श्री शिवसहस्रनामस्तोत्रम्
ध्यानम्
वन्दे शम्भुमुमापतिं
सुरगुरुं वन्दे जगत्कारणं
सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं
मृगधरं वन्दे पशूनांपतिम्
मृगधरं वन्दे पशूनांपतिम्
वन्दे सूर्यशशाङ्कवह्निनयनं
वन्दे मुकुन्दप्रियं
वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं
च वरदं वन्दे शिवं शंकरम्॥१॥
च वरदं वन्दे शिवं शंकरम्॥१॥
ओं स्थिरः स्थाणुः
प्रभुर्भीमः प्रवरो वरदो वरः।
प्रभुर्भीमः प्रवरो वरदो वरः।
सर्वात्मा सर्वविख्यातः
सर्वः सर्वकरो भवः॥१॥
सर्वः सर्वकरो भवः॥१॥
जटी चर्मी शिखण्डी
च सर्वाङ्गः सर्वभावनः।
च सर्वाङ्गः सर्वभावनः।
हरश्च हरिणाक्षश्च
सर्वभूतहरः प्रभुः॥२॥
सर्वभूतहरः प्रभुः॥२॥
प्रवृत्तिश्च निवृत्तिश्च
नियतः शाश्वतो ध्रुवः।
नियतः शाश्वतो ध्रुवः।
श्मशानवासी भगवान्खचरो
गोचरोऽर्दनः॥३॥
गोचरोऽर्दनः॥३॥
अभिवाद्यो महाकर्मा
तपस्वी भूतभावनः।
तपस्वी भूतभावनः।
उन्मत्तवेषः प्रच्छन्नः
सर्वलोकप्रजापतिः॥४॥
सर्वलोकप्रजापतिः॥४॥
महारूपो महाकामी
वृषरूपो महायशाः।
वृषरूपो महायशाः।
महात्मा सर्वभूतात्मा
विश्वरूपो महाहनुः॥५॥
विश्वरूपो महाहनुः॥५॥
लोकपालोऽन्तर्हितात्मा
प्रसादो हयगर्दभिः।
प्रसादो हयगर्दभिः।
पवित्रं च महांश्चैव
नियमो नियमाश्रितः॥६॥
नियमो नियमाश्रितः॥६॥
सर्वकर्मा स्वयंभूत
आदिरादिकरो निधिः।
आदिरादिकरो निधिः।
सहस्राक्षो विशालाक्षस्सोमो
नक्षत्रसाधकः॥७॥
नक्षत्रसाधकः॥७॥
चन्द्रस्सूर्यश्शनिः
केतुर्ग्रहो ग्रहपतिर्वरः।
केतुर्ग्रहो ग्रहपतिर्वरः।
अत्रिरत्र्यानमस्कर्ता
मृगबाणार्पणोऽनघः॥८॥
मृगबाणार्पणोऽनघः॥८॥
महातपा घोरतपा
अदीनो दीनसाधकः।
अदीनो दीनसाधकः।
संवत्सरकरो मन्त्रः
प्रमाणं परमं तपः॥९॥
प्रमाणं परमं तपः॥९॥
योगो योज्यो महाभीमो
महारेता महाबलः।
महारेता महाबलः।
सुवर्णरेतास्सर्वज्ञः
सुबीजो बीजवाहनः॥१०॥
सुबीजो बीजवाहनः॥१०॥
दशबाहुस्त्वनिमिषो
नीलकण्ठ उमापतिः।
नीलकण्ठ उमापतिः।
विश्वरूपस्स्वयंश्रेष्ठो
बलवीरोऽबलो गणः॥११॥
बलवीरोऽबलो गणः॥११॥
गणकर्ता गणपतिर्दिग्वासाः
काम एव च।
काम एव च।
मन्त्रवित् परमो
मन्त्रः सर्वभावकरो हरः॥१२॥
मन्त्रः सर्वभावकरो हरः॥१२॥
कमण्डलुधरो धन्वी
बाणहस्तः कपालवान्।
बाणहस्तः कपालवान्।
अशनी शतघ्नी खड्गी
पट्टिशी चायुधी महान्॥१३॥
पट्टिशी चायुधी महान्॥१३॥
स्रुवहस्तः सुरूपश्च
तेजस्तेजस्करो निधिः।
