान्सकलापराधान्पुरो भवाम्बाशु
गिरां सवित्रि॥३८॥
भक्तेष्टपाथोनिधिपूर्णचन्द्रः कवित्वमाकन्दवसन्तकालः।
जाड्यान्धकारव्रजपद्मबन्धुरम्ब प्रणामस्तव पादपद्मे ॥३९॥
मुखाम्बुजं भातु जगज्जनन्या हृदम्बुजे मे जितचन्द्रबिम्बम्।
रदाम्बराधःकृतपक्वबिम्बं महाघविध्वंसनचञ्च्वजस्रम्॥४०॥
यानेन हंसं वदनेन चन्द्रं श्रोणीभराच्छैलपतिं च कामम्।
काञ्चिद्धसन्तीं कलये हृदब्जे चन्द्रार्धराजद्वरकेशपाशाम् ॥४१॥
विस्मृत्य देहादिकमम्ब सम्यक्समुच्चरंस्तावकमन्त्रराजम्।
तुङ्गानदीपुण्यतटे कदाहं सुसैकते स्वैरगतिर्भवामि ॥४२॥
श्रीशादिसंसेवितपादपद्मे श्रीबोधदानव्रतबद्धदीक्षे।
श्रीकण्ठसोदर्यमितानुकम्पे श्रीशारदाम्बाशु कृपां कुरुष्व
॥४३॥
हृद्यानि पद्यानि विनिःसरन्ति त्वदंघ्रिसंपूजकवक्त्रपद्मात्।
विना प्रयत्नं तरसा न चित्रं त्वमम्ब यस्माद्वचसां सवित्री
॥४४॥
गमागमविवर्जितैरसुभिरन्तरङ्गेऽनिशं
    गजास्यगुहनन्दिभिः सुरवरैर्मुदा चिन्तिते।
गजाजिनधरानुजे गलिततृष्णलोकेक्षिते
    गतिं
मम शुभां मतिं सपदि देहि वागीश्वरि॥४५॥
जलोद्भवजभामिनि प्रणतसौख्यभूमप्रदे
    जडत्वविनिवारणव्रतनिषक्तचेतोऽम्बुजे।
जगत्त्रयनिवासिभिः सततसेव्यपादाम्बुजे
     जगज्जननि शारदे जनय सौख्यमत्यद्भुतम् ॥४६॥
मदेभगमनेऽवने नतततेरनेकैः सुखै-
   रनारतमजामितं प्रवणहृत्सरोजेऽम्बिके।
कुतो मयि कृपा न ते प्रसरति प्रसन्ने वद
   प्रपञ्चजननप्रभुप्रणयिनि प्रपद्येऽद्य कम्॥४७॥
कदा वा श्रुङ्गाद्रौ विमलतरतुङ्गापरिसरे
   वसन्मातर्वाचां शिरसि
निदधानोऽञ्जलिपुटम्।
 गिरां देवि ब्राह्मि प्रणतवरदे भारति जवा-
   त्प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्॥४८॥
जगन्नाथं गङ्गा विविधवृजिनोघैः परिवृतं
   यथाऽरक्षत्पूर्वं सकलमपि हत्वाशु दुरितम्।
पुनश्चान्ते दत्त्वा करसरसिजं पूर्णकृपया
    जनैः सद्भिः प्राप्यां परमपदवीं प्रापितवती ॥४९॥
तथा शान्तं पापं सकलमपि कृत्वा मम जवा-
   द्धृदंभोजे 
लग्नं कुरु तव पदाम्भोरुहयुगम्।
कराम्भोजे पश्चात्परमकृपया देवि वचसां
   प्रदत्त्वाऽऽलम्बं माम् गमय पदवीं निर्मलतराम् ॥५०॥
दवीयांसं त्वेनं परमकृपया देशिकमुखा-
   त्समानीयाम्ब त्वं तव पदपयोजातनिकटम्।
 अवित्वापीयन्तं समयमधुना देवि भजसे
   यदौदास्यं तर्हि त्रिजगति ममान्यां वद गतिम् ॥५१॥
 कामं सन्तु सुरा निरन्तरनिजध्यानार्चनाकारिणो
     लोकान्स्वेप्सितसर्वसौख्यसहितान्कर्तुं जगत्यां किल।
  पूजाध्यानजपादिगन्धरहितांस्त्रातुं पुनस्त्वां विना
      नान्यद्दैवतमस्तिपद्मजमनःपद्मार्भकार्कप्रभे ॥५२॥
कारुण्यं मयि धेहि मातरनिशं पद्मोद्भवप्रेयसि
     प्रारब्धं मम दुष्टमाशु शमय प्रज्ञां शुभां यच्छ मे।
कर्तुं  काव्यचयं रसौघभरितं शक्तिं
दृढां भक्तिम-
     प्यंहःसञ्चयवारिणीं तव पदाम्भोजे कृपाम्भोनिधे ॥५३॥
कुर्यामद्य किमम्ब भक्तिरहितः पूजां जपं तर्पणम्
