HYMNS TO KRISHNA – MADHURASHTAKAM

मधुराष्टकम्
        
(वल्लभाचार्यकृतम्)
अधरं मधुरं वदनं मधुरं नयनं
मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ १ ॥
वचनं मधुरं चरितं मधुरं वसनं
मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मथुराधिपतेरखिलं मधुरम् ॥ २ ॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः
पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ ३ ॥
गीतं मधुरं पीतं मधुरं भुक्तं
मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ ४ ॥
करणं मधुरं तरणं मधुरं हरणं
मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ ५ ॥
गुञ्जा मधुरा माला मधुरा यमुना
मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ ६ ॥
गोपी मधुरा लीला मधुरा युक्तं
मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराथुपतेरखिलं मधुरम् ॥ ७ ॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा
सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ ८ ॥

             

          

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.