शिवमीडेस्तवरत्नम्
स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम्।
अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम्॥१॥
यः क्रीडार्थं विश्वमशेषं निजशक्त्या
सृष्ट्वा स्वस्मिन्
क्रीडति देवोऽप्यनवद्यः।
क्रीडति देवोऽप्यनवद्यः।
निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः
तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥२॥
शिवमीडे ॥२॥
एको देवो भाति तरङ्गेष्विव भानुः
नानाभूतेष्वात्मसु
सर्वेष्वपि नित्यम्।
सर्वेष्वपि नित्यम्।
शुद्धो बुद्धो निर्मलरूपो निरवद्यः
तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥३॥
शिवमीडे ॥३॥
देवाधीशं सर्ववरेण्यं हृदयाब्जे
नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या।
शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥४॥
श्रौतैः स्मार्तैः कर्मशतैश्चापि य ईशो
दुर्विज्ञेयः कल्पशतं
तैर्जडरूपैः।
तैर्जडरूपैः।
संविद्रूपस्त्वैकविचारादधिगम्यः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥५॥
कर्माध्यक्षः कामिजनानां फलदाता
कर्तृत्वाहंकारविमुक्तो
निरपेक्षः।
निरपेक्षः।
देहातीतो दृश्यविविक्तो जगदीशः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥६॥
नान्तर्बाह्यो नोभयतो वा प्रविभक्तं
यं सर्वज्ञं नापि
समर्थो निगमादिः
समर्थो निगमादिः
तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥७॥
यद्भासार्को भाति हिमांशुर्दहनो वा
दृश्यैर्भास्यैर्यो
न च भाति प्रियरूपः।
न च भाति प्रियरूपः।
यस्माद् भाति व्यष्टिसमष्ट्यात्मकमेतत्
तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥८॥
शिवमीडे ॥८॥
आशादेशाद्यव्यवधानो विभुरेकः
सर्वाधारः सर्वनियन्ता
परमात्मा।
परमात्मा।
पूर्णानन्दः सत्त्ववतां यो हृदि देवः
तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥९॥
शिवमीडे ॥९॥
कोऽहं देवः किं जगदेतत् प्रविचाराद्
दृश्यं सर्वं नश्वररूपं
गुरुवाक्यात्।
गुरुवाक्यात्।
सिद्धे चैवं यः खलु शेषः प्रतिपन्नः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१०॥
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१०॥
सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं
सर्वस्फूर्तिः
शाश्वतरूपस्त्विति वेदः।
शाश्वतरूपस्त्विति वेदः।
जल्पन्त्येवं स्वच्छधियोऽपि प्रभुमेकं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥११॥
यस्माद्भीतो वाति च वायुस्त्रिपुरेषु
ब्रह्मेन्द्राद्यास्ते निजकर्मस्वनुबद्धाः।
चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१२॥
मायाकार्यं जन्म च नाशः पुरजेतुः
नास्ति द्वन्द्वं
नाम च रूपं श्रुतिवाक्यात्।
नाम च रूपं श्रुतिवाक्यात्।
निर्णीतार्थो नित्यविमुक्तो निरपायः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१३॥
नायं देहो नेन्द्रियवर्गो
न च वायुः
न च वायुः
नेदं दृश्यं जात्यभिमानो न च बुद्धिः।
इत्थं श्रुत्या गुरुवाक्यात्
प्रतिलब्धः
प्रतिलब्धः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१४॥
स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं
ह्रस्वं शुक्लं
कृष्णमखण्डोऽव्ययरूपः।
कृष्णमखण्डोऽव्ययरूपः।
प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः
तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१५॥
शिवमीडे ॥१५॥
यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या-
स्तिर्यञ्चोऽपि
स्थावरभेदाः प्रभवन्ति।
स्थावरभेदाः प्रभवन्ति।
तत्तत्कार्यप्राभववन्तः सुखिनस्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१६॥
यस्मिन् ज्ञाते ज्ञातमशेषं भुवनं स्याद्
यस्मिन् दृष्टे
भेदसमूहो लयमेति।
भेदसमूहो लयमेति।
यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः
तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१७॥
शिवमीडे ॥१७॥
द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः
चन्द्रादित्यौ नेत्रयुगं
ज्यां पदयुग्मम्।
ज्यां पदयुग्मम्।
आशां श्रोत्रं लोमसमूहं तरुवल्लीः
तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१८॥
शिवमीडे ॥१८॥
प्राणायामैः पूतधियो यं प्रणवान्तं
संधायात्मन्यव्यपदेश्यं
निजबोधम्।
निजबोधम्।
जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः
तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१९॥
शिवमीडे ॥१९॥
यच्छ्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद्
यन्मन्तव्यं स्वात्मसुखार्थं
पुरुषाणाम्।
पुरुषाणाम्।
यद् ध्यातव्यं सत्यमखण्डं निरवद्यं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२०॥
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२०॥
यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं
नित्यानन्दं तं फलपाणिः समुपैति।
नित्यानन्दं तं फलपाणिः समुपैति।
भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२१॥
पृथ्व्यम्ब्वग्निस्पर्शनखानि प्रविलाप्य
स्वस्मिन् मत्या
धारणया वा प्रणवेन।
धारणया वा प्रणवेन।
यच्छिष्टं तद् ब्रह्म भवामीत्यनुभूतं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२२॥
लीने चित्ते भाति च एको निखिलेषु
प्रत्यग्दृष्ट्या
स्थावरजन्तुष्वपि नित्यम्।
स्थावरजन्तुष्वपि नित्यम्।
सत्यासत्ये सत्यमभूच्च व्यतिरेकात्
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२३॥
चेतः साक्षी प्रत्यगभिन्नो विभुरेकः
प्रज्ञानात्मा
विश्वभुगादिव्यतिरिक्तः।
विश्वभुगादिव्यतिरिक्तः।
सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२४॥
सर्वे कामा यस्य विलीनाः हृदि संस्थाः
तस्योदेति ब्रह्मरविर्यो
हृदि तत्र।
हृदि तत्र।
विद्याविद्या नास्ति परे च श्रुतिवाक्यात्
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२५॥
स त्यागेशः सर्वगुहान्तः
परिपूर्णो
परिपूर्णो
वक्ता श्रोता वेदपुराणप्रतिपाद्य:।
इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते
तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥२६||
शिवमीडे ॥२६||
नित्यं भक्त्या यः पठतीदं स्तवरत्नं
तस्याविद्या जन्म
च नाशो लयमेतु।
च नाशो लयमेतु।
किं चात्मानं पश्यतु सत्यं निजबोधं
सर्वान् कामान्
स्वं लभतां स प्रियरूपम्॥२७॥
स्वं लभतां स प्रियरूपम्॥२७॥
॥इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
त्यागराजनाम्ना विरचितं शिवेमीडेस्तवरत्नं संपूर्णम्॥
You must log in to post a comment.