संकष्टनाशनविष्णुस्तोत्रम्
(पद्मपुराणान्तर्गतम्)
नारद उवाच-
पुनर्दैत्यान् समायातान् दृष्ट्वा देवा सवासवाः।
भयात्प्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥१॥
देवा ऊचुः-
नमो मत्स्यकूर्मादिनानास्वरूपै-
स्सदा भक्तकार्योद्यतायार्तिहन्त्रे।
विधात्रादि सर्गस्थितिध्वंसकर्त्रे
गदाशंखपद्मारिहस्ताय तेऽस्तु ॥२॥
रमावल्लभायाऽसुराणां निहन्त्रे
भुजंगारियानाय पीताम्बराय।
मखादि क्रिया पाककर्त्रे विकर्त्रे
शरण्याय तस्मै नतास्मो नतास्म ॥३॥
नमो दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदंभोलये विष्णवे ते ।
भुजंगेशतल्पेशयानायाऽर्कचन्द्र-
द्विनेत्राय तस्मै नतास्मो नतास्म ॥४॥
संष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः।
स कदाचित् न संकष्टैः पीड्यते कृपया हरेः॥५॥
स कदाचित् न संकष्टैः पीड्यते कृपया हरेः॥५॥
Transliterated into Devanagari script from
http://www.stotraratna.sathyasaibababrotherhood.org/v22.htm
You must log in to post a comment.