श्रीगरुडदण्डकः
नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने।
श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥१॥
गरुडमखिलवेदनीडारूढं द्विषत्पीडनोत्कण्ठिताकुण्ठ-वैकुण्ठ-
पीठीकृतस्कन्धमीडे स्वणीडागतिप्रीत-रुद्रासुकीर्ति-स्तनाभोग-
गाढोपगूढ-स्फुरत्कण्टकव्रात, वेधव्यथावेपमान-द्विजिह्वाधिपाकल्प-
विस्फार्यमाण-स्फटावाटिका-रत्नरोचिश्छटाराजि
नीराजितं
नीराजितं
कान्ति कल्लोलिनी राजितम् ॥२॥
जय गरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन्
दिवौकस्पति-क्षिप्त-दम्भोलि-धाराकिणाकल्प-कल्पान्त-
वातूलकल्पोदयानल्पवीरायितोद्यत्चमत्कार,
दैत्यारि-जैत्रध्वजारोह-निर्धारितोत्कर्ष-संकर्षणात्मन्
गरुत्मन् मरुत्पञ्चकाधीश-सत्यादिमूर्ते न कश्चित्
समस्ते नमस्ते पुनस्ते नमः ॥३॥
नम इदमजहत्सर्पाय पर्याय-निर्यात-पक्षानिलास्फालनोद्वेल-
पाथोधिवीची-चपेटाहतागाधपाताल-भांकार-संक्रुद्ध-नागेन्द्र-
पीडासृणीभाव-भास्वन्नखश्रेणये, चण्डतुण्डाय
नृत्यद्भुजंगभुवे
नृत्यद्भुजंगभुवे
वज्रिणे दंष्ट्रया तुभ्यं अध्यात्मविद्या विधेयाविधेया
भवद्दास्यमापादयेथा दयेथाश्च मे ॥४॥
मनुरनुगत-पक्षिवक्त्र-स्फुरत्तारक-स्तावकश्चित्रभानुप्रिया-
शेखरस्त्रायतां नस्त्रिवर्गापवर्गप्रसूतिः परव्योमधामन्
बलद्वेषिदफ़्र्पज्वलद्वालखिल्य-प्रतिज्ञावतीर्ण,
स्थिरां तत्त्वबुद्धिं परां भक्तिधेनुं जगन्मूलकन्दे
मुकुन्दे महानन्ददोग्ध्रीं दधीथा दुधाकामहीनाम्
अहीनामहीनान्तक ॥५॥
षट्त्रिंशद्गणचरणो नरपरिपाटी नवीनगुंभगणः।
विष्णुरथदण्डकोऽयं विघटयतु विपक्षवाहिनी व्यूहम्॥६॥
विचित्रसिद्धिदो सोऽयं वेङ्कटेशविपश्चिता।
गरुडध्वजतोषाय गीतो गरुडदण्डकः ॥७॥
You must log in to post a comment.