     किं वैराग्यविवेकगन्धरहितः कुर्यां विचारं श्रुतेः ।
किं योगं प्रकरोमि चञ्चलमनाः शृङ्गाद्रिवासप्रिये
     त्वत्पादप्रणतिं विहाय न गतिर्मेऽन्या गिरां देवते ॥५४॥
जह्यान्नैव कदापि तावकपदं  मातर्मनो मामकं
     मान्द्यध्वान्तनिवारणोद्यतदिनेशाखर्वगर्वावलि।
गौरीनाथरमाधवाब्जभवनैः संभाव्यमानं मुदा
     वाक्चातुर्यविधानलब्धसुयशःसंपूरिताशामुखम् ॥५५॥
तुङ्गातीरविहारसक्तहृदये शृङ्गारजन्मावने
     गङ्गाधारिमुखामरेन्द्रविनुतेऽनङ्गाहितापद्धरे ।
 सङ्गातीतमनोविहाररसिके गङ्गातरङ्गायिता
     भृङ्गाहंकृतिभेददक्षचिकुरे तुङ्गा गिरो देहि मे ॥५६॥
 त्वत्पादाम्बुजपूजनाप्तहृदयाम्भोजातशुद्धिर्जनः
     स्वर्गं रौरवमेव वेत्ति कमलानाथास्पदं दुःखदम्।
 कारागारमवैति चन्द्रनगरं वाग्देवि किं वर्णनै-
     दृश्यं सर्वमुदीक्षते स हि पुना रज्जूरगाद्यैः समम्॥५७॥
 त्वत्पादाम्बुरुहं विहाय शरणं नास्त्येव मेऽन्यद्ध्रुवं
      वाचां देवि कृपापयोजलनिधे कुत्रापि
वा स्थापय।
 अप्यूर्ध्वं ध्रुवमण्डलादथ फणीन्द्रादप्यधस्तत्र मे
      त्वन्न्यस्तैहिकपारलौकिकभरस्त्वासे न कापि व्यथा॥५८॥
 त्वत्पादाम्बुरुहं हृदाख्यसरसिस्याद्रूढमूलं यदा
      वक्त्राब्जे त्वमिवाम्ब पद्मनिलया तिष्ठेद्गृहे निश्चला।
 कीर्तिर्यास्यति दिक्तटानपि नृपैः संपूज्यता स्यात्तदा
       वादे
सर्वनयेष्वपि प्रतिभटान्दूरीकरोत्येव हि ॥५९॥
 मातस्त्वत्पदवैभवं निगदितुं प्रारभ्य नागेश्वरा-
     ऽस्वप्नाचार्यकवीन्दुशेखरदिनेशाद्याः प्रभग्ना मुहुः।
 क्वाहं तत्कथने जडेष्वचरमः कारुण्यपाथोनिधे
     वाचां देवि सुतस्य साहसमिदं क्षन्तव्यमेवाम्बया ॥६०॥
 मातः शृङ्गपुरीनिवासरसिके मातङ्गकुम्भस्तनि
     प्राणायाममुखैर्विनापि मनसः स्थैर्यं द्रुतं देहि मे।
 येनाहं सुखमन्यदुर्लभमहोरात्रं भजाम्यन्वहं
     प्राप्स्याम्यात्मपरैकबोधमचलं निःसंशयं शारदे ॥६१॥
 वेदाभ्यासजडोऽपि यत्करसरोजातग्रहात्पद्मभू-
      श्चित्रं विश्वमिदं तनोति विविधं वीतक्रियं सक्रियम्।
 तां तुङ्गातटवाससक्तहृदयां श्रीचक्रराजालयां
      श्रीमच्छङ्करदेशिकेन्द्रविनुतां श्रीशारदाम्बां भजे ॥६२॥
 वैराग्यं दृढमम्ब देहि विषयेष्वाद्यन्तदुःखप्रदे-
      ष्वाम्नायान्तविचारणे स्तिरतरां चास्थां कृपावारिधे।
 प्रत्यग्ब्रह्मणि चित्तसंस्थितिविधिं संबोधयाश्वेव मां
       त्वं ब्रूषे सकलं ममेति गुरवः प्राहुर्यतः शारदे ॥६३॥
 कमलासनवरकामिनि करधृतचिन्मुद्रिके कृपाम्भोधे।
 करकलितामलकाभं तत्त्वं मां बोधयतु जगदम्ब ॥६४॥
 करविधृतकीरडिम्भां शरदभ्रसधर्मवस्त्रसंवीताम्।
 वरदाननिरतपाणिं  सुरदां प्रणमामि शारदां सदयाम्
॥६५॥
 कामाक्षीविपुलाक्षीमीनाक्षीत्यादिनामभिर्मातः।
 काञ्चीकाशीमधुरापुरेषु भासि त्वमेव वाग्जननि॥६६॥
 चन्द्रार्धशेखरापररूपश्रीशङ्करार्यकरपूज्ये।
 चन्द्रार्धकृतवतंसे चन्दनदिग्धे नमामि वाणि पदे॥६७॥
               
 जय जय चिन्मुद्रकरे जय जय शृङ्गाद्रिविहरणव्यग्रे।
 जय जय पद्मजजाये जय जय जगदम्ब शारदे सदये ॥६८॥
 दुर्वसनदत्तशापप्रतिपालनलक्ष्यतः समस्तानाम्।
 रक्षार्थमवनिमध्ये कृतचिरवासां नमामि वाग्देवीम्॥६९॥
 नवनवकवनसमर्थं पटुतरवाग्धूतवासवाचार्यम्।
 वनजासनवरमानिनि वरदे कुरु शीघ्रमंघ्रिनतम्॥७०॥
 भगवत्पदमण्डनयोर्वादमहे सकललोकचित्रकरे।
 अङ्गीकृतमाध्यस्थ्यां जगदम्बां नौमि शारदां सदयाम् ॥७१॥
 सेवापूजानमनविधयः सन्तु दूरे नितान्तं
      कादाचित्का स्मृतिरपि पदाम्भोजयुग्मस्य तेऽम्ब।
 मूकं रङ्कं कलयति सुराचार्यमिन्द्रं च वाचा
      लक्ष्म्या लोको न च कलयते तां कलेः किं हि दौःस्थ्यम्॥७२॥
     
  आशावस्त्रः सदात्मन्यविरतहृदयस्त्यक्तसर्वानुरागः
       काये चक्षुर्मुखेष्वप्यनुदितममतः क्वापि कस्मिंश्च काले।
  शैलाग्रेऽरण्यकोणे क्वचिदपि पुलिने क्वापि रेवातटे वा
       गङ्गातीरेऽथ तुङ्गातटभुवि च कदा स्वैरचारी भवेयम् ॥७३॥      
             
         
  कल्पन्तां काम्यसिद्ध्यै कलिमलहतये चाक्षयैश्वर्यसिद्ध्यै
      कारुण्यापारपूराः कमलभवमनोमोददानव्रताढ्याः
  कात्यायन्यब्धिकन्यामुखसुररमणीकाङ्क्ष्यमाणाः कवित्व-
      प्राग्भाराम्भोधिराकाहिमकरकिरणाः शारदाम्बाकटाक्षाः ॥७४॥
     
               
   कल्पादौ तन्महिम्ना कतिपयदिवसेष्वेव लुप्तेषु मार्गे-
        ष्वाम्नायप्रोदितेषु प्रवरसुरगणैः प्रार्थितः पार्वतीशः।
    आम्नायाध्वप्रवृद्ध्यै यतिवरवपुषागत्य यां शृङ्गशैले
        संस्थाप्यार्चां प्रचक्रे निवसतु वदने शारदा सादरं सा॥७५॥
    तिष्ठाम्यत्रैव मातस्तव पदयुगलं वीक्षमाणः प्रमोदा-
       न्नाहं त्यक्त्वा तवाङ्घ्रिं सकलसुखकरं क्वापि गच्छामि नूनम्।
    छायां मत्कां विधत्स्व प्रवचननमनध्यानपूजासु शक्तां
        शुद्धामेकां त्रिलोकीजननपटुविधिप्राणकान्ते नमस्ते ॥७६॥
     त्वद्बीजे वर्तमाने वदनसरसिजे  दुर्लभं
किं नराणां
        धर्मो वाऽर्थश्च कामोऽप्यथ च सकलसंत्यागसाध्यश्च मोक्षः।
      काम्यं वा सार्वभौम्यं कमलजदयितेऽहेतुकारुण्यपूर्णे    
         शृङ्गाद्र्यावासलोले भवति सुरवराराध्यपादारविन्दे ॥७७॥
     दृष्ट्वा त्वत्पादपङ्केरुहनमनविधावुद्यतान्भक्तलोका-
         न्दूरं गच्छन्ति रोगा हरिमिव हरिणा वीक्ष्य यद्वत्सुदूरम्।
     कालः कुत्रापि लीनो भवति दिनकरे प्रोद्यमाने तमोव-
         त्सौख्यं चायुर्यथाब्जं विकसति वचसां देवि शृङ्गाद्रिवासे॥७८॥  
    
     नाहं त्वत्पादपूजामिह गुरुचरणाराधनं चाप्यकार्षं
        नाश्रौषं तत्त्वशास्त्रं न च खलु मनसः स्थैर्यलेशोऽपि कश्चित्।
     नो वैराग्यं विवेको न च मम सुदृढा मोक्षकाङ्क्षाऽपि नूनं
        मातः कावा गतिर्मे सरसिजभवनप्राणकान्ते न जाने ॥७९॥
     नौमि त्वां शैववर्याः शिव इति गणनाथार्चका विघ्नहर्ते-
        त्यार्येत्यम्बाङ्घ्रिसक्ता हरिभजनरता विष्णुरित्यामनन्ति।
      यां तां सर्वस्वरूपां सकलमुनिमनःपद्मसंचारशीलां
         शृङ्गाद्र्यावासलोलां कमलजमहिषीं शारदां पारदाभाम् ॥८०॥
     यः कश्चिद्बुद्धिहीनोऽप्यविदितनमनध्यानपूजाविधानः
          कुर्याद्यद्यम्ब सेवां तव पदसरसीजातसेवारतस्य ।
      चित्रं तस्यास्यमध्यात्प्रसरति कविता वाहिनीवामराणां
          सालङ्कारा सुवर्णा सरसपदयुता यत्नलेशं विनैव ॥८१॥
       याचन्ते नम्रलोका विविधगुरुरुजाक्रान्तदेहाः पिशाचै-
           राविष्टाङ्गाश्च तत्तज्जनितबहुतरक्लेशनाशाय शीघ्रम्।
        किं कुर्यां मन्त्रयन्त्रप्रमुखविधिपरिज्ञानशून्यश्चिकित्सां
           कर्तुं  न त्वत्पदाब्जस्मरणलवमृते वाणि जानेऽत्र किंचित्॥८२॥
         रागद्वेषादिदोषैः सततविरहितैः शान्तिदान्त्यादियुक्तै-
             राचार्याङ्घ्र्यब्जसेवाकरणपटुतरैर्लभ्यपादारविन्दा।
         मुद्रास्रक्कुम्भविद्याः करसलिलरुहैः संदधाना पुरस्ता-
             दास्तां वाग्देवता नः कलिकृतविविधापत्तिविध्वंसनाय ॥८३॥
         वारय पापकदम्बं तारय संसारसागरं  तरसा।
         शोधय चित्तसरोजं बोधय परतत्त्वमाशु मामम्ब ॥८४॥
        सच्चिद्रूपात्मनिष्ठः प्रगलितसकलाक्षादिवृत्तिः शयानो
           भुञ्जानः सत्यसौख्यं तदितरसुखतः प्राप्तनीरागभावः।
        पाषाणे वाथ तल्पे वनभुवि सदने पार्थिवस्याऽश्महेम्नो-
          र्नार्यां मृत्यौ च तुल्यः सततसुखिमनाः स्यां कदा शारदाम्ब॥८५॥
         किं पाठयेयं लघुचन्द्रिकां वा किं वा त्यजेयं सकलप्रपञ्चम्।
         स्वप्नेऽद्य मे ब्रूहि किमत्र कार्यं डोलायितं मामकमम्ब चेतः ॥८६॥
         त्यागे वाऽध्यापने वा मम खलु न गिरां देवि काप्यस्ति शक्ति-
           स्त्वं वै सर्वत्र हेतुर्यदसि निरवधिर्वारिराशिः कृपायाः ।
         तस्मात्स्वप्नेऽद्य
कार्यं मम खलु निखिलं बोधयैवं कुरुष्वे-
            त्यज्ञानां बोधनार्थं त्वमिह बहुविधा अम्ब मूर्तीर्बिभर्षि॥८७॥
    
