गोविन्दाष्टकम्
(श्री शंकराचार्यकृतम्)
चिदानन्दाकारं श्रुतिसरससारं
समरसं
समरसं
निराधाराधारं भवजलधिपारं परगुणम्
।
।
रमाग्रीवाहारं व्रजवनविहारं
हरनुतं
हरनुतं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ १ ॥
भजत रे ॥ १ ॥
महांभोधिस्थानं स्थिरचरनिदानं
दिविजपं
दिविजपं
सुधाधारापानं विहगपतियानं यमरतम्
।
।
मनोज्ञं सुज्ञानं मुनिजननिधानं
ध्रुवपदं
ध्रुवपदं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ २ ॥
भजत रे ॥ २ ॥
धिया धीरैर्ध्येयं श्रवणपुटपेयं
यतिवरै-
यतिवरै-
र्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं
विधिपरम् ।
विधिपरम् ।
मनोमानामेयं सपदि हृदि नेयं
नवतनुं
नवतनुं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ३ ॥
भजत रे ॥ ३ ॥
महामायाजालं विमलवनमालं मलहरं
सुभालं गोपालं निहतशिशुपालं
शशिमुखम् ।
शशिमुखम् ।
कलातीतं कालं गतिहतमरालं मुररिपुं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ४ ॥
भजत रे ॥ ४ ॥
नभोबिम्बस्फीतं निगमगणगीतं
समगतिं
समगतिं
सुरौघैः संप्रीतं दितिजविपरीतं
पुरिशयम् ।
पुरिशयम् ।
गिरां मार्गातीतं स्वदितनवनीतं
नयकरं
नयकरं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ५ ॥
भजत रे ॥ ५ ॥
परेशं पद्मेशं शिवकमलजेशं शिवकरं
द्विजेशं देवेशं तनुकुटिलकेशं
कलिहरम् ।
कलिहरम् ।
खगेशं नागेशं निखिलभुवनेशं
नगधरं
नगधरं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ६ ॥
भजत रे ॥ ६ ॥
रमाकान्तं कान्तं भवमयभयान्तं
भवसुखं
भवसुखं
दुराशान्तं दान्तं निखिलहृदिभान्तं
भुवनपम् ।
भुवनपम् ।
विवादान्तं दान्तं दनुजनिचयान्तं
सुचरितं
सुचरितं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ७ ॥
भजत रे ॥ ७ ॥
जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं
क्रतुपतिं
क्रतुपतिं
बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं
वरवहम् ।
वरवहम् ।
स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं
गुरुवरं
गुरुवरं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ८ ॥
भजत रे ॥ ८ ॥
गदापाणेरेतद्दुरितदलनं दुःखशमनं
विशुद्धात्मा स्तोत्रं पठति
मनुजो यस्तु सततम् ।
मनुजो यस्तु सततम् ।
स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनः
परं विष्णोः स्थानं व्रजति
खलु वैकुण्टभुवनम् ॥ ९ ॥
खलु वैकुण्टभुवनम् ॥ ९ ॥
You must log in to post a comment.