नीलसरस्वतीस्तोत्रम्
घोररूपे महारावे
सर्वशत्रुभयङ्करि ।
सर्वशत्रुभयङ्करि ।
भक्तेभ्यो वरदे
देवि त्राहि मां शरणागतम्
॥ १ ॥
देवि त्राहि मां शरणागतम्
॥ १ ॥
सुरासुरार्चिते देवि
सिद्धगन्धर्व सेविते ।
सिद्धगन्धर्व सेविते ।
जाड्यपापहरे देवि
त्राहि मां शरणागतम् ॥
२ ॥
त्राहि मां शरणागतम् ॥
२ ॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि ।
द्रुतबुद्धिकरे देवि
त्राहि मां शरणागतम् ॥
३ ॥
त्राहि मां शरणागतम् ॥
३ ॥
सौम्यक्रोधधरे रूपे
चण्डरूपे नमोऽस्तुते ।
चण्डरूपे नमोऽस्तुते ।
सृष्टिरूपे नमस्तुभ्यं
त्राहि मां शरणागतम् ॥
४ ॥
त्राहि मां शरणागतम् ॥
४ ॥
जडानां जडतां
हन्ति भक्तानां भक्तवत्सला
।
हन्ति भक्तानां भक्तवत्सला
।
मूढतां हर
मे देवि त्राहि मां
शरणागतम् ॥ ५ ॥
मे देवि त्राहि मां
शरणागतम् ॥ ५ ॥
वं ह्रं
ह्रुं कामये देवि बलिहोमप्रिये
नमः ।
ह्रुं कामये देवि बलिहोमप्रिये
नमः ।
उग्रतारे नमो
नित्यं त्राहि मां शरणागतम्
॥ ६ ॥
नित्यं त्राहि मां शरणागतम्
॥ ६ ॥
बुद्धिं देहि
यशो देहि कवित्वं देहि
देहि मे ।
यशो देहि कवित्वं देहि
देहि मे ।
मूढत्वं च
हरेर्देवि त्राहि मां शरणागतम्
॥ ७ ॥
हरेर्देवि त्राहि मां शरणागतम्
॥ ७ ॥
इन्द्रादिविलसद्वन्द्ववन्दिते करुणामयि
।
।
तारे ताराधिनाथास्ये त्राहि मां शरणागतम्
॥ ८ ॥
॥ ८ ॥
इदं स्तोत्रं
पठेद्यस्तु सततं श्रद्धयान्वितः ।
पठेद्यस्तु सततं श्रद्धयान्वितः ।
तस्य शत्रुः
क्षयं याति महाप्रज्ञा प्रजायते
॥ ९ ॥
क्षयं याति महाप्रज्ञा प्रजायते
॥ ९ ॥
You must log in to post a comment.