     वितर विधिप्रेयसि मे विमलधियं वाञ्छितं च तरसैव।
     विष्णुमुखामरवन्द्ये विधुबिम्बसमानवदनकञ्जाते   ॥८८॥
     शारदनीरदसन्निभवसने वनजासनान्तरङ्गचरे।
     वरटावल्लभयाने वरदे वाग्देवि शारदे पाहि॥८९॥
     सप्तदशघस्रमविरतमीशेन समस्तविद्यानाम्।
     विरचितवादां कुतुकात्सामोदं नौमि वाग्जननीम्॥९०॥ 
 
      सुरवरनिषेव्यपादे सुखलवाधूतकेकिकुलनिनदे
      सुरवनविहारबलदे सुरवरदे पाहि शारदे सुरदे ॥९१॥
 
      कुन्दरदनेऽम्ब वाणि मुकुन्दरवीन्द्वादिदेववर्येड्ये ।
      कुन्दरकृपावशान्मुकुन्दवराद्यांश्च मे निधीन्देहि ॥९२॥
      स्फुरशरदिन्दुप्रतिभटवदने वाग्देवि मामके मनसि।
      वरदाननिरतपाणे सरसिजनयने सरोजजातसखि॥९३॥
      अस्थिरभक्तेर्मम देवि गिरां शीघ्रं दत्त्वा काञ्चित्सिद्धिम्।
      कुरु सुदृढां मम तव पादाब्जे भक्तिं शृङ्गगिरीन्द्रनिवासे॥९४॥
      सहमानसोदरि सह प्रण्तकृता मानहीनमन्तुततीः।
      सहमानसोदरीत्वं त्यज वा युक्तं
यदत्र कुरु वाणि ॥९५॥
      वलभिन्मुखनिर्जरवरसेव्ये कलवचनन्यक्कृतपिकरावे।
      जलजप्रतिभटपदयुगरम्ये कलय प्रवरं कृतिनामेनम्॥९६॥         
                                  
     करविलसद्वरपुस्तकमाले शरदब्जाहंकृतिहरचेले।
     अरणीसुमनिभकुंकुमफाले शरणं
मम भव धृतशुकबाले ॥९७॥
      कलयासक्तिं कमलजदयिते तुलनाशून्यामींमनुवर्ये।
      वलयाञ्चितकरसरसीजाते ललनाभिः सुरवितते:
पूज्ये॥९८॥
      शृङ्गक्ष्माभृन्कूटविहारे तुङ्गातटभूकृतसञ्चारे।
      वाचां देवि प्रार्थितमर्थं शीघ्रं देहि प्रणतायास्मै॥९९॥
      नाहं सोढुं कालविलम्बं शक्नोम्यम्ब प्रणतप्रवणे।
      ईप्सितमर्थं देहि तदाशु द्रुहिणस्वान्ताम्बुजबालघृणे ॥१००॥
           
             ॥इति श्रीशारदाशतश्लोकीस्तवः संपूर्णः॥

 

