अच्युताष्टकम्
(श्री शंकराचार्यकृतम्)
अच्युतं
केशवं रामनारायणम्
केशवं रामनारायणम्
कृष्णदामोदरं
वासुदेवं विभुम् ।
वासुदेवं विभुम् ।
श्रीधरं
माधवं गोपिकावल्लभम्
माधवं गोपिकावल्लभम्
जानकीनायकं
रामचन्द्रं भजे ॥ १ ॥
रामचन्द्रं भजे ॥ १ ॥
अच्युतं
केशवं सत्यभामाधवम्
केशवं सत्यभामाधवम्
माधवं
श्रीधरं राधिकाऽराधितम् ।
श्रीधरं राधिकाऽराधितम् ।
इन्दिरामन्दिरं
चेतसा सुन्दरम्
चेतसा सुन्दरम्
देवकीनन्दनं
नन्दजं सन्दधे ॥ २ ॥
नन्दजं सन्दधे ॥ २ ॥
विष्णवे
जिष्णवे शङ्खिने चक्रिणे
जिष्णवे शङ्खिने चक्रिणे
रुक्मिणीरागिणे
जानकीजानय ।
जानकीजानय ।
वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने
वंशिने ते नमः ॥ ३ ॥
वंशिने ते नमः ॥ ३ ॥
कृष्ण
गोविन्द हे राम नारायण
गोविन्द हे राम नारायण
श्रीपते
वासुदेवाजित श्रीनिधे ।
वासुदेवाजित श्रीनिधे ।
अच्युतानन्द
हे माधवाधोक्षज
हे माधवाधोक्षज
द्वारकानायक
द्रौपदीरक्षक ॥ ४ ॥
द्रौपदीरक्षक ॥ ४ ॥
राक्षसक्षोभितः
सीतयाशोभितो
सीतयाशोभितो
दण्डकारण्यभूपुण्यताकारणः
लक्ष्मणेनान्वितो
वानरैस्सेवितो ऽ-
वानरैस्सेवितो ऽ-
गस्त्यसंपूजितो
राघवः पातु माम् ॥ ५ ॥
राघवः पातु माम् ॥ ५ ॥
धेनुकारिष्टकोऽनिष्टकृत्
द्वेषिणाम्
द्वेषिणाम्
केशिहा
कंसहृद्वंशिकावादकः ।
कंसहृद्वंशिकावादकः ।
पूतनाशोषकः
सूरजाखेलनो
सूरजाखेलनो
बालगोपालकः
पातु मां सर्वदा ॥ ६ ॥
पातु मां सर्वदा ॥ ६ ॥
विद्युदुद्योतवत्
प्रस्फुरद्वाससम्
प्रस्फुरद्वाससम्
प्रावृडंभोदवत्
प्रोल्लसद्विग्रहम् ।
प्रोल्लसद्विग्रहम् ।
वन्ययामालया
शोभितोरस्थलम्
शोभितोरस्थलम्
लोहिताङ्घ्रिद्वयं
वारिजाक्षं भजे ॥ ७ ॥
वारिजाक्षं भजे ॥ ७ ॥
कुञ्चितैः
कुन्तलैः भ्राजमानाननम्
कुन्तलैः भ्राजमानाननम्
रत्नमौलिं
लसत्कुण्डलं गण्डयोः ।
लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं
कङ्कणप्रोज्ज्वलं
कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं
श्यामलं तं भजे ॥ ८
॥
श्यामलं तं भजे ॥ ८
॥
अच्युतस्याष्टकं
यः पठेदिष्टदम्
यः पठेदिष्टदम्
प्रेमतः
प्रत्यहं पूरुषस्सस्पृहम् ।
प्रत्यहं पूरुषस्सस्पृहम् ।
वृत्ततस्सुन्दरं
कर्तृविश्वंभरम्
कर्तृविश्वंभरम्
तस्य
वश्यो हरिर्जायते सत्वरम् ॥ ९
॥
वश्यो हरिर्जायते सत्वरम् ॥ ९
॥
You must log in to post a comment.