LAKSHMI ASHTOTTARASATANAMA STOTRAM – POORVABHAGAH

          लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम्
        (पूर्वभागः)
      
श्री देव्युवाच-
देव देव महादेव त्रिकालज्ञ महेश्वर।
करुणाकर देवेश भक्तानुग्रहकारक
अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः॥१॥
ईश्वर उवाच-
देवि साधु महाभागे महाभाग्यप्रदायकम्।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम्॥२॥
सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम्।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥३॥
दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्पदम्।
पद्मादीनां नवानां च निधीनां नित्यदायकम्॥४॥
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम्।
किमत्र बहुनोक्तेन देवीप्रत्यक्षकारकम्॥५॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाः श्रुणु।
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥६॥
क्लीं बीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी।
अंगन्यास करन्यास स इत्यादि प्रकीर्तितः॥७॥
ध्यानम्।
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम्।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सेवितां
पार्श्वे पंकजशंखपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥८॥
सरसिजनयने सरोजहस्ते
धवलतरांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ।।९॥

SRI LAKSHMI HRIDAYAM

        श्री  लक्ष्मी
हृदयम्
श्री देवी प्रथमं नाम द्वितीयं अमृतोद्भवा।
तृतीयं कमला प्रोक्ता चतुर्थं चन्द्रशोभना॥१॥
पञ्चमं विष्णुपत्नी च षष्ठं श्री वैष्णवी तथा।
सप्तमं तु वरारोहा ह्यष्टमं हरिवल्लभा ॥२॥
नवमं शार्ङ्गिणी प्रोक्ता दशमं देव देविका।
एकादशं महालक्ष्मी द्वादशं लोकसुन्दरी ॥३॥
श्री पद्मा कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी।
रमा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजासना॥४॥
सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश
प्रातश्शुद्धतरा पठन्त्यभिमतान्सर्वान् लभन्ते शुभान् ॥५॥

MAHALAKSHMI KAVACHAM

  श्री महालक्ष्मी कवचम्
महालक्ष्याः प्रवक्ष्यामि कवचं सर्वकामदम्।
सर्वपापप्रशमनं  सर्वव्याधि निवारणम्॥१॥

दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम्।
ग्रहपीडा प्रशमनं अरिष्ट प्रविभञ्जनम्॥२॥
पुत्रपौत्रादिजनकं विवाहप्रदमिष्टदम्।
चोरारिहारि जगतां अखिलेप्सित कल्पकम्॥३॥
सावधानमना भूत्वा शृणु त्वं शुकसत्तम।
अनेकजन्मसंसिद्धि लभ्यं मुक्तिफलप्रदम्॥४॥
धनधान्य महाराज्य सर्वसौभाग्यदायकम्।
सकृत्पठनमात्रेण महालक्ष्मीः प्रसीदति॥५॥
क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे।
रत्नसिंहासने दिव्ये तन्मध्ये मणिपङ्कजे।६॥
तन्मध्ये सुस्थितां देवीं मरीचिजनसेविताम्।
सुस्नातां पुष्पसुरभिं कुटिलालकबन्धनाम् ॥७॥
पूर्णेन्दुबिम्बवदनां अर्धचन्द्रललाटिकाम्।
इन्दीवरेक्षणां कामां सर्वाण्डभुवनेश्वरीम् ॥८॥
तिलप्रसवसुस्निग्धनासिकालङ्कृतां श्रियम्।
कुन्दावदातरदनां बन्धूकाधरपल्लवाम् ॥९॥
दर्पणाकारविमलकपोलद्वितयोज्ज्वलाम्।
माङ्गल्याभरणोपेतां कर्णद्वितयसुन्दराम् ॥१०॥
कमलेशसुभद्राढ्ये अभयं दधतीं परम्।
रोमराजिलता चारु मग्ननाभि तलोदरीम् ॥११॥
पट्टवस्त्रसमुद्भासि सुनितम्बादिलक्षणाम्।
काञ्चनस्थंभविभ्राजद्वरजानूरु शोभिताम् ॥१२॥
स्मरकाहलिकागर्वहारिजङ्घां हरिप्रियाम्।
कमठीपृष्ठसदृशपादाब्जां चन्द्रवन्नखाम् ॥१३॥
पङ्कजोदर लावण्यां सुतलांघ्रितलाश्रयाम्।
सर्वाभरणसंयुक्तां सर्वलक्षणलक्षिताम् ॥१४॥
पितामहमहाप्रीतां नित्यतृप्तां हरिप्रियां।
नित्यकारुण्यललितां कस्तूरीलेपिताङ्गिकाम्॥१५॥
सर्वमन्त्रमयीं लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम्।
परब्रह्ममयीं देवीं पद्मनाभकुटुम्बिनीम् ॥१६॥