तेजस्तेजस्करो निधिः।
उष्णीषी च सुवक्त्रश्च
उदग्रो विनतस्तथा॥१४॥
उदग्रो विनतस्तथा॥१४॥
दीर्घश्च हरिकेशश्च
सुतीर्थः कृष्ण एव च।
सुतीर्थः कृष्ण एव च।
शृगालरूपः सिद्धार्थो
मुंडस्सर्वशुभंकरः॥१५॥
मुंडस्सर्वशुभंकरः॥१५॥
अजश्च बहुरूपश्च
गजधारी कपर्द्यपि।
गजधारी कपर्द्यपि।
ऊर्ध्वरेता ऊर्ध्वलिंग
ऊर्ध्वशायी नभस्थलः॥१६॥
ऊर्ध्वशायी नभस्थलः॥१६॥
त्रिजटी चीरवासाश्च
रुद्रः सेनापतिर्विभुः।
रुद्रः सेनापतिर्विभुः।
अहश्चरो नक्तंचरस्तिग्ममन्युः
सुवर्चसः॥१७॥
सुवर्चसः॥१७॥
गजहा दैत्यहा कालो
लोकधाता गुणाकरः।
लोकधाता गुणाकरः।
सिंहशार्दूलरूपश्च
आर्द्रचर्माम्बरावृतः॥१८॥
आर्द्रचर्माम्बरावृतः॥१८॥
कालयोगी महानादः
सर्वकामश्चतुष्पथः।
सर्वकामश्चतुष्पथः।
निशाचरः प्रेतचारी
भूतचारी महेश्वरः॥१९॥
भूतचारी महेश्वरः॥१९॥
बहुभूतो बहुधरः
स्वर्भानुरमितो गतिः।
स्वर्भानुरमितो गतिः।
नृत्यप्रियो नित्यनर्तो
नर्तकस्सर्वलालसः॥२०॥
नर्तकस्सर्वलालसः॥२०॥
घोरो महातपाः पाशो
नित्यो गिरिरुहो नभः।
नित्यो गिरिरुहो नभः।
सहस्रहस्तो विनयो
व्यवसायोह्यतन्द्रितः॥२१॥
व्यवसायोह्यतन्द्रितः॥२१॥
अधर्षणो धर्षणात्मा
यज्ञहा कामनाशकः।
यज्ञहा कामनाशकः।
दक्षयागापहारी
च सुसहो मध्यमस्तथा॥२२॥
च सुसहो मध्यमस्तथा॥२२॥
तेजोऽपहारी बलहा
मुदितोऽर्थोऽजितोऽवरः।
मुदितोऽर्थोऽजितोऽवरः।
गंभीरघोषो गंभीरो
गंभीरबलवाहनः॥२३॥
गंभीरबलवाहनः॥२३॥
न्यग्रोधरूपो न्यग्रोधो
वृक्षकर्णस्थितिर्विभुः।
वृक्षकर्णस्थितिर्विभुः।
सुतीक्ष्णदशनश्चैव
महाकामो महाननः॥२४॥
महाकामो महाननः॥२४॥
विष्वक्सेनो हरिर्यज्ञः
संयुगापीडवाहनः।
संयुगापीडवाहनः।
तीक्ष्णतापश्च
हर्यश्वः सहायः कर्मकालवित्॥२५॥
हर्यश्वः सहायः कर्मकालवित्॥२५॥
विष्णुप्रसादिको
यक्षः समुद्रो वडवामुखः।
यक्षः समुद्रो वडवामुखः।
हुताशनसहायश्च
प्रशान्तात्मा हुताशनः॥२६॥
प्रशान्तात्मा हुताशनः॥२६॥
उग्रतेजा महातेजा
जन्यो विजयकालवित्।
जन्यो विजयकालवित्।
ज्योतिषामयनं सिद्धिस्सर्वग्रह
एव च॥२७॥
एव च॥२७॥
शिखी मुंडी जटी
ज्वाली मूर्तिजो मूर्धगो बली।
ज्वाली मूर्तिजो मूर्धगो बली।
वेणवी पणवी ताळी
खली कालकटंकटः॥२८॥
खली कालकटंकटः॥२८॥
नक्षत्रविग्रहमतिः
गुणबुद्धिर्लयोऽगमः।
गुणबुद्धिर्लयोऽगमः।
प्रजापतिर्विश्वबाहुर्विभागस्सर्वगोऽमुखः॥२९॥
विमोचनस्सुसरणो हिरण्यकवचोद्भवः।
मेढ्रजो बलचारी