SRI SHARADASTAVAKADAMBAM

          श्रीकालटिक्षेत्रे
        श्रीशारदास्तवकदम्बम्
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
      नृसिंहभारतीस्वामिभिः विरचितम्)
हेलया रचितचित्रविष्टपां चेलधूतशरदभ्रविभ्रमाम्।
कालटीपुरनिवासदीक्षितां कालकालसहजां नुमो वयम्॥१॥
नास्तिक्यबुद्धिहतमानसवारिजातां-
स्त्यक्तात्मकर्मनिचयान्बहुशो द्विजाद्यान्।
कृत्तोत्तमाङ्गजततीन्विनिरीक्ष्य दुःख-
वार्धौ निमग्नमिममम्ब सुखे नियुङ्क्ष्व॥२॥
ईशोऽस्ति जन्म च विचित्रतरं हि जन्तो-
र्लोकान्तरं च निजकर्मकृतां सुखापम्।
पापानि पापफलदाश्च तथैव लोका
इत्यम्ब लोकततये वितराशु बुद्धिम् ॥३॥
ब्रह्मास्ति सत्यमथ दृश्यमिदं हि मिथ्या।
रज्जूरगादिवदतो न हि सौख्यलेशः
तस्मादिति प्रवितराम्ब दृढां मनीषां
नम्रालयेऽतिसुखमाप्स्यति येन शीघ्रम् ॥४॥
या शृङ्गशैलशिखरे यतिरूपधर्त्रा
  संस्थापितापि गिरिजापतिना पुरा सा।
कालट्यभिख्यविषयेऽपि मयार्थिता त्वं
  वासं कुरुष्व जगतामवनाय वाणि ॥५॥
नाकाधिराजमुखलेखवरार्चितायै
   रकाशशाङ्कनिभवस्त्रविभूषितायै।
मूकालयेऽपि तरसा कविताप्रदायै
  एकाजपुण्यततये तनुमो नमांसि॥६॥
सरस्वति सरस्वति प्रपतितानबोधाह्वये
  शरीरजमुखाख्यषण्मकरतोऽतिसंभीषणे।
षडूर्मिसहिते जनान्करुणया तु निर्व्याजया
  समुद्धर समुद्धर द्रुहिणपुण्यराशे जवात् ॥७॥
मुद्रापुस्तकमालिकाऽमृतघटभ्राजत्कराम्भोरुहे
    विद्राव्याशु चिरात्तमान्ध्यमखिलं दुस्त्याज्यमन्यैर्जनैः।
शीघ्रं तत्त्वमसीति बोधमचलं दत्त्वा कृपावारिधे
    वाणि त्वच्चरणारविन्दशरणं शुद्धान्तरङ्गं कुरु॥८॥
किं ब्रूषे वचसां सवित्रि जनतानास्तिक्यबुद्धिर्ध्रुवा
   कालात्तिष्ययुगान्न चान्यथयितुं शक्येति किं सुष्ठु तत्।
कालाखर्वमनःसमुन्नतिहरश्रीशंभुसोदर्यपि
    त्वं भूत्वा कथमद्य कालकलितं दौःस्थ्यं ब्रवीष्यम्बिके॥९॥
यस्माज्जडानुग्रहदीक्षितस्य शम्भोः स्वसारं भवतीं वदन्ति
तस्मात्स्वसृत्वं गिरिशस्य सार्थं कुरुष्व शीघ्रं मम धीप्रदानात्॥१०॥
आजन्मनस्तेऽङ्घ्रियुगं गतानां चित्तं सितं चेत्प्रकरोषि वाणि
चित्रं न तत्तन्मलिनाग्रगण्यं मत्कं सितं कुर्वरमम्ब चित्तम्
॥११॥
 सान्निध्यमस्मिन्कुरु मूर्तिवर्ये चिरं कृपातो जगदम्ब वाणि।
 प्रवर्तयासेतुतुषारशैलं सद्धर्ममेनं जगतां हिताय ॥१२॥
 
 सन्ध्यादिकर्माण्यपि हा विहाय रात्रिंदिवं स्वोदरपूरणेच्छून्। 
 नरानिमान्पापभयेन शून्यान्ततो विधायाश्वव वाक्सवित्रि॥१३॥
  मालासुधाकुम्भविबोधमुद्राविद्याविराजत्करवारिजाताम्।
  अपारकारुण्यसुधाम्बुराशिं श्रीशारदाम्बां प्रणतोऽस्मि नित्यम् ॥१४॥
  समागतोऽध्येतुमयं ध्वनिं किं कीरार्भकस्त्वत्करपद्मसंस्थः।
  तवाधरे बिम्बधियात्तुमम्ब समागतो वा वद धातृजाये ॥१५॥
   वाणि पाणिजितरक्तपयोजे शोणिताम्बरधरेऽधरकान्त्या।
   पाणिना धरसि किं शुकमेनं प्राणिबोधनकृतेऽखिलगुप्तेः ॥१६॥
   शारदाम्बुदसमाननिजाभां नीरजाभकचसंहतिरम्याम्।
   पारदां लघु भवाख्यपयोधेः शारदाम्ब कलयामि तनुं ते ॥१७॥
    बालचन्द्रपरिचुम्बितशीर्षां लीलयैव परिरक्षितलोकाम् ।
    नीलनागसदृशाकृतिवेणीं शीलयामि हृदये विधिकान्ताम् ॥१८॥

             इति श्रीशारदास्तवकदम्बं संपूर्णम्       

SRI JAGADAMBA STUTIH

                             श्रीजगदम्बास्तुतिः
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
      नृसिंहभारतीस्वामिभिः विरचिता)
भज जगदम्बां भज जगदम्बां जगदम्बां भज मूढमते।
प्राप्ते काले न हि न हि रक्षति वित्तं मित्रं पुत्रो जाया
॥१॥

 
भववाञ्छां त्यज कुरु गुरुसेवां विनयावनतः प्रतिदिनमपि भोः
भरताग्रजवद्भज पितृभक्तिं तर भवसागरमाशु सुबुद्धे ॥२॥
शमदमसाधनसंपद्युक्तो नित्यानित्यविचारयुतश्च।
विषयेष्वखिलेष्वाशारहितो भव मोक्षेच्छाभाजनमपि भोः॥३॥
श्रोत्रियमेनोगन्धविहीनं बहुदूरीकृतरागद्वेषम्।
ब्रह्मणि निष्ठितहृदयाम्भोजं भज गुरुवर्यं करुणासिन्धुम्॥४॥
आसाद्येत्थं  गुरुवरमेनं पृच्छ प्रश्नं
विनमन्मूर्तिः।
संसाराब्धिं दुस्तरमाराद्गुरुवर्य कथं प्रतरेयमिति॥५॥

GIRLALITAMBIKA STUTIH

                            श्रीशारदागौरीसहोत्सवे
          गीर्ललिताम्बिकासुतिः
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
      नृसिंहभारतीस्वामिभिः विरचिता)
कञ्जाक्षमुख्यामर पूजिताभ्यां
       निजाश्रिताशेषवरप्रदाभ्याम्।
शृङ्गाद्रिकाञ्चीपुरवासिनीभ्यां
       नमो नमो गीर्ललिताम्बिकाभ्याम्॥१॥
एकान्तपूजापरितुष्टहृद्भ्या-
    मेकाक्षरीशीलनलब्धपद्भ्याम्।
विधीशचित्ताब्जरविप्रभाभ्यां
     नमो नमो गीर्ललिताम्बिकाभ्याम्॥२॥
ईहाम्बुधेर्बाडवभारभृद्भ्या-
    मीकारयुङ्मन्त्रविबोधिताभ्याम्
अजास्य शम्भ्वङ्कविभूषणाभ्यां
    नमो नमो गीर्ललिताम्बिकाभ्याम्॥३॥

