विष्णोः प्रातःस्मरणस्तोत्रम्
(ब्रह्मानन्दविरचितम्)
प्रातः स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानम् ।
वेदैः सहागमगणैरुपगीयमानं
कान्तारकेतनवतां परमं निधानम् ॥१॥
प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैर्विहितोपहारम्।
संतृप्तदानवकदम्बमदापहारं
सौन्दर्यराशि जलराशिसुताविहारम् ॥२॥
प्रातर्नमामि शरदम्बरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम्।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकम्बुरथपादकरं प्रशान्तम् ॥३॥
श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देनकीर्तितम्।
यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥४॥
Transliterated into Devanagari script from
http://www.stotraratna.sathyasaibababrotherhood.org/v23.htm
You must log in to post a comment.