च महीचारी स्रुतस्तथा॥३०॥
च महीचारी स्रुतस्तथा॥३०॥
सर्वतूर्यनिनादी
च सर्वातोद्यपरिग्रहः।
च सर्वातोद्यपरिग्रहः।
व्यालरूपो गुहावासी
गुहो माली तरंगवित्॥३१॥
गुहो माली तरंगवित्॥३१॥
त्रिदशस्त्रिकालधृत्
कर्म सर्वबन्धविमोचनः।
कर्म सर्वबन्धविमोचनः।
बन्धनस्त्वसुरेन्द्राणां
युधिशत्रुविनाशनः॥३२॥
युधिशत्रुविनाशनः॥३२॥
सांख्यप्रसादः
दुर्वासाः सर्वसाधुनिषेवितः।
दुर्वासाः सर्वसाधुनिषेवितः।
प्रस्कन्दनो विभागज्ञोऽतुल्यो
यज्ञविभागवित्॥३३॥
यज्ञविभागवित्॥३३॥
सर्ववासः सर्वचारी
दुर्वासा वासवोऽमरः।
दुर्वासा वासवोऽमरः।
हैमो हेमकरोऽयज्ञः
सर्वधारी धरोत्तमः॥३४॥
सर्वधारी धरोत्तमः॥३४॥
लोहिताक्षो महाक्षश्च
विजयाक्षो विशारदः।
विजयाक्षो विशारदः।
संग्रहो निग्रहः
कर्ता सर्पचीरनिवासनः॥३५॥
कर्ता सर्पचीरनिवासनः॥३५॥
मुख्योऽमुख्यश्च
देहश्च काहलिः सर्वकामदः।
देहश्च काहलिः सर्वकामदः।
सर्वकालप्रसादश्च
सुबलो बलरूपधृत्॥३६॥
सुबलो बलरूपधृत्॥३६॥
सर्वकामवरश्चैव
सर्वदः सर्वतोमुखः।
सर्वदः सर्वतोमुखः।
आकाशनिर्विरूपश्च
निपातीह्यवशः खगः॥३७॥
निपातीह्यवशः खगः॥३७॥
रौद्ररूपोंशुरादित्यो
बहुरश्मिः सुवर्चसी।
बहुरश्मिः सुवर्चसी।
वसुवेगो महावेगो
मनोवेगो निशाचरः॥३८॥
मनोवेगो निशाचरः॥३८॥
सर्ववासी श्रियावासी
उपदेशकरोऽकरः ।
उपदेशकरोऽकरः ।
मुनिरात्मनिरालोकः
सभग्नश्च सहस्रदः॥३९॥
सभग्नश्च सहस्रदः॥३९॥
पक्षी च पक्षरूपश्च
अतिदीप्तो विशांपतिः।
अतिदीप्तो विशांपतिः।
उन्मादो मदनः कामोह्यश्वत्थोऽर्धकरो
यशः॥४०॥
यशः॥४०॥
वामदेवश्च वामश्च
प्राग्दक्षिणश्च वामनः।
प्राग्दक्षिणश्च वामनः।
सिद्धयोगी महर्षिश्च
सिद्धार्थः सिद्धसाधकः ॥४१॥
सिद्धार्थः सिद्धसाधकः ॥४१॥
भिक्षुश्च भिक्षुरूपश्च
विपणो मृदुरव्ययः।
विपणो मृदुरव्ययः।
महासेनो विशाखश्च
षष्टिभागो गवांपतिः॥४२॥
षष्टिभागो गवांपतिः॥४२॥
वज्रहस्तश्च विष्कंभी
चमूस्तम्भन एव च।
चमूस्तम्भन एव च।
वृत्तावृत्तकरस्तालो
मधुर्मधुकलोचनः॥४३॥
मधुर्मधुकलोचनः॥४३॥
वाचस्पत्यो वाजसेनो
नित्यमाश्रमपूजितः।
नित्यमाश्रमपूजितः।
ब्रह्मचारी लोकचारी
सर्वचारी विचारवित्॥४४॥
सर्वचारी विचारवित्॥४४॥
ईशान ईश्वरः कालो
निशाचारी पिनाकवान्।
निशाचारी पिनाकवान्।
निमित्तस्थो निमित्तं
च नन्दिर्नन्दकरो हरिः॥४५॥
च नन्दिर्नन्दकरो हरिः॥४५॥
नन्दीश्वरश्च नन्दी
च नन्दनो नन्दिवर्धनः।
च नन्दनो नन्दिवर्धनः।