      

SRI SHARADA STUTI

       श्रीशारदास्तुतिः
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
      नृसिंहभारतीस्वामिभिः विरचिता)
करोतु
कल्याणपरंपरां नः
   कारुण्यवाराशिरपाङ्गपातैः।
कल्याणशैलप्रतिमस्तनाढ्या
   कञ्जातसंजातमनोज्ञजाया ॥१॥
एणाङ्कगर्वापहृतिप्रचण्ड-
   तुण्डाऽधराधःकृतपक्वबिम्बा।
एकान्तवासादरशालिमौनि-
   लभ्याङ्घ्रिपद्मावतु वाक्सवित्री॥२॥
ईशाजविष्ण्वादिसुरार्च्यमाना
  कुन्देन्दुशङ्खस्फटिकाच्छकान्तिः।
ईहावियुक्ताऽऽप्यनिजस्वरूपा
   बालेन्दुचूडावतु भारती नः ॥३॥
लक्ष्मीशिवाशोभितपार्श्वभागा
   शचीप्रमुख्यामरमानिनीड्या।
ललामराजन्निटिलप्रदेशा
   वीणालसत्पाणिरवत्वजस्रम् ॥४॥
इति
श्रीशारदास्तुतिः संपूर्णा

SRI SHARADA CHATUH SHASHTIH

श्रीशारदाचतुःषष्टिः
 ( श्रुङ्गेरि श्रीजगद्गुरु
श्रीसच्चिदानन्दशिवाभिनव-
      नृसिंहभारतीस्वामिभिः
विरचिता)
अद्राक्षमव्याजकृपामपारां श्रीशारदाम्बाभिधया लसन्तीम्।
श्रीशृङ्गपुर्यामधिचक्रमध्यमितः परं किं करणीयमस्ति ॥१॥
अद्राक्षमम्भोजभवस्य पुण्यपरम्परामाश्रितदिव्यमूर्तिम्।
मालासुधाकुम्भलसत्कराब्जामितः परं किं करणीयमस्ति॥२॥
अद्राक्षमानन्दपयोधिराकासुधाकराणामिव रम्यपङ्क्तिम्।
विबोधमुद्रावरपुस्तकाढ्यामितः परं किं करणीयमस्ति॥३॥
अद्राक्षमुत्तुङ्गतरङ्गतुङ्गातटान्तराजद्वरमन्दिरस्थाम्।
शशाङ्कबालोज्ज्वलदिव्यमौलिमितः परं किं करणीयमस्ति॥४॥
अद्राक्षमर्धेन्दुसमानफालां लावण्यसर्वस्वपयोधिवेलाम्।
कीलालसंभूतसमुत्थलोलामितः परं किं करणीयमस्ति॥५॥
अद्राक्षमिन्दीवरतुल्यनेत्रां भ्रूवल्लिकानिर्जितकामचापाम्।
तुङ्गानदीतीरविहारशीलामितः परं किं करणीयमस्ति॥६॥
अद्राक्षमक्ष्णोर्जनिमर्थयुक्तां प्रकुर्वतीं स्वाङ्घ्रिनिरीक्षणेन।
पयःप्रभूतप्रभवस्य जायामितः परं किं करणीयमस्ति॥७॥
अद्राक्षमिक्षूदतरङ्गतुल्यां वाचं नतानां ददतीं जवेन।
लोकेशवामाङ्कमहद्विभूषामितः परं किं करणीयमस्ति॥८॥
अद्राक्षमास्येन्दुविलोकनेन विकासयन्तीं हृदयाम्बुजानि।
प्रणम्रपङ्क्तेर्वचसां सवित्रीमितः परं किं करणीयमस्ति॥९॥
अद्राक्षमज्ञानतमःप्रचण्डमार्ताण्डषण्डीकृतपादसेवाम्।
अपारसच्चित्सुखरूपदेहामितः परं किं करणीयमस्ति॥१०॥
अद्राक्षमक्षीणदयारसार्द्रकटाक्षसंरक्षितलोकजालाम्।
अजान्तरङ्गाम्बुजभानुरूपामितः परं किं करणीयमस्ति॥११॥
अद्राक्षमद्याहमशेषलोकप्रवृत्तिसाक्ष्यात्मतया विभान्तीम्।
गुप्त्यै प्रपञ्चस्य कृतावतारामितः परं किं करणीयमस्ति॥१२॥
अद्राक्षमत्यन्तविरक्तिभक्तिश्रद्धाप्रमुख्यैः सुगुणैः सुलभ्याम्।
सुदुर्लभां तद्गुणवर्जितानामितः परं किं करणीयमस्ति॥१३॥

अद्राक्षमम्भोजभवाब्जनेत्रगिरीशमुख्यैः परिपूज्यमानाम्।
वीणालसत्पाणिसरोजमध्यामितः परं किं करणीयमस्ति॥१४॥
अद्राक्षमङ्गच्छविनिर्जितेन्दुनीहारहारावलिदुग्धसिन्धुम्।
सगर्भयन्तीमगजासनाथमितः परं किं करणीयमस्ति॥१५॥
अद्राक्षमाद्यैर्वचसां समूहैरभिष्टुतां देवमुनीन्द्रसङ्खैः।
अम्भोजमच्छं शुकमादधानामितः परं किं करणीयमस्ति॥१६॥

अद्राक्षमाद्यन्तविहीनशुद्धबुद्धस्वभावं परमप्रमेयम्।
विबोधयन्तीं कृपया प्रणम्रानितः परं किं करणीयमस्ति॥१७॥

अद्राक्षमङ्कावहमङ्कवासमालोच्य वासं प्रतिहाय तत्र।
चतुर्मुखास्याम्बुजवाससक्तामितः परं किं करणीयमस्ति॥१८॥
अद्राक्षमीशानरमेशपद्मभवादिरूपेण जगत्प्रवृत्तिम्।
प्रकुर्वतीं शृङ्गमहीधरस्थामितः परं किं करणीयमस्ति॥१९॥
अद्राक्षमाम्नायशिरोवचांसि हृदाप्यलभ्यां जगदुर्हि यां ताम्।
विचित्रमस्याः करुणाविशेषादितः परं किं करणीयमस्ति॥२०॥
अद्राक्षमायासविहीनसेवालवैरपि प्रीतहृदम्बुजाताम्।
अशेषकल्याणगुणाभिरामामितः परं किं करणीयमस्ति॥२१॥
अद्राक्षमाकण्ठनतानुकम्पामक्षिप्रभानिर्जितमीनगर्वाम्।
वाङ्माधुरीनिर्जितकेकिलोकामितः परं किं करणीयमस्ति॥२२॥
अद्राक्षमैश्वर्यमपारमाशु संप्रापयन्तीं पदनम्रलोकान्।
दन्तच्छदाधःकृतपक्वबिम्बामितः परं किं करणीयमस्ति॥२३॥
अद्राक्षमानम्रजनानुतापवाराशिसंशोषणबाडवाग्निम्।
तुङ्गानदीखेलनलोलचित्तामितः परं किं करणीयमस्ति॥२४॥
अद्राक्षमाधारसरोरुहस्थां पञ्चाननामस्थिकृतप्रतिष्ठाम्।
मुद्गौदनासक्तमनोऽम्बुजातामितः परं किं करणीयमस्ति॥२५॥
अद्राक्षमष्टाङ्गहठादियोगनिबद्धभावैरनुचिन्त्यमानाम्।
कष्टादिषड्वर्गविभेददक्षामितः परं किं करणीयमस्ति॥२६॥
अद्राक्षमर्कायुतभासमानामनाहताख्ये हृदयाब्जमध्ये।
फालेऽहिशत्रोर्धनुषः सवर्णामितः परं किं करणीयमस्ति॥२७॥
अद्राक्षमिन्दोः सदृशीं शिरस्थसहस्रपत्रे कमले मनोज्ञे।
त्रिकोणमध्ये वरदीपिकाभामितः परं किं करणीयमस्ति॥२८॥
अद्राक्षमम्बाङ्घ्रिसरोजयुग्ममवोचमप्यम्ब तवाभिधानम्।
अश्रौषमंहोहरणं चरित्रमितः परं किं करणीयमस्ति॥२९॥
अद्राक्षमम्भोदतमःसमूहनीकाशकेशव्रजशोभमानाम्।
कण्ठप्रभानिर्जितकम्बुगर्वामितः परं किं करणीयमस्ति॥३०॥
अद्राक्षमव्याजदयासमुद्रैर्नृसिंहभारत्यभिधैर्यतीन्द्रैः।
मोदाच्चिरं पूजितपादपद्मामितः परं किं करणीयमस्ति॥३१॥
अद्राक्षमीशानपरावतारश्रीशङ्करार्यैर्वरचक्रराजे।
प्रतिष्ठितां सर्वजगत्सवित्रीमितः परं किं करणीयमस्ति॥३२॥
अद्राक्षमत्यन्तविरक्तिमाशु विश्राणयन्तीं विषयेषु सुस्थाम्।
शमादिषट्कं च विनम्रपङ्क्तेरितः परं किं करणीयमस्ति॥३३॥
अद्राक्षमात्मैक्यविबोधनेन संसारवाराकरमध्यमग्नान्।
उत्तारयन्तीं करुणाकटाक्षैरितः परं किं करणीयमस्ति॥३४॥
अद्राक्षमश्वस्तननित्यवस्तुविवेकमत्यन्तमुमुक्षुतां च।
संपादयन्तीं पदसंनतानामितः परं किं करणीयमस्ति॥३५॥
अद्राक्षमाकाशनभस्वदग्निजलादिरूपाणि जगन्ति सृष्ट्वा।
प्रविश्य तेषु प्रविभासमानामितः परं किं करणीयमस्ति॥३६॥
अद्राक्षमूरीकृतपारहंस्यैर्दूरीकृताङ्गप्रभवप्रसङ्गैः।
विचार्यमाणां श्रुतिशीर्षवाग्भिरितः परं किं करणीयमस्ति॥३७॥
अद्राक्षमेनां हृदि मौनिवर्यैर्विशोषयद्भिर्विषयप्रवाहान्।
साक्षात्कृतां पङ्कजजातकान्तामितः परं किं
करणीयमस्ति॥४४॥
अद्राक्षमेतत्परिदृश्यमानं यद्दर्शनान्नीरसमेव विश्वम्।
तां सच्चिदानन्दघनस्वरूपामितः परं किं करणीयमस्ति॥३९॥
अद्राक्षमापूर्णकलङ्कशून्यशीतांशुनीकाशमुखाम्बुजाताम्।
कञ्जातसंजातमनो हरन्तीमितः परं किं करणीयमस्ति॥४०॥
अद्राक्षमाकर्णविशालनेत्रां रम्भासमानोरुयुगाभिरामाम्।
नागेन्द्रकुम्भप्रतिमस्तनाढ्यामितः परं किं करणीयमस्ति॥४१॥
अद्राक्षमेनां जडजातजातोऽप्यनेकनानाविधविश्वकर्ता।
