MAHANARAYANOPANISHAD-PRAANAHUTIMANTRAAH

                      प्राणाहुतिमन्त्राः
       (महानारायणोपनिषत्)
श्रद्धायां प्राणेनिविष्टोऽमृतं
जुहोमि। श्रद्धायामपाने निविष्टोऽमृतं जुहोमि। श्रद्धायां व्याने निविष्टोऽमृतं
जुहोमि। श्रद्धायामुदाने निविष्टोऽमृतं जुहोमि। श्रद्धायाँ समाने निविष्टोऽमृतं जुहोमि।
ब्रह्मणि म आत्मा अमृतत्वाय। अमृतोपस्तरणमसि। श्रद्धायां प्राणेनिविष्टोऽमृतं जुहोमि।
शिवो मा विशाप्रदाहाय। प्राणाय स्वाहा॥
श्रद्धाया-मपाने निविष्टोऽमृतं
जुहोमि। शिवो मा विशाप्रदाहाय।अपानाय स्वाहा। श्रद्धायां व्याने निविष्टोऽमृतं जुहोमि।
शिवो मा विशाप्रदाहाय। व्यानाय स्वाहा । श्रद्धाया-मुदाने निविष्टोऽमृतं
जुहोमि। शिवो मा विशाप्रदाहाय। उदानाय स्वाहा।  श्रद्धायाँ-समाने निविष्टोऽमृतं जुहोमि। शिवो मा विशाप्रदाहाय।स्मानाय
स्वाहा। ब्रह्मणि म आत्मा अमृतत्वाय। अमृतोपस्तरणमसि॥
              भुक्तान्नाभिमन्त्रणमन्त्राः
श्रद्धायां प्राणे निविश्यामृतँ हुतम्। प्राणमन्नेनाप्यायस्व।
श्रद्धाया-मपाने निविश्यामृतँ हुतम्। अपान-मन्नेनाप्यायस्व।
श्रद्धायां व्याने निविश्यामृतँ हुतम्। व्यान-मन्नेनाप्यायस्व।
श्रद्धाया-मुदाने निविश्यामृतँ हुतम्। उदान-मन्नेनाप्याय।
श्रद्धायाँ समाने निविश्यामृतँ हुतम्। समान-मन्नेनाप्यायस्व।

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

2 Comments on MAHANARAYANOPANISHAD-PRAANAHUTIMANTRAAH

  1. THULA says:

    Can we have the meaning of this wonderful prayer (MANTRAH)
    Regards, Thula

    1. Sorry, I am not confident of translating Vedic mantras into English. Google search may provide some help. Kindly excuse me.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.