भगहारी निहन्ता
च कालो ब्रह्मा पितामहः॥४६॥
च कालो ब्रह्मा पितामहः॥४६॥
चतुर्मुखो महालिंगश्चारुलिंगस्तथैव
च।
च।
लिंगाध्यक्षः सुराध्यक्षो
योगाध्यक्षो युगावहः॥४७॥
योगाध्यक्षो युगावहः॥४७॥
बीजाध्यक्षो बीजकर्ता
अध्यात्मानुगतो बलः।
अध्यात्मानुगतो बलः।
इतिहासः सकल्पश्च
गौतमोऽथ निशाकरः॥४८॥
गौतमोऽथ निशाकरः॥४८॥
दंभोऽह्यदम्भो
व्यदम्भो वश्यो वशकरः कलिः।
व्यदम्भो वश्यो वशकरः कलिः।
लोककर्ता पशुपतिर्महाकर्ता
ह्यनौषधः॥४९॥
ह्यनौषधः॥४९॥
अक्षरं परमं ब्रह्म
बलवच्छक्र एव च।
बलवच्छक्र एव च।
नीतिर्ह्यनीतिः
शुद्धात्मा शुद्धो मान्यो गतागतः॥५०॥
शुद्धात्मा शुद्धो मान्यो गतागतः॥५०॥
बहुप्रसादः सुस्वप्नो
दर्पणोऽथत्वमित्रजित्।
दर्पणोऽथत्वमित्रजित्।
वेदकारो मन्त्रकारो
विद्वान् समरमर्दनः॥५१॥
विद्वान् समरमर्दनः॥५१॥
महामेघनिवासी च
महाघोरो वशीकरः।
महाघोरो वशीकरः।
अग्निज्वालो महाज्वालो
अतिधूम्रो हुतो हविः॥५२॥
अतिधूम्रो हुतो हविः॥५२॥
वृषणः शंकरो नित्यं
वर्चस्वी धूमकेतनः।
वर्चस्वी धूमकेतनः।
नीलस्तथाऽङ्गलुब्धश्च
शोभनो निरवग्रहः॥५३॥
शोभनो निरवग्रहः॥५३॥
स्वस्तिदः स्वस्तिभावश्च
भागी भागकरो लघुः।
भागी भागकरो लघुः।
उत्संगश्च महांगश्च
महागर्भपरायणः॥५४॥
महागर्भपरायणः॥५४॥
कृष्णवर्णः सुवर्णश्च
इन्द्रियं सर्वदेहिनां।
इन्द्रियं सर्वदेहिनां।
महापादो महाहस्तो
महाकायो महायशाः॥५५॥
महाकायो महायशाः॥५५॥
महामूर्धा महामात्रो
महानेत्रो निशालयः।
महानेत्रो निशालयः।
महान्तको महाकर्णो
महोष्ठश्च महाहनुः॥५६॥
महोष्ठश्च महाहनुः॥५६॥
महानासो महाकम्बुर्महाग्रीवः
श्मशानभाक्।
श्मशानभाक्।
महावक्षा महोरस्कोह्यन्तरात्मा
मृगालयः॥५७॥
मृगालयः॥५७॥
लम्बनो लम्बितोष्ठश्च
महामायः पयोनिधिः।
महामायः पयोनिधिः।
महादन्तो महादंष्ट्रो
महाजिह्वो महामुखः॥५८॥
महाजिह्वो महामुखः॥५८॥
महानखो महारोमा
महाकेशो महाजटः।
महाकेशो महाजटः।
प्रसन्नश्च प्रसादश्च
प्रत्ययो गिरिसाधनः॥५९॥
प्रत्ययो गिरिसाधनः॥५९॥
स्नेहनोऽस्नेहनश्चैव
अजितश्च महामुनिः।
अजितश्च महामुनिः।
वृक्षाकारो वृक्षकेतुरनलो
वायुवाहनः ॥६०॥
वायुवाहनः ॥६०॥
गण्डली मेरुधन्वा
च देवाधिपतिरेव च।
च देवाधिपतिरेव च।
अथर्वशीर्षः सामास्य
ऋक्सहस्रामितेक्षणः॥६१॥
ऋक्सहस्रामितेक्षणः॥६१॥
यजुः पादभुजो गुह्यः
प्रकाशो जंगमस्तथा।
प्रकाशो जंगमस्तथा।
अमोघार्थः प्रसादश्च
