HYMNS TO KRISHNA – GOVINDASHTAKAM

 गोविन्दाष्टकम्
 (श्री शंकराचार्यकृतम्)
चिदानन्दाकारं श्रुतिसरससारं
समरसं
निराधाराधारं भवजलधिपारं परगुणम्
रमाग्रीवाहारं व्रजवनविहारं
हरनुतं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ १ ॥
महांभोधिस्थानं स्थिरचरनिदानं
दिविजपं
सुधाधारापानं विहगपतियानं यमरतम्
मनोज्ञं सुज्ञानं मुनिजननिधानं
ध्रुवपदं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ २ ॥
धिया धीरैर्ध्येयं श्रवणपुटपेयं
यतिवरै-
र्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं
विधिपरम् ।
मनोमानामेयं सपदि हृदि नेयं
नवतनुं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ३ ॥
महामायाजालं विमलवनमालं मलहरं
सुभालं गोपालं निहतशिशुपालं
शशिमुखम् ।
कलातीतं कालं गतिहतमरालं मुररिपुं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ४ ॥
नभोबिम्बस्फीतं निगमगणगीतं
समगतिं
सुरौघैः संप्रीतं दितिजविपरीतं
पुरिशयम् ।
गिरां मार्गातीतं स्वदितनवनीतं
नयकरं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ५ ॥
परेशं पद्मेशं शिवकमलजेशं शिवकरं
द्विजेशं देवेशं तनुकुटिलकेशं
कलिहरम् ।
खगेशं नागेशं निखिलभुवनेशं
नगधरं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ६ ॥
रमाकान्तं कान्तं भवमयभयान्तं
भवसुखं
दुराशान्तं दान्तं निखिलहृदिभान्तं
भुवनपम् ।
विवादान्तं दान्तं दनुजनिचयान्तं
सुचरितं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ७ ॥
जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं
क्रतुपतिं
बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं
वरवहम् ।
स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं
गुरुवरं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ८ ॥
गदापाणेरेतद्दुरितदलनं दुःखशमनं
विशुद्धात्मा स्तोत्रं पठति
मनुजो यस्तु सततम् ।
स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनः
परं विष्णोः स्थानं व्रजति
खलु वैकुण्टभुवनम् ॥ ९ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.