एवं ध्यायेत् महालक्ष्मीं यः पठेत् कवचं परम् ॥१७॥
महलक्ष्मीः शिरः पातु ललाटं मम पङ्कजा।
कर्णद्वन्द्वं रमा पातु नयने नलिनालया॥१८॥
नासिकामवतादम्बा वाचं वाग्रूपिणी मम।
दन्तानवतु जिह्वां श्रीः अधरोष्ठं हरिप्रिया ॥१९॥
चिबुकं पातु वरदा कण्ठं गन्धर्वसेविता।
वक्षः कुक्षिकरौ पायुं पृष्ठमव्यात् रमा स्वयम्॥२०॥
कट्यूरुद्वयकं जानु जङ्घे पादद्वयं शिवा।
सर्वाङ्गमिन्द्रियं प्राणान् पायादायासहारिणी॥२१॥

सप्तधातून् स्वयञ्जाता रक्तं शुक्लं मनोऽस्थि च।
ज्ञानं भुक्तिर्मनोत्साहान् सर्वं मे पातु पद्मजा ॥२२॥
मया कृतन्तु यत् तद्वै तत्सर्वं पातु मङ्गला।
ममायुरङ्गकान् लक्ष्मीः भार्यापुत्रांश्च पुत्रिकाः॥२३॥
मित्राणि पातु सततं अखिलं मे वरप्रदा।
ममारिनाशनार्थाय माया मृत्युञ्जया बलम्॥२४॥
सर्वाभीष्टन्तु मे दद्यात् पातु मां कमलालया।
सहजां सोदरञ्चैव शत्रुसंहारिणी वधूः॥२५॥
बन्धुवर्गं पराशक्तिः पातु मां सर्वमङ्गला॥
          फलश्रुतिः
य इदं कवचं दिव्यं रमायाः प्रयतः पठेत्।
सर्वसिद्धिमवाप्नोति सर्वरक्षां च शाश्वतीम्॥१॥
दीर्घायुष्मान्भवेन्नित्यं सर्वसौभाग्यशोभितम्।
सर्वज्ञः सर्वदर्शी च सुखितश्च सुखोज्ज्वलः॥२॥
सुपुत्रो गोपतिः श्रीमान् भविष्यति न संशयः ।
तद्गृहे न भवेद्ब्रह्मन् दारिद्र्यदुरितादिकम्॥३॥
नाग्निना दह्यते गेहं न चोराद्यैश्च पीड्यते।
भुतप्रेतपिशाचाद्याः त्रस्ता धावन्ति दूरतः ॥४॥
लिखित्वा स्थापितं यन्त्रं तत्र वृद्धिर्भवेत् ध्रुवम् ।
नापमृत्युमवाप्नोति देहान्ते मुक्तिमान् भवेत् ॥५॥
सायं प्रातः पठेद्यस्तु महाधनपतिर्भवेत् ।
आयुष्यं पौष्टिकं मेध्यं पापं दुस्स्वप्ननाशनम् ॥६॥
प्रज्ञाकरं पवित्रञ्च दुर्भिक्षाग्निविनाशनम् ।
चित्तप्रसादजनकं महामृत्युप्रशान्तिदम् ॥७॥
महारोगज्वरहरं ब्रह्महत्यादि शोधकम्।
महासुखप्रदञ्चैव पठितव्यं सुखार्थिभिः ॥८॥
धनार्थी धनमाप्नोति विवाहार्थी लभेत् वधूः।
विद्यार्थी लभते विद्यां पुत्रार्थी गुणवत्सुतान्॥९॥
राज्यार्थी लभते राज्यं सत्यमुक्तं मया शुक।
महालक्ष्म्याः मन्त्रसिद्धिः जपात् सद्यः प्रजायते॥१०॥

