HYMNS TO LAKSHMI – VIJAYALAKSHMI STAVAM

३. विजयलक्ष्मीस्तवं
           (अगस्त्यकृतं)
जय पद्मविशालाक्षि जय त्वं श्रीपतिप्रियॆ ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ १ ॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरॆश्वरि ।
हरिप्रियॆ नमस्तुभ्यं नमस्तुभ्यं दयानिधॆ ॥ २ ॥
पद्मालयॆ नमस्तुभ्यं नमस्तुभ्यं च सर्वदॆ ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥ ३ ॥
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधॆ ।
दयावति नमस्तुभ्यं विश्वॆश्वरि नमॊऽस्तु तॆ ॥ ४ ॥
नमः क्षीरार्णवसुतॆ नमस्त्रैलॊक्यधारिणि ।
रक्ष त्वं दॆवदॆवॆशि दॆवदॆवस्य वल्लभॆ ॥ ५ ॥
दारिद्‌र्यात् त्राहि मां लक्ष्मि कृपां कुरु ममॊपरि ।
नमस्त्रैलॊक्यजननि नमस्त्रैलॊक्यपावनि ॥ ६ ॥
ब्रह्मादयॊ नमन्तॆ त्वां जगदानन्ददायिनि ।
विष्णुप्रियॆ नमस्तुभ्यं नमस्तुभ्यं जगद्धितॆ ॥ ७ ॥
आर्तिहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मॆ सदा ।
अब्जवासॆ नमस्तुभ्यं चापलायै नमॊ नमः ॥ ८ ॥
चञ्चलायै नमस्तुभ्यं ललितायै नमॊ नमः ।
नमः प्रद्युम्नजननि मातस्तुभ्यं नमॊ नमः ॥ ९ ॥
परिपालय भॊ मातः मां तुभ्यं शरणागतम्
शरण्यॆ त्वां प्रपन्नॊऽस्मि कमलॆ कमलालयॆ ।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणॆ ॥ १० ॥
लक्ष्मि त्वद्गुणकीर्तनॆन कमलाभूर्यात्यलं जिह्मतां
रुद्राद्या रविचन्द्रदॆवपतयॊ वक्तुं न चैव क्षमाः ।
अस्माभिस्तवरूपलक्षणगुणान् वक्तुं कथं श्क्यतॆ
मातर्मां परिपाहि विश्वजननि कृत्वा ममॆष्टं ध्रुवम्  ॥ ११ ॥


  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.