SHRI GARUDA DANDAKAH

                    श्रीगरुडदण्डकः
नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने।
श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥१॥
गरुडमखिलवेदनीडारूढं  द्विषत्पीडनोत्कण्ठिताकुण्ठ-वैकुण्ठ-
पीठीकृतस्कन्धमीडे स्वणीडागतिप्रीत-रुद्रासुकीर्ति-स्तनाभोग-
गाढोपगूढ-स्फुरत्कण्टकव्रात, वेधव्यथावेपमान-द्विजिह्वाधिपाकल्प-
विस्फार्यमाण-स्फटावाटिका-रत्नरोचिश्छटाराजि
नीराजितं
कान्ति कल्लोलिनी राजितम् ॥२॥
जय गरुड सुपर्ण दर्वीकराहार  देवाधिपाहारहारिन्
दिवौकस्पति-क्षिप्त-दम्भोलि-धाराकिणाकल्प-कल्पान्त-
वातूलकल्पोदयानल्पवीरायितोद्यत्चमत्कार,
दैत्यारि-जैत्रध्वजारोह-निर्धारितोत्कर्ष-संकर्षणात्मन्
गरुत्मन् मरुत्पञ्चकाधीश-सत्यादिमूर्ते न कश्चित्
समस्ते नमस्ते पुनस्ते नमः ॥३॥
नम इदमजहत्सर्पाय पर्याय-निर्यात-पक्षानिलास्फालनोद्वेल-
पाथोधिवीची-चपेटाहतागाधपाताल-भांकार-संक्रुद्ध-नागेन्द्र-
पीडासृणीभाव-भास्वन्नखश्रेणये, चण्डतुण्डाय
नृत्यद्भुजंगभुवे
वज्रिणे दंष्ट्रया तुभ्यं अध्यात्मविद्या विधेयाविधेया
भवद्दास्यमापादयेथा दयेथाश्च मे ॥४॥
मनुरनुगत-पक्षिवक्त्र-स्फुरत्तारक-स्तावकश्चित्रभानुप्रिया-
शेखरस्त्रायतां नस्त्रिवर्गापवर्गप्रसूतिः परव्योमधामन्
बलद्वेषिदफ़्र्पज्वलद्वालखिल्य-प्रतिज्ञावतीर्ण,
स्थिरां तत्त्वबुद्धिं परां भक्तिधेनुं जगन्मूलकन्दे
मुकुन्दे महानन्ददोग्ध्रीं दधीथा दुधाकामहीनाम्
अहीनामहीनान्तक ॥५॥
षट्त्रिंशद्गणचरणो नरपरिपाटी नवीनगुंभगणः।
विष्णुरथदण्डकोऽयं विघटयतु विपक्षवाहिनी व्यूहम्॥६॥
विचित्रसिद्धिदो सोऽयं वेङ्कटेशविपश्चिता।

गरुडध्वजतोषाय गीतो गरुडदण्डकः ॥७॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.