एवं देव्याः प्रसादेन शुकः कवचमाप्तवान्।
कवचानुग्रहेणैव सर्वान् कामानवाप्नुयात्॥११॥
सर्वलक्षणसंपन्नां लक्ष्मीं सर्वेश्वरेश्वरीम् ।
प्रपद्ये शरणं देवीं पद्मपत्राक्षवल्लभाम्॥१२॥
   श्री महालक्ष्मी कवचं संपूर्णम्

varada-vallabhA-stotram

श्रीवरदवल्लभास्तोत्रम्

 
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं
वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दासदासीगणः
श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥१॥

यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः
नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो
लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥२॥

ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद् रक्षसे(?)
नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।
श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते
संसृत्याक्षरवैष्णवाध्वसु(?) नृणां संभाव्यते कर्हिचित् ॥३॥

शान्तानन्दमहाविभूति परमं यद्ब्रह्मरूपं हरेः
मूर्तं ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्‍भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता –
न्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥४॥

आधारत्रयसंपन्नाम् अरविन्दविलासिनीम् ।
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥५॥

Note: varadavallabhaa is the consort of varadaraaja(also known as devaraaja), an aspect of mahaaviShNu, presiding deity of kaa~nchipuram.

ASHTALAKSHMI STOTRAM-2

                           अष्टलक्ष्मी स्तोत्रम्
                              (देवीसूक्तम्)
१.     धनलक्ष्मी:
                  या देवी सर्वभूतेषु 
पुष्टिरूपेण संस्थिता ।
                  नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१॥
२.    
विद्यालक्ष्मीः
                  या देवी सर्वभूतेषु 
बुद्धिरूपेण संस्थिता ।
                  नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥२॥
३.    
धान्यलक्ष्मीः
                  या देवी सर्वभूतेषु 
क्षुधारूपेण संस्थिता ।
                  नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥३॥
४.    
वीरलक्ष्मीः
                  या देवी सर्वभूतेषु 
पुष्टिरूपेण संस्थिता ।
                  नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥४॥
५.    
सौभाग्यलक्ष्मीः
                  या देवी सर्वभूतेषु 
तुष्टिरूपेण संस्थिता ।
                  नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥५॥
६.    
सन्तानलक्ष्मीः   
                  या देवी सर्वभूतेषु 
मातृरूपेण संस्थिता ।
                  नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥६॥
७.   
कारुण्यलक्ष्मीः
                  या देवी सर्वभूतेषु 
दयारूपेण संस्थिता ।
                  नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥७॥
८.  
महालक्ष्मीः
                  या देवी सर्वभूतेषु 
लक्ष्मीरूपेण संस्थिता ।
                  नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥८॥

INDRAKRITA SRI MAHALAKSHMI STOTRAM

इन्द्रकृत श्री महालक्ष्मी स्तोत्रम् 
   (देवी भागवतंम् ९,४३)
पुरन्दर उवाच-
   नमः कमलवासिन्यै नारायण्यै नमो नमः।
   कृष्णप्रियायै सततं महालक्ष्म्यै नमो नमः ॥१॥
  
   पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः।
   पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥२॥
   सर्व संपत्स्वरूपिण्यै सर्वाराध्यै नमो नमः।
   हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥३॥
   कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः।
   चन्द्रशोभास्वरूपायै च रत्नपद्मे च शोभने॥४॥
 
   सम्पत्यधिष्ठातृ देव्यै महादेव्यै नमो नमः।
   नमो वृत्तिस्वरूपायै वृत्तिदायै नमो नमः॥५॥
   वैकुण्ठे या महालक्ष्मीः या लक्ष्मीः क्षीरसागरे।
   स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥६॥
   गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता
   सुरभिः सागरे जाता दक्षिणा यज्ञगामिनी॥७॥
   अदितिर्देवमाता त्वं  कमला कमलालया।
   स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥८॥
   त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा।
   शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा॥९॥
   क्रोधहिंसावर्जिता च वरदा शारदा शुभा।
   परमार्थप्रदा त्वं च हरिदास्यप्रदा परा  ॥१०॥
    यया विना जगत्सर्वं भस्मीभूतमसारकम्।
    जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥११॥
    सर्वेषाञ्च परा माता सर्वबान्धवरूपिणी।
    धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी॥१२॥    
     यथा माता स्तनान्धानां शिशूनां शैशवे सदा।
     तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥१३॥
     मातृहीनः स्तनान्धस्तु स च जीवति दैवतः।
     त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥१४॥
      सुप्रसन्नस्वरूपा त्वं मयि प्रसन्ना भवाम्बिके।
      वैरिग्रस्तं च विषयं देहि मह्यं सनातनी ॥१५॥
       अहं यावत् त्वया हीनॊ बन्धुहीनश्च भिक्षुकः।
       सर्वसंपद्विहीनश्च तावदेव हरिप्रिये ॥१६॥
      
       ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम्।
       प्रभावं च प्रतापं च सर्वाधिकारमेव च ॥१७॥
       जयं पराक्रमं युद्धे परमैश्वर्यमेव च ।
       इत्युक्त्वा च महेन्द्रश्च सर्वैस्सुरगणैस्सह॥१८॥

       प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः।
       ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः॥१९॥
        सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः।
        देवेभ्यश्च  वरं दत्वा पुष्पमालां सुमनोहरम् ॥२०॥
         केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि।
         ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद॥२१॥
        
          देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ।
          ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥२२॥
          दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम्।
          इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥२३॥
          कुबेरतुल्यः स भवेत् राजराजेश्वरो महान्।
           पञ्चलक्षजपेनैव स्तोत्रसिद्धिः भवेन्नृणं॥२४॥
          
           सिद्ध स्तोत्रं यदि पठेत् मासमेकन्तु सन्ततम्।
           महासुखी च राजेन्द्रो भविष्यति न संशयः॥२५॥
   इति श्रीदेवीभागवते महापुराणे अष्तादशसाहस्र्यां संहितायां नवम स्कन्धे
         महालक्ष्म्या ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिंशोऽध्यायः                                      

HYMNS TO LAKSHMI – KANAKADHARA STOTRAM

           कनकधारास्तॊत्रम्
        (श्रीशंकराचार्यविरचितम्) 
There
is a legend behind this hymn composed by the First Sankaracharya.  As a very young boy he had been initiated
into the brahmacharya ashrama by upanayanam (sacred thread ceremony). As was
the custom in those times brahmacharis went for biksha (food) to a few
households. Once the young boy Sankara went to a household for biksha .
It was the house of a poor brahmin woman who had been widowed.  Seeing this handsome young brahmachari her
heart filled with affection for him. But she had practically nothing to offer
him. But she did not want to send the boy empty-handed.  She searched in her house and found an amalaki
 berry which she gave him.   Sankara was touched by the kindness and
devotion of the woman and realising her extreme poverty addressed Goddess
Lakshmi by this stotra.  Legend has it
that the Goddess rained golden amalakas in the hut in response to the
prayer of the young brahmachari, the future Acharya.  
अङ्गं हरॆः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनॆव मुकुलाभरणं तमालम् ।
अंगीकृताखिलविभूतिरपांगलीला
मांगल्यदास्तु मम मंगलदॆवतायाः ॥ १ ॥
मुग्धा मुहुर्विदधती वदनॆ मुरारॆः
प्रॆमत्रपाप्रणिहितानि गतागतानि ।
माला दृशॊर्मधुकरीव महॊत्पलॆ या
सा मे श्रियं दिशतु सागरसंभवायाः ॥ २ ॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमॆषमनंगतन्त्रम् ।
आकॆकरस्थितकनीनिकपक्ष्मनॆत्रं
