HYMNS TO VISHNU – SRIHARI STOTRAM (BY PRAHLADA)

    १२. श्री हरिस्तोत्रम्

          (प्रह्लादकृतं)
हरिर्हरतिपापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छताऽपि संस्पृष्टो दहत्येव हि पावकः ॥ १ ॥
स गङ्गा स गया सेतुः स काशी स च पुष्करम् ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २ ॥
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।
यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ३ ॥
प्रिथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ ४ ॥
गवां कोटि सहस्राणि हेमकन्यासहस्रकम् ।
दत्तं स्यात् तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ५ ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ६ ॥
अश्वमेधैर्महायज्ञैः नरमेधैस्तथैव च ।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ७ ॥
प्राणप्रयाणपाथेयं संसारव्याधिनाशनम् ।
दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम् ॥ ८ ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥ ९ ॥
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
आयुष्यं दीर्घमारोग्यं यशोवृद्धिं स गच्छति ॥ १० ॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम ।
यः पठेत् स नरो याति तद्विष्णोः परमं पदम् ॥ ११ ॥
                  ***
    

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.