MAHANARAYANOPANISHAD-PARATATWANIRUPANAM

                 परतत्त्वनिरूपणम्
      (महानारायणोपनिषत्)
सत्यं परं परँ सत्यँ सत्येन न सुवर्गा-ल्लोकाच्च्यवन्ते
कदाचन  सताँ हि सत्यं
तस्मात् सत्ये रमन्ते तप इति तपो नानशनात्परं यद्धि परं तप-स्तद्दुर्धर्षं
तद्दुराधर्‍षं तस्मा-त्तपसि रमन्ते दम इति नियतं ब्रह्मचारिण-स्तस्मा-द्दमे रमन्ते
शम इत्यरण्ये मुनय-स्तस्माच्छमे रमन्ते दान-मिति सर्वाणि
भूतानि
प्रशँसन्ति दाना-न्नाति दुश्चरं
तस्माद्दाने रमन्ते धर्म इति धर्मेण सर्वमिदं
परिगृहीतं धर्मान्नातिदुष्करं तस्मा-द्धर्मे रमन्ते प्रजन इति भूयाँस-स्तस्माद्भूयिष्ठाः

प्रजायन्ते तस्मा-द्भूयिष्ठाः प्रजनने रमन्तेऽग्नय इत्याह
तस्मा-दग्नय आधातव्या अग्निहोत्रमित्याह तस्मा-दग्निहोत्रे रमन्ते यज्ञ इति यज्ञो हि
देवा-स्तस्माद्यज्ञे रमन्ते  मानस-मिति विद्वाँस-स्तस्मा-विद्वाँस
एव मानसे रमन्ते न्यास इति ब्रह्मा हि परः परो हि ब्रह्मा तानि या एतान्यवराणि पराँसि
न्यास एवात्यरेचय-द्य एवं वेदे-त्युपनिषत् ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.