अभिगम्यः सुदर्शनः॥६२॥
अभिगम्यः सुदर्शनः॥६२॥
उपकारः प्रियः
सर्वः कनकः कांचनच्छविः।
सर्वः कनकः कांचनच्छविः।
नाभिर्नन्दिकरो
भावः पुष्करस्थपतिः स्थिरः॥६३॥
भावः पुष्करस्थपतिः स्थिरः॥६३॥
द्वादशास्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः।
नक्तं कलिश्च कालश्च
मकरः कालपूजितः॥६४॥
मकरः कालपूजितः॥६४॥
सगणो गणकारश्च
भूतवाहनसारथिः।
भूतवाहनसारथिः।
भस्माशयो भस्मगोप्ता
भस्मभूतस्तरुर्गणः॥६५॥
भस्मभूतस्तरुर्गणः॥६५॥
लोकपालस्तथाऽलोको
मदात्मा सर्वपूजितः।
मदात्मा सर्वपूजितः।
शुक्लस्त्रिशुक्लः
सम्पन्नः शुचिर्भूतनिषेवितः॥६६॥
सम्पन्नः शुचिर्भूतनिषेवितः॥६६॥
आश्रमस्थः क्रियावस्थो
विश्वकर्ममतिर्वरः।
विश्वकर्ममतिर्वरः।
विशालशाखस्ताम्रोष्ठो
ह्यम्बुजालः सुनिश्चलः॥६७॥
ह्यम्बुजालः सुनिश्चलः॥६७॥
कपिलः कपिश शुक्ल
आयुश्चैव परोऽपरः।
आयुश्चैव परोऽपरः।
गन्धर्वोह्यदितस्तार्क्ष्यः
सुविश्रेय सुशारदः॥६८॥
सुविश्रेय सुशारदः॥६८॥
परश्वधायुधो देवो
अनुकारी सुबान्धवः।
अनुकारी सुबान्धवः।
तुम्बवीणो महाक्रोध
ऊर्ध्वरेता जलेशयः॥६९॥
ऊर्ध्वरेता जलेशयः॥६९॥
उग्रो वंशकरो वंशो
वंशनादो ह्यनिन्दितः।
वंशनादो ह्यनिन्दितः।
सर्वांगरूपो मायावी
सुहृदो ह्यनिलोऽनलः॥७०॥
सुहृदो ह्यनिलोऽनलः॥७०॥
बन्धनो बन्धकर्ता
च सुबन्धनविमोचनः।
च सुबन्धनविमोचनः।
सुयज्ञारिः सकामारिर्महादंष्ट्रो
महाऽयुधः॥७१॥
महाऽयुधः॥७१॥
बहुधा निन्दितः
शर्वः शंकरः शंकरोऽधनः।
शर्वः शंकरः शंकरोऽधनः।
अमरेशो महादेवो
विश्वदेवः सुरारिहा॥७२॥
विश्वदेवः सुरारिहा॥७२॥
अहिर्बुध्न्योऽनिलाभश्च
चेकितानो हविस्तथा।
चेकितानो हविस्तथा।
अजैकपाच्च कापाली
त्रिशंकुरजितः शिवः॥७३॥
त्रिशंकुरजितः शिवः॥७३॥
धन्वन्तरिर्धूमकेतुः
स्कंदो वैश्रवणस्तथा।
स्कंदो वैश्रवणस्तथा।
धाता शक्रश्च विष्णुश्च
मित्रस्त्वष्टा ध्रुवो धरः॥७४॥
मित्रस्त्वष्टा ध्रुवो धरः॥७४॥
प्रभावः सर्वगो
वायुरर्यमा सविता रविः।
वायुरर्यमा सविता रविः।
उषंगुश्च विधाता
च मान्धाता भूतभावनः॥७५॥
च मान्धाता भूतभावनः॥७५॥
विभुर्वर्णविभावी
च सर्वकामगुणावहः।
च सर्वकामगुणावहः।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः॥७६॥
बलवांश्चोपशान्तश्च
पुराणः पुण्यचञ्चुरी।
पुराणः पुण्यचञ्चुरी।
कुरुकर्ता कुरुवासी
कुरुभूतो गुणौषधः ॥७७॥
कुरुभूतो गुणौषधः ॥७७॥
सर्वाशयो दर्भचारी
सर्वेषां प्राणिनां पतिः।
सर्वेषां प्राणिनां पतिः।
देवदेवः सुखासक्तः
सदसत्सर्वरत्नवित् ॥७८॥
सदसत्सर्वरत्नवित् ॥७८॥
कैलासगिरिवासी
च हिमवद्गिरिसंश्रयः।
च हिमवद्गिरिसंश्रयः।
कूलहारी कूलकर्ता
बहुविद्यो बहुप्रदः॥७९॥
बहुविद्यो बहुप्रदः॥७९॥
वणिजो वर्धको वृक्षो
बकुलश्चन्दनच्छदः।
बकुलश्चन्दनच्छदः।
सारग्रीवो महाजत्रुरल्लोलश्च
महौषधः॥८०॥
महौषधः॥८०॥
सिद्धार्थकारी
सिद्धार्थः छन्दो व्याकरणोत्तरः।
सिद्धार्थः छन्दो व्याकरणोत्तरः।
सिंहनादः सिंहदंष्ट्रः
सिंहगः सिंहवाहनः॥८१॥
सिंहगः सिंहवाहनः॥८१॥
प्रभावात्मा जगत्कालस्थलो
लोकहितस्तरुः।
लोकहितस्तरुः।
सारंगो नवचक्रांगः
केतुमाली सभावनः॥८२॥
केतुमाली सभावनः॥८२॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः।
वाहिता सर्वभूतानां
निलयश्च विभुर्भवः॥८३॥
निलयश्च विभुर्भवः॥८३॥
अमोघः संयतो ह्यश्वो
भोजनः प्राणधारणः।
भोजनः प्राणधारणः।
धृतिमान् मतिमान्
दक्षः सत्कृतश्च युगाधिपः॥८४॥
दक्षः सत्कृतश्च युगाधिपः॥८४॥
गोपालिर्गोपतिर्ग्रामो
गोचर्मवसनो हरिः।
गोचर्मवसनो हरिः।
हिरण्यबाहुश्च
तथा गुहापालः प्रवेशिनां॥८५॥
तथा गुहापालः प्रवेशिनां॥८५॥
प्रकृष्टारिर्महाहर्षो
जितकामो जितेन्द्रियः।
जितकामो जितेन्द्रियः।
गान्धारश्च सुवासश्च
तपस्सक्तो रतिर्नरः॥८६॥
तपस्सक्तो रतिर्नरः॥८६॥
महागीतो महानृत्यो
ह्यप्सरोगणसेवितः।
ह्यप्सरोगणसेवितः।
महाकेतुर्महाधातुर्नैकसानुचरश्चलः॥८७॥
आवेदनीय आदेशः
सर्वगन्धसुखावहः।
सर्वगन्धसुखावहः।
तोरणस्तारणो वातः
परिधी पतिखेचरः॥८८॥
परिधी पतिखेचरः॥८८॥
संयोगो वर्धनो
वृद्धो अतिवृद्धो गुणाधिकः।
वृद्धो अतिवृद्धो गुणाधिकः।
नित्यात्मा च सहायश्च
देवासुरपतिः पतिः॥८९॥
देवासुरपतिः पतिः॥८९॥
युक्तश्च युक्तबाहुश्च
देवोदिविसुपर्वणः।
देवोदिविसुपर्वणः।
आषाढश्च सुषाढश्च
ध्रुवोऽथ हरिणो हरः॥९०॥
ध्रुवोऽथ हरिणो हरः॥९०॥
वपुरावर्तमानेभ्यो
वसुश्रेष्ठो महापथः।
वसुश्रेष्ठो महापथः।
तिरोहारी विमर्शश्च
सर्वलक्षणलक्षितः॥९१॥
सर्वलक्षणलक्षितः॥९१॥
अक्षश्च रथयोगी
च सर्वयोगी महाबलः।
च सर्वयोगी महाबलः।
समाम्नायोऽसमाम्नायस्तीर्थदेवो
महारथः ॥९२॥
महारथः ॥९२॥
निर्जीवो जीवनो
मन्त्रः शुभाक्षो बहुकर्कशः।
मन्त्रः शुभाक्षो बहुकर्कशः।
रत्नप्रभूतो रत्नांगो
महार्णवनिपानवित् ॥९३॥
महार्णवनिपानवित् ॥९३॥
मूलं विशालो ह्यमृतो
व्यक्ताव्यक्तस्तपोनिधिः।