भूत्यै भवॆन्मम भुजंगशयांगनायाः  ॥ ३ ॥
बाह्वन्तरॆ मधुजितः श्रितकौस्तुभॆ या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतॊऽपि कटाक्षमाला
कल्याणमावहतु मॆ कमलालयायाः ॥ ४ ॥
कालाम्बुदालिललितॊरसि कैटभारॆः
धाराधरे स्फुरति या तटिदङ्गनॆव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मॆ दिशतु भार्गवनन्दनायाः ॥ ५ ॥
प्राप्तं पदं प्रथमतः खलु यत्‌प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथॆन ।
मयापतॆत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥ ६ ॥
विश्वामरॆन्द्रपदविभ्रमदानदक्षं
आनन्दहॆतुरधिकं मुरविद्विषॊऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्धं
इन्दीवरॊदरसहॊदरमिन्दिरायाः ॥ ७ ॥
इष्टा विशिष्टमतयॊऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्तॆ ।
दृष्टिः प्रहृष्टकमलॊदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ८ ॥
दद्याद्दयानुपवनॊ द्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहंगशिशौ विषण्णॆ ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥ ९ ॥
गीर्दॆवतॆति गरुडध्वजसुन्दरीति
शाकंभरीति शशिशॆखरवल्लभॆति ।
सृष्टिस्थितिप्रलयकॆलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरॊस्तरुण्यै ॥ १० ॥
श्रुत्यै नमॊऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमॊऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमॊऽस्तु शतपत्रनिकॆतनायै
पुष्ट्यै नमॊऽस्तु पुरुषॊत्तमवल्लभायै ॥ ११ ॥
नमॊऽस्तु नालीकनिभाननायै
नमॊऽस्तु दुग्धॊदधिजन्मभूम्यै ।
नमॊऽस्तु सॊमामृतसॊदरायै
नमॊऽस्तु नारायणवल्लभायै ॥ १२ ॥
नमॊऽस्तु हॆमाम्बुजपीठिकायै
नमॊऽस्तु भूमण्डलनायिकायै ।
नमॊऽस्तु दॆवादिदयापरायै
नमॊऽस्तु शाङ्‌र्गायुधवल्लभायै ॥ १३ ॥
नमॊऽस्तु दॆव्यै भृगुनन्दनायै
नमॊऽस्तु विष्णॊरुरसि स्थितायै ।
नमॊऽस्तु लक्ष्म्यै कमलालयायै
नमॊऽस्तु दामॊदरवल्लभायै ॥ १४ ॥
नमॊऽस्तु कान्त्यै कमलॆक्षणायै
नमॊऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमॊऽस्तु दॆवादिभिरर्चितायै
नमॊऽस्तु नन्दात्मजवल्लभायै ॥ १५ ॥
सम्पत्कराणि सकलॆन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरॊरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणॊद्यतानि
मामॆव मातरनिशं कलयन्तु मान्यॆ ॥ १६ ॥
यत्कटाक्षसमुपासनाविधिः
सॆवकस्यसकलार्थसंपदः ।
सन्तनॊतिवचनाङ्गमानसैः
त्वां मुरारि हृदयॆश्वरीं भजॆ ॥ १७ ॥
सरसिजनिलयॆ सरॊजहस्तॆ
धवलतरांशुकगन्धमाल्यशॊभॆ ।
भगवति हरिवल्लभॆ मनॊज्ञॆ
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १८ ॥
दिग्‌घस्तिभिः कनककुम्भमुखावसृष्ट-
स्वर्वाहिनीविमलचारुजलाप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशॆष-
लॊकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १९ ॥
कमलॆ कमलाक्षवल्लभॆ त्वं
करुणापूरतरङ्गितैरपाङ्गैः ।
अवलॊकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥ २० ॥
स्तुवन्ति यॆ स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनः
भवन्ति तॆ भुवि बुधभाविताशयाः ॥ २१ ॥

Click here for Ramachander’s English translation of this hymn

Click here for an audio rendering of this stotram

LAKSHMI-LAHARI (लक्ष्मीलहरी)

