HYMNS TO SHIVA – PRADOSHA STOTRAM

प्रदोषस्तोत्रम्
   
(स्कान्दपुराणान्तर्गतम्)
सत्यं ब्रवीमि
परलोकहितं ब्रवीमि
सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ।
संसारमुल्बणमसारमवाप्य जन्तोः
सारोऽयमीश्वरपदाम्बुरुहस्य सेवा ॥ १
ये नार्चयन्ति गिरिशं
समये
प्रदोषे
ये नार्चितं शिवमपि
प्रणमन्ति चान्ये ।
ये तत्कथां श्रुतिपुटैः
न पिबन्ति मूढाः
ते जन्मजन्मसु भवन्ति
नराः दरिद्राः ॥
२ ॥
ये वै प्रदोषसमये परमेश्वरस्य
कुर्वन्त्यनन्यमनसोऽङ्घ्रिसरोजपूजाम् ।
नित्यं प्रवृद्धधनधान्यकलत्रपुत्र-
सौभाग्यसंपदधिकास्त इहैव
लोके ॥
३ ॥
कैलासशैलभवने त्रिजगज्जनित्रीम्
गौरीं निवेश्य कनकाञ्चितरत्नपीठे ।
नृत्यं विधातुमभिवाञ्छति शूलपाणौ
देवाः प्रदोष समये नु भजन्ति
सर्वे ॥ ४ ॥
वाग्देवी
धृतवल्लकी शतमखो वेणुं दधत्
पद्मजः
तालोन्निद्रकरा रमा भगवती गेयप्रयोगान्विता ।
विष्णुः सान्द्रमृदङ्गवादनपटुः देवाः समन्तात् स्थिताः
सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम्
॥ ५ ॥
गन्धर्वयक्षपतगोरगसिद्धसाध्य-
विद्याधरामरवराप्सरसां गणाश्च
येऽन्ये त्रिलोकनिलयाः सहभूतवर्गाः
प्राप्ते प्रदोषसमये
हरपार्श्वसंस्थाः ॥ ६
अतः प्रदोषे शिव एक एव
पूज्योऽथ
नान्ये हरिपद्मजाद्याः ।
तस्मिन् महेशे विधिनेज्यमाने
सर्वे प्रसीदन्ति सुराधिनाथाः
॥ ७ ॥

         ***

HYMNS TO SHIVA – SIVARAKSHA STOTRAM (YAGNAVALKYA KRITAM)

शिवरक्षास्तोत्रम्
         
(याज्ञवल्क्यकृतम्)
 
चरितं देवदेवस्य
महादेवस्य पावनम् ।
अपारं परमोदारं
चतुर्वर्गस्यसाधनम् ॥ १
गौरीविनायकोपेतं पञ्चवक्त्रं
त्रिनेत्रकम् ।
शिवं ध्यात्वा
दशभुजं शिवरक्षांपठेन्नरः ॥
२ ॥
गंगाधरः शिरः
पातु फालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी
कर्णौ सर्पविभूषणः ॥
३ ॥
घ्राणं पातु
पुरारातिः मुखं पातु जगत्पतिः
जिह्वां वागीश्वरः
पातु कन्धरं शितिकन्धरः ॥
४ ॥
श्रीकण्ठः पातु
मे कण्ठं स्कन्धौ विश्वधुरन्धरः
भुजौ भूभारसंहर्ता
करौ पातु पिनाकधृक् ॥
५ ॥
हृदयं शंकरः
पातु जठरं गिरिजापतिः ।
नाभिं मृत्युंजयः
पातु कटिं व्याघ्राजिनाम्बरः ॥
६ ॥
सक्थिनी पातु
दीनार्तशरणागतवत्सलः ।
ऊरू महेश्वरः
पातु जानुनी जगदीश्वरः ॥
७ ॥
जङ्घे पातु
जगत्कर्ता गुल्फौ पातु गणाधिपः
चरणौ करुणासिन्धुः
सर्वांगानि सदाशिवः ॥ ८
एतां शिवबलोपेतां
रक्षां यः सुकृती पठेत्
स भुक्त्वा
सकलान् कामान् शिवसायूज्यमाप्नुयात् ॥
९ ॥
ग्रहभूतपिशाचाद्याः त्रैलोक्ये
विचरन्ति ये ।
दूरादाशु पलायन्ते
शिवनामाभिरक्षणात् ॥ १०
अभयङ्करनामेदं कवचं
पार्वतीपतेः ।

भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११ ॥                ***

HYMNS TO SHIVA – SIVAJAYAJAYAKARA DHYANA STOTRAM

शिवजयजयकारध्यानस्तोत्रम्
 
स्फटिकप्रतिभटकान्त विरचितकलिमलