DHANWANTARI NAVAKAM

    श्री धन्वन्तरीनवकम्
दैवासुरैर्भावगणैरजस्रं
  प्रमथ्यमाने जनजीविताब्धौ।
समुद्गतं नूतनकालकूटं
  प्रतारकं मोहनबाह्यरूपम्॥१॥
लोकस्तदासेवननष्टबोधः
  प्रपद्यते हन्त
महाविपत्तिम्।
त्रातुं न चेष्टे बत नीलकण्ठः
  स्वयं कृतानर्थकदर्थितं
तम्॥२॥
धन्वन्तरे श्रीभगवन् प्रसन्न-
  स्स्वयं सन्निधेहि
द्रुतमार्तबन्धो।
पश्यात्र लोकान् विषवेगतप्तान्
   नितान्तरुग्णान्
करणत्रयेऽपि॥३॥
केचिन्महामोहवशं प्रयाताः
   संशेरते देव! परेतकल्पाः।
उन्मत्तचित्ताः परितो भ्रमन्ति
   जगद्द्रुहश्चासुरशक्तयोऽन्ये
॥४॥
मन्दस्मिते सुन्दरशातकुम्भ-
   कुम्भे तथा लोलविलोचनान्ते।
नवामृतं, किञ्च करे जळूकां
    समाददानो भगवन्नुपेहि॥५॥
  
 विभो समाश्वासय तावदुद्य-
    न्मृदुस्मितार्द्रैर्मधुरावलोकैः।
विषोग्रवेगोत्थरुजासहस्रै-
    र्निपीडितं विश्वमिदं
कृपात्मन्॥६॥
करस्थया दिव्यजळूकयाशु
   लोकस्य दूरीकरु
दुष्टरक्तम्।
हरे, सिराः पूरय हेमकुम्भ-
    निर्यत्सुधास्वादजशुद्धरक्तैः॥७॥
उल्लाघतालाभसुहृष्टचित्तो
   लोकः समुत्तिष्ठतु
शुद्धसत्त्वः।
देवी च सम्पद्विजयं प्रयातु
   मानुष्यके त्वत्करुणाकटाक्षैः॥८॥
भिषग्वरैर्नित्यमुपास्यमान-
  पादाब्ज, धन्वन्तरिरूप,
विष्णो! ।
नारायणारोग्यसुखप्रदायि-
  न्नपूर्ववैद्यायनमोऽस्तु
तुभ्यम् ॥९॥
(Source: ‘Bhaktitarangini’
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.