HYMND TO LAKSHMI – SRISTUTI BY VEDANTADESIKA

             ४.  श्रीस्तुति
        (श्री वॆदान्तदॆशिकविरचितम्)
मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां
श्रॆयॊमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्यॆ ॥ १ ॥
आविर्भावः कलशजलधावध्वरॆ वापि यस्याः
स्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा ।
भूमा यस्या भुवनमखिलं दॆवि दिव्यं पदं वा
स्तॊकप्रज्ञैरनवधिगुणा स्तूयसॆ सा कथं त्वम् ॥ २ ॥
स्तॊतव्यत्वं दिशति भवती दॆहिभिः स्तूयमाना
तामॆव त्वामनितरगतिः स्तॊतुमाशंसमानः।
सिद्धारम्भः सकलभुवनश्लाघनीयॊ भवॆयं
सॆवापॆक्षा तव चरणयॊः श्रॆयसॆ कस्य न स्यात् ॥ ३ ॥
यत् सङ्कल्पात् भवति कमलॆ यत्र दॆहिन्यमीषां
जन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामॆकलक्ष्यं समाधौ
पूर्णं तॆजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥ ४ ॥
निष्प्रत्यूहप्रणयघटितं दॆवि नित्यानपायं
विष्णुस्त्वं चॆत्यनवधिगुणं द्वन्द्वमन्यॊन्यलक्ष्यम् ।
शॆषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
संपद्यन्तॆ विहरणविधौ यस्य शय्याविशॆषाः ॥ ५ ॥
उद्दॆश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं
प्रत्यग्रूपॆ हविषि युवयॊरॆकशॆषित्वयॊगात् ।
पद्मॆ पत्युस्तव च निगमैर्नित्यमन्विष्यमाणॊ
नावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥
पश्यन्तीषु श्रुतिषु परितः सूरिबृन्दॆनसार्धं
मध्यॆकृत्य त्रिगुणफलकं निर्मितस्थानभॆदम् ।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्मॆशाद्या दधति युवयॊरक्षशार प्रचारम् ॥ ७ ॥
अस्यॆशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरॆति ।
यन्नामानि श्रुतिपरिपणान्यॆवमावर्तयन्तॊ
नावर्तन्तॆ दुरितपवनप्रॆरितॆ जन्मचक्रॆ ॥ ८ ॥
त्वामॆवाहुः कतिचिदपरॆ त्वत्प्रियं लॊकनाथं
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दंपती नः ॥ ९ ॥
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णॊः
आचख्युस्त्वां प्रियसहचरीमैकमत्यॊपपन्नां ।
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसॆ  त्वम्
दूरॆक्षिप्तैरिव मधुरता दुग्धराशॆस्तरङ्गैः ॥ १० ॥
धत्तॆ शॊभां हरिमरकतॆ तावकीमूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-
विच्छावॆगॊल्लसितलहरी विभ्रमं व्यक्तयस्तॆ ॥ ११ ॥
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करॊ मॆरुधन्वा ।
यस्यां नित्यं नयनशतकैरॆकलक्ष्यॊ महॆन्द्रः
पद्मॆ तासां परिणतिरसौ भावलॆशैस्त्वदीयैः ॥ १२ ॥
अग्रॆ भर्तुः सरसिजमयॆ भद्रपीठॆ निषण्णां
अम्भॊराशॆरधिगतसुधासंप्लवादुत्थितां त्वाम् ।
पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैः
कॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजॆन्द्राः ॥ १३ ॥
आलॊक्य त्वाममृतसहजॆ विष्णुवक्षस्थलस्थाम्
शापाक्रान्ताः शरणमगमन् सावरॊधाः सुरॆन्द्राः ।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः
सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥ १४ ॥
आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः
अम्भॊजानामुषसिमिषतामन्तरंगैरपांगैः ।
यस्यां यस्यां दिशि विहरतॆ दॆवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वतॆ संपदॊघाः ॥ १५ ॥
यॊगारम्भत्वरितमनसॊ युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह यॆ धारयन्तॆ धनायाम् ।
तॆषां भूमॆर्धनपतिगृहादंबरादंबुधॆर्वा
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६ ॥
श्रॆयस्कामा कमलनिलयॆ चित्रमाम्नायवाचां
चूडापीडं तव पदयुगं चॆतसा धारयन्तः ।
छत्रछाया सुभगशिरसश्चामरस्मॆरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥
ऊरीकर्तुं कुशलमखिलं जॆतुमादीनरातीन्
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।
अंब स्तंबावधिक जननग्रामसीमान्तरॆखां
आलंबन्तॆ विमलमनसॊ विष्णुकान्तॆ दयां तॆ  ॥ १८ ॥
जाताकाङ्क्षा जननि युवयॊरॆकसॆवाधिकारॆ
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
प्रीत्यै विष्णॊस्तवच कृतिनः प्रीतिमन्तॊ भजन्तॆ
वॆलाभङ्गप्रशमनफलं वैदिकं धर्मसॆतुम् ॥ १९ ॥
सॆवॆ दॆवि त्रिदशमहिलामौलिमालार्चितं तॆ
सिद्धिक्षॆत्रं शमितविपदां संपदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसॊ  यापयित्वा शरीरं
वर्तिष्यन्तॆ वितमसि पदॆ वासुदॆवस्य धन्याः ॥ २० ॥
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः
अंब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
घर्मॆ तापत्रयविरचितॆ गाढतप्तं क्षणं मां
आकिञ्चन्यग्लपितमनघैरार्द्रयॆथाः कटाक्षैः ॥ २१ ॥
संपद्यन्तॆ भवभयतमॊभानवस्त्वत् प्रसादात्
भावाः सर्वॆ भगवति हरौ भक्तिमुद्वॆलयन्तः ।
याचॆ किं त्वामहमिह यतः शीतलॊदारशीला
भूयॊ भूयॊ दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥
माता दॆवि त्वमसि भगवान् वासुदॆवः पिता मॆ
जातः सॊहं जननि युवयॊरॆकलक्ष्यं दयायाः ।
दत्तॊ युष्मत् परिजनतया दॆशिकैरप्यतस्त्वं
किं तॆ भूयः प्रियमिति किल स्मॆरवक्त्रा विभासि ॥ २३ ॥
कल्याणानामविकलनिधिः कापि कारुण्यसीमा
नित्यामॊदा निगमवचसां मौलिमन्दारमाला ।
संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मॆ
सैषा दॆवी सकलभुवनप्रार्थना कामधॆनुः ॥ २४ ॥
उपचितगुरुभक्तॆरुत्थितं वॆङ्कटॆशात्
कलिकलुषनिवृत्यै कल्प्यमानं प्रजानाम् ।
सरसिजनिलयायाः स्तॊत्रमॆतत् पठन्तः

सकलकुशलसीमाः सर्वभौमा भवन्ति ॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.