जगन्नाथपण्डितकृता

लक्ष्मीलहरी

समुन्मीलन्नीलांबुजनिकरनीराजितरुचा-
मपांगानां भृङ्गैरमृतलहरी श्रेणिमसृणैः।
ह्रिया  हीनं दीनं भृशमुदरलीनं करुणया
हरिश्यामा सा मामवतु जडसामाजिकमपि ॥१॥
समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः
करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि।
यमासाद्योन्माद्यद्विपनियुतगण्डस्थलगल-
न्मदक्लिन्नद्वारो  भवति सुखसारो नरपतिः॥२॥
उरस्यस्य भृशन्कबरभरनिर्यत्सुमनसः
पतन्ति स्वर्बाला स्मरशरपराधीनमनसः।
सुरास्तं गायन्ति स्फुरितनुतिगंगाधरमुखा-
स्तवायं दृक्पातो यदुपरि कृपातो विलसति॥३॥
समीपे संगीतस्वरमधुरभंगी मृगदृशां
विदूरे दानान्धद्विरदकलभोद्दामनिनदः।
बहिर्द्वारे तेषां भवति हयहेषाकलकलो
दृगेषा ते येषामुपरि कमले देवि सदया ॥४॥
अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः।
उदञ्चत्पीयूषांबुधिलहरिलीलामनुहर-
न्नपाङ्गस्ते मन्दं मम कलुषबृन्दं दलयतु ॥५॥
नमन्मौलिश्रेणित्रिपुरपरिपन्थिप्रतिलसत्-
कपर्द्दव्यावृत्तिस्फुरितफणिफूल्कारचकितः।
लसत्फुल्लांभोजम्रदिमहरणः कोपि चरण-
श्चिरश्चेतश्चारी मम भवतु वारीशदुहितुः ॥६॥
प्रवालानां दीक्षागुरुरपिच लाक्षारसरुचां
नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपटु।
नृणामन्तर्ध्वान्तं निबिडमपहर्तुं तव किल
प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥७॥
प्रभातप्रोन्मीलत्कमलवनसञ्चारसमये
शिखाः किञ्जल्कानां विदधति रुजं यत्र मृदुलाः।
तदेतन्मातस्ते चरुणमरुणश्लाघ्यकरुणं
कठोरा मद्वाणी कथमियमिदानीं प्रविशतु॥८॥
स्मितज्योत्स्नामज्जद्द्विजमणिमयूखामृतझरै-
र्निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति यः।
अमन्दं स्यन्दन्ते वदनकमलादस्य कृतिनो
विविक्तौ वैकल्पाः सततमविकल्पा नवगिरः ॥९॥
शरौ मायाबीजं हिमकरकलाक्रान्तशिरसौ
विधायोर्ध्वं बिन्दुं स्फुरितमिति बीजं जलधिजे।
जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटा
मदभ्राम्यद्भृङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥१०॥
स्मरो नामं नामं त्रिजगदभिरामं तव पदं
प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु।
यया पातंपातं पदकमलयोः पर्वतचरो
हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम् ॥११॥
हरन्तो निश्शङ्कं हिमकरकलानां रुचिरतां
किरन्तः स्वच्छन्दं किरणमयपीयूषनिकरम्।
विलुम्पन्तु प्रौढा हरिहृदयहारः प्रियतमा
ममान्तः सन्तापं तव चरणशोणांबुजनखाः ॥१२॥
मिषान्माणिक्यानां विगलितनिमेषं निमिषता-
ममन्दं सौन्दर्यं तव चरणयोरंबुधिसुते।
पादालंकाराणां जयति कलनिक्वाणजुषा-
मुदञ्चन्नुद्दामस्तुतिवचनलीलाकलकलः॥१३॥
मणिज्योत्स्नाजालैर्निजतनुरुचां मांसलतया
जटालं ते जंघायुगलमघभागाय भवतु।
भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचां
दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥१४॥
हरन्गर्वं सर्वं करिपति कराणां मृदुतया
भृशं भाभिस्सर्वं कनकमयरंभावनिरुहां।
लसज्जानुज्योत्स्ना तरणि परिणद्धं जलधिजे
तवोरुद्वन्द्वं नः श्लथयतु भवोरुज्वरभयम् ॥१५॥
कलक्वाणां काञ्चीं मणिगणजटालामधिवह-
द्वसानः कौसुंभं वसनमसनं कौस्तुभरुचाम्।
मुनिव्रातैः प्रातः शुचिवचनजातैरतिनुतं
नितंबस्ते बिम्बं हसति नवमंबाम्बरमणेः॥१६॥
जगन्मिथ्याभूतं मम निगदतां वेदवचसा-
मभिप्रायो नाद्यावधि हृदयमध्याविशदयम्।
इदानीं विश्वेषां जनकमुदरं ते विमृशतो
विसन्देहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥१७॥
अनल्पैर्विदीन्द्रैरगणितमहायुक्तिनिवहै-
र्निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि।
असत्ख्यातिव्याख्याधिक चतुरमाख्यातमहिमा-
वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥१८॥
निदानं शृंगारप्रकरमकरन्दस्य कमले
महानेवालंबो हरिनयनयोरालंबवरायाः।
निधानं शोभानां निधनमनुतापस्य जगतो-
जवेनाभीतिं मे दिशतु तव नाभीसरसिजम्॥१९॥
गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां
विगाढ्यां ते नाभीविमलसरसीं गौर्मम मनाक्।
पदं यावन्न्यस्यत्यहह विनिमग्नैव सहसा
न हि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥२०॥
कुचौ ते दुग्धांभोनिधिकुलशिखामण्डनमणॆ!
हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम्?।
त्रिलोकीलावण्याहरणनवलीलानिपुणयो-
र्ययोर्दत्ते भूयः करमखिलनाथो मधुरिपुः॥।२१॥
हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां
दधत्कोकद्वन्द्वद्युतिदमनदीक्षाधिगुरुताम्।
तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले!
मम स्वान्तध्वान्तं किमपि च नितान्तं शमयतु ॥२२॥
  
अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते
दयापीयूषांभोनिधिसहजसंवासभवने।
विधोश्चित्तायामे हृदयकमले ते तु कमले
मनाङ्मन्निस्तारस्मृतिरपि च कोणे निवसतु॥२३॥
मृणालीनां लीलाः सहजलवणिम्ना लघयतां
चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु कः।
लुठन्ती स्वच्छन्दं मरतकशिलामांसलरुचः
श्रुतीनां स्पर्धां ये दधत इव कण्ठे मधुरिपोः ॥२४॥
अलभ्यं सौरभ्यं  कविकुलनमस्या रुचिरता
तथापि त्वद्धस्ते निवसदरविन्दं विकसितम्।
कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ
गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥२५॥
अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुलां
रसज्ञामज्ञानां क इव कमले मन्थरयतु।
तपन्तु श्री भिक्षावितरणवशीभूतजगतां
कराणां सौभाग्यं  तव तुलयितुं तुङ्गरसनाः ॥२६॥
समाहारः श्रीणां विरचितविहारो हरिदृशां
परीहारो भक्तप्रभवसन्तापसरणेः।
प्रहारः सर्वासामपि च विपदां विष्णुदयिते
ममोद्धारोपायं तव सपदि हारो विमृशतु ॥२७॥
अलंकुर्वाणानां मणिगणघृणीनां लवणिमा
यदीयाभिर्नाभिर्भजति महिमानां लघुरपि।
सुपर्वश्रेणीनां जनितपरसौभाग्यविभवा-
स्तवांगुल्यस्ता मे ददतु हरिवामेऽभिलषितम्॥२८॥

तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं
तवग्रीवा लक्ष्मीलवपरिचयादाप्तविभवं।
हरिः कंबुं चुंबत्यथ वहति पाणौ किमधिकं
वदामस्तत्रायं प्रणयवशतोस्यै स्पृहयति॥२९॥
अभेदप्रत्यूहः सकलहरिल्लासनविधि-
र्विलीनो लोकानां स हि नयनतापोपि कमले।
तवास्मिन् पीयूषं किरति वदने रम्यवदने
कुतो हेतोश्चेतोविधुरयमुदेति स्म जलधेः ॥३०॥
मुखांभोजे मन्दस्मितमधुरकान्त्या विकसतां
द्विजानां ते हीरावलिविहितनीराजनरुचाम्।
इयं ज्योत्स्ना कापि स्रवदमृतसन्दोहसरसा
ममोद्यद्दारिद्र्यज्वरतरुणतापं शमयतु ॥३१॥
कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि च।
प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् ।
वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं
तव श्वासा नासापुटविहितवासा विदधताम् ॥३२॥
कपोले ते दोलायितललितलोलालकावृते
विमुक्ताद्धम्मिल्लादभिलसितमुक्तावलिरियम् ।
स्वकीयानां बन्दीकृतमसहमानैरिव  बला-
न्निबध्योर्ध्वं  कृष्टं तिमिरनिकुरुंबैर्विधुकला
॥३३॥
प्रसादो यस्यायं नमदमितगीर्वाणमुकुट-
प्रसर्पत्ज्योत्स्नाभिश्चरणतलपीठार्चितविधिः।
दृगंभोजं तत्ते गतिहसितमत्तेभगमने
वने लीनैर्दीनैः कथय  कथमीयादिह तुलाम् ॥३४॥
दुरापा दुर्वृत्तैर्दुरितदमने दारुणभरा
दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा।
दहन्ती दारिद्र्यद्रुमकुलमुदारद्रविणदा
त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु ॥३५॥
तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी
सदैव श्रीनारायणगुणगणप्रणयिनी।
रवैर्दीनां लीनामनिशमवधानातिशयिनीं
ममाप्येतां वाचं जलधितनये गोचरयताम् ॥३६॥
प्रभाजालैः प्राभातिकदिनकराभापनयनं
तवेदं खेदं मे विघटयतु ताटङ्कयुगलम्।
महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां
जगत् पायं पायं स्वपिति निरपायं तव पतिः ॥३७॥
निवासो मुक्तानां निबिडतरनीलांबुदनिभ-
स्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम्।
भृशं यस्मिन् कालागरुबहुलसौरभ्यनिवहैः
पतन्ती श्रीभिक्षार्थिन इव मदान्धाः मधुलिहः ॥३८॥
विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ
करोन्नीतैरञ्चन्मणिकलशमुग्धास्यगलितैः।
निषिञ्चन्तौ मुक्तामणिगणचयैस्त्वां जलकणै-
र्नमस्यामो दामोदरगृहिणि!
दारिद्र्यदलिताः ॥३९॥
अये मातर्लक्ष्मीस्त्वदरुणपादांभोजनिकटे
लुठन्तं बालं मामविरलगलद्बाष्पजटिलं।
सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः
स्पृशन्ती मा रोदीरिति वद समाश्वास्यति कदा॥४०॥
रमे पद्मे लक्ष्मीप्रणतजनकल्पद्रुमलते
सुधांभोधेः पुत्रि त्रिदशनिकरोपास्तचरणे।
परे नित्यं मातर्गुणमयि परब्रह्ममहिले!
जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम्॥४१॥