व्यक्ताव्यक्तस्तपोनिधिः।
आरोहणोऽधिरोहश्च
शीलधारी महायशाः॥९४॥
शीलधारी महायशाः॥९४॥
सेवाकल्पो महाकल्पो
योगो युगकरो हरिः।
योगो युगकरो हरिः।
युगरूपो महारूपो
महानागहनो वधः॥९५॥
महानागहनो वधः॥९५॥
न्यायनिर्वपणः
पादः पण्डितो ह्यचलोपमः।
पादः पण्डितो ह्यचलोपमः।
बहुमालो महामालः
शशीहरसुलोचनः॥९६॥
शशीहरसुलोचनः॥९६॥
विस्तारो लवणः
कूपस्त्रियुगः सफलोदयः।
कूपस्त्रियुगः सफलोदयः।
त्रिलोचनो विषण्णांगो
मणिविद्धो जटाधरः॥९७॥
मणिविद्धो जटाधरः॥९७॥
बिन्दुर्विसर्गः
सुमुखः शरः सर्वायुधः सहः।
सुमुखः शरः सर्वायुधः सहः।
निवेदनः सुखाजातः
सुगन्धारो महाधनुः॥९८॥
सुगन्धारो महाधनुः॥९८॥
गन्धपाली च भगवानुत्थानः
सर्वकर्मणां।
सर्वकर्मणां।
मन्थानो बहुलो
वायुः सकलः सर्वलोचनः॥९९॥
वायुः सकलः सर्वलोचनः॥९९॥
तलस्तालः करस्थली
ऊर्ध्वसंहननो महान्।
ऊर्ध्वसंहननो महान्।
छत्रं सुच्छत्रश्च
विख्यातो लोकः सर्वाश्रयः क्रमः॥१००॥
विख्यातो लोकः सर्वाश्रयः क्रमः॥१००॥
मुंडो विरूपो विकृतो
दण्डी कुण्डी विकुर्वणः।
दण्डी कुण्डी विकुर्वणः।
हर्यक्षः ककुभो
वज्री शतजिह्वः सहस्रपात्॥१०१॥
वज्री शतजिह्वः सहस्रपात्॥१०१॥
सहस्रमूर्धा देवेन्द्रः
सर्वदेवमयो गुरुः।
सर्वदेवमयो गुरुः।
सहस्रबाहुः सर्वांगः
शरण्यः सर्वलोककृत्॥१०२॥
शरण्यः सर्वलोककृत्॥१०२॥
पवित्रं त्रिककुन्मन्त्रः
कनिष्ठः कृष्णपिंगलः।
कनिष्ठः कृष्णपिंगलः।
ब्रह्मदण्डविनिर्माता
शतघ्नी पाशशक्तिमान्॥१०३॥
शतघ्नी पाशशक्तिमान्॥१०३॥
पद्मगर्भो महागर्भो
ब्रह्मगर्भो जलोद्भवः।
ब्रह्मगर्भो जलोद्भवः।
गभस्तिर्ब्रह्मकृत्ब्रह्मी
ब्रह्मविद् ब्रह्मणोगतिः॥१०४॥
ब्रह्मविद् ब्रह्मणोगतिः॥१०४॥
अनन्तरूपो नैकात्मा
तिग्मतेजाः स्वयंभुवः।
तिग्मतेजाः स्वयंभुवः।
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः॥१०५॥
चन्दनी पद्मनालाग्रः
सुरभ्युत्तरणो नरः।
सुरभ्युत्तरणो नरः।
कर्णिकारमहास्रग्वी
नीलमौलिः पिनाकधृत्॥१०६॥
नीलमौलिः पिनाकधृत्॥१०६॥
उमापतिरुमाकान्तो
जाह्नवीधृगुमाधवः।
जाह्नवीधृगुमाधवः।
वरो व्राहो वरदो
वरेण्यः सुमहास्वनः॥१०७॥
वरेण्यः सुमहास्वनः॥१०७॥
महाप्रसादो दमनः
शत्रुहा श्वेतपिंगलः।
शत्रुहा श्वेतपिंगलः।
वीतात्मा परमात्मा
च प्रयतात्मा प्रधानधृत्॥१०८॥
च प्रयतात्मा प्रधानधृत्॥१०८॥
सर्वपार्श्वमुखस्त्र्यक्षो
सर्वसाधारणो वरः।
सर्वसाधारणो वरः।