यत्पाणिपद्मग्रहणादभूत्तामितः परं किं करणीयमस्ति॥४२॥
अद्राक्षमेनां कलिकल्मषघ्नीं यत्पादपद्मं दिननाथतुल्यम्।
स्वध्यातृहृद्‍ध्वान्तनिवारणात्तामितः परं किं करणीयमस्ति॥४३॥
अद्राक्षमच्छाच्छपयोजसंस्थां शरन्निशानाथसदृक्षचेलाम्।
नम्रालिजिह्वाग्रकृतप्रनृत्तामितः परं किं करणीयमस्ति॥४४॥
अद्राक्षमव्याहतशक्तिदात्रीं विनिग्रहानुग्रहयोः क्षणेन।
अपीन्द्रलोकादिसमस्तसृष्ट्यामितः परं किं करणीयमस्ति॥४५॥
अद्राक्षमेनां महिषासुरस्य निशुम्भशुम्भासुरयोश्च हन्त्रीम्।
अस्वप्नलोकावनबद्धदीक्षामितः परं किं करणीयमस्ति॥४६॥
अद्राक्षमालोक्य जनिं समृत्युं जातस्य हीत्यादि नयेन वव्रे।
अजं पतिं या चतुरामहं तामितः परं किं करणीयमस्ति॥४७॥
अद्राक्षमेनां तरसैव नम्रान्कुल्यामिवायासलवं विनैव।
संसारयन्तीं भववारिराशीमितः परं किं करणीयमस्ति॥४८॥
अद्राक्षमद्वैतविबोधनार्थं कण्ठेन कम्बोर्वचसा पिकस्य।
मध्येन सिंह्या दधतीमभेदमितः परं किं करणीयमस्ति॥४९॥
अद्राक्षमेनां दयया जवेन प्रकुर्वतीं स्वाङ्घ्रिसरोजनम्रान्।
संपन्नसार्वज्ञ्यसमस्तशक्तीनितः परं किं करणीयमस्ति॥५०॥
अद्राक्षमग्राह्यनिजस्वरूपां गूढामशेषे किल भूतवर्गे।
ग्राह्यां सुखेनैव सुसूक्ष्मधीभिरितः परं किं
करणीयमस्ति॥५१॥
अद्राक्षमक्षासुमनोविभिन्नसच्चित्सुखाकारतया गुरूक्त्या।
अवापमानन्दमपायशून्यमितः परं किं करणीयमस्ति॥५२॥
अद्राक्षमेनां मुनिभिर्हि साहमहं च सेति व्यतिहारतो या।
विभाव्यते तां त्रिजगत्सवित्रीमितः परं किं करणीयमस्ति॥५३॥
अद्राक्षमष्टादशसंख्यविद्या वश्या यदङ्घ्र्यम्बुजलग्नबुद्धेः।
तां सर्वविद्यामयदिव्यदेहामितः परं किं करणीयमस्ति॥५४॥
अद्राक्षमेनां परिहृत्य  पञ्चकोशान्सुधीभिः परिचिन्त्यमानाम्।
वेदान्तसिद्धान्तविचारशीलैरितः परं किं करणीयमस्ति॥५५॥
अद्राक्षमाधारगतत्रिकोणे संतप्तहेमप्रभलिङ्गरूपाम्।
अनाहताख्येऽरुणलिङ्गरूपामितः परं किं करणीयमस्ति॥५६॥
अद्राक्षमब्जायुतकोटिशुक्ललिङ्गस्वरूपां कमले शिरःस्थे।
वाणीमनोजन्मपरास्वरूपामितः परं किं करणीयमस्ति॥५७॥
अद्राक्षमेनां गृहदारपुत्रदेहेष्वहंताममते जहाति।
यत्पादपाथोजविचिन्तनात्तामितः परं किं करणीयमस्ति॥५८॥
अद्राक्षमेनां हरिदन्तजालविख्यातपाण्डित्ययुता भवन्ति।
यत्पादसंसक्तहृदो मुहुस्तामितः परं किं करणीयमस्ति॥५९॥
अद्राक्षमेनां मदवद्विवादिगर्वेभनिर्वापणपञ्चवक्त्राः।
यत्पादपङ्केरुहपूजकास्तामितः परं किं करणीयमस्ति॥६०॥
अद्राक्षमेनामपि किंपचानः सुरेन्द्रतुल्यः प्रभवेज्जवेन।
यन्मन्त्रजापाद्‍दृढभक्तितस्तामितः परं किं करणीयमस्ति॥६१॥
अद्राक्षमम्लानसरोजमालाविभूषितोरःस्थलशीर्षभागाम्।
अमर्त्यतेजःसमुदायरूपामितः परं किं करणीयमस्ति॥६२॥
अद्राक्षमङ्गप्रभवप्रभूतव्यथानभिज्ञैः परिचिन्त्यमानाम्।
चित्तामलत्वप्रदनैजचिन्तामितः परं किं करणीयमस्ति॥६३॥
अद्राक्षमात्मेष्टवरप्रदानसंतोषितानेकनतिप्रधानाम्।
अजातरूपामपि जातरूपामितः परं किं करणीयमस्ति॥६४॥
अद्राक्षं नारदाद्यैः सुरमुनिनिकरैर्गीयमानापदानां
  नृत्यद्दिव्याङ्गनानां करचरणविलसत्कङ्कणानां रवौघैः।
संपूर्णाशावकाशं नवनवकविताचातुरीदानदक्षां
  शृङ्गाद्रौ चक्रराजस्थिरकृतनिलयां शारदां पारदाभाम् ॥६५॥
          इति श्रीशारदाचतुःषष्टिः संपूर्णा