DEVAKRUTA LAKSHMI STAVAM

देवकृतलक्ष्मीस्तवम्
क्षमस्व भगवत्यंब क्षमाशीले परात्परे।
शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥

उपमे सर्वसाध्वीनां देवीनां देवपूजिते।
त्वया विना जगत्सर्वं मृततुल्यञ्च निष्फलम्॥२॥

सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी।
रासेश्वर्यधिदेवी त्वं त्वत्कला सर्वयोषितः ॥३॥

कैलासे पार्वती त्वञ्च क्षीरोदे सिन्धुकन्यका।
स्वर्गे च देवलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले॥४॥

वैकुण्ठे च महालक्ष्मीः देवदेवी सरस्वती।
गंगा च तुलसी त्वञ्च सावित्री ब्रह्मलोकतः॥५॥

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयं।
रासे रासेश्वरी त्वं च वृन्दावन वने वने ॥६॥

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने।
विरजा चम्पकवने शतशृङ्गे च सुन्दरी॥७॥

पद्मावती पद्मवने मालती मालतीवने।
कुन्ददन्ती कुन्दवने सुशीला केतकीवने॥८॥

कदंबमाला त्वं देवी कदंबकाननेपि च।
राजलक्ष्मी राजगृहे गृहलक्ष्मीर्गृहे गृहे॥९॥

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्।
यः पठेत्प्रातरुत्थाय स वै सर्वं लभेत् ध्रुवम् ॥१०॥







SRI CHATUH SLOKI

श्रीचतुःश्लोकी

स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम्।
स्तोत्रयामास योगीन्द्रः तं वन्दे यामुनाह्वयम् ॥

यत्पादाम्भोरुहध्यानविध्वस्ताशेषकल्मषः।

वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥

नमो नमो यामुनाय यामुनाय नमो नमः।

नमो नमो यामुनाय यामुनाय नमो नमः॥

कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं

वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी।

ब्रह्मेशादिसुरव्रजः सदयितास्त्वद्दासदासीगणः

श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥१॥

यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः

नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः।

तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयः
लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥२॥

ईषत् त्वत्करुणानिरीक्षणसुधासंधुक्षणाद्रक्ष्यते

नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम्।

श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते

संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित्॥३॥

शान्तानन्तमहाविभूति परमं यद्ब्रह्म रूपं हरेः

मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतं।

यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ते

आहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि  ते ॥४॥

आकारत्रयसम्पन्नां  अरविन्दनिवासिनीम्।

अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥

   

  ॥इति श्रीचतुःश्लोकी समाप्ता॥