चराचरात्मा सूक्ष्मात्मा
अमृतो गोवृषेश्वरः॥१०९॥
अमृतो गोवृषेश्वरः॥१०९॥
साध्यर्षिर्वसुरादित्यो
विवस्वान् सविताऽमृतः।
विवस्वान् सविताऽमृतः।
व्यासः सर्गः सुसंक्षेपो
विस्तरः पर्ययो नरः॥११०॥
विस्तरः पर्ययो नरः॥११०॥
ऋतुः संवत्सरो
मासः पक्षः संख्यासमापनः।
मासः पक्षः संख्यासमापनः।
कला काष्ठा लवा
मात्रा मुहूर्ताहः क्षपाः क्षणाः॥१११॥
मात्रा मुहूर्ताहः क्षपाः क्षणाः॥१११॥
विश्वक्षेत्रं
प्रजाबीजं लिंगमाद्यस्तुनिर्गमः।
प्रजाबीजं लिंगमाद्यस्तुनिर्गमः।
सदसद्व्यक्तमव्यक्तं
पिता माता पितामहः॥११२॥
पिता माता पितामहः॥११२॥
स्वर्गद्वारं प्रजाद्वारं
मोक्षद्वारं त्रिविष्टपं।
मोक्षद्वारं त्रिविष्टपं।
निर्वाणं ह्लादनश्चैव
ब्रह्मलोकः परागतिः॥११३॥
ब्रह्मलोकः परागतिः॥११३॥
देवासुरविनिर्माता
देवासुरपरायणः।
देवासुरपरायणः।
देवासुरगुरुर्देवो
देवासुरनमस्कृतः॥११४॥
देवासुरनमस्कृतः॥११४॥
देवासुरमहामात्रो
देवासुरगणाश्रयः।
देवासुरगणाश्रयः।
देवासुरगणाध्यक्षो
देवासुरगणाग्रणीः॥११५॥
देवासुरगणाग्रणीः॥११५॥
देवादिदेवो देवर्षिर्देवासुरवरप्रदः।
देवासुरेश्वरो
विश्वो देवासुरमहेश्वरः॥११६॥
विश्वो देवासुरमहेश्वरः॥११६॥
सर्वदेवमयोऽचिन्त्यो
देवतात्माऽऽत्मसम्भवः।
देवतात्माऽऽत्मसम्भवः।
उद्भित् त्रिविक्रमो
वैद्यो विरजो नीरजोऽमरः॥११७॥
वैद्यो विरजो नीरजोऽमरः॥११७॥
ईड्यो हस्तीश्वरो
व्याघ्रो देवसिंहो नरर्षभः।
व्याघ्रो देवसिंहो नरर्षभः।
विबुधोऽग्रवरः
सूक्ष्मः सर्वदेवस्तपोमयः॥११८॥
सूक्ष्मः सर्वदेवस्तपोमयः॥११८॥
सुयुक्तः शोभनो
वज्री प्रासानां प्रभवोऽव्ययः।
वज्री प्रासानां प्रभवोऽव्ययः।
गुहः शान्तो निजः
सर्गः पवित्रं सर्वपावनः॥११९॥
सर्गः पवित्रं सर्वपावनः॥११९॥
शृंगी शृंगप्रियो
बभ्रू राजराजो निरामयः।
बभ्रू राजराजो निरामयः।
अभिराम सुरगणो
विरामः सर्वसाधनः॥१२०॥
विरामः सर्वसाधनः॥१२०॥
ललाटाक्षो विश्वदेवो
हरिणो ब्रह्मवर्चसः।
हरिणो ब्रह्मवर्चसः।
स्थावराणां पतिश्चैव
नियमेन्द्रियवर्धनः॥१२१॥
नियमेन्द्रियवर्धनः॥१२१॥
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः
सत्यव्रतः शुचिः।
सत्यव्रतः शुचिः।
व्रताधिपः परंब्रह्म
भक्तानां परमागतिः॥१२२॥
भक्तानां परमागतिः॥१२२॥
विमुक्तो मुक्ततेजाश्च
श्रीमान् श्रीवर्धनो जगत् ॥१२३॥
श्रीमान् श्रीवर्धनो जगत् ॥१२३॥
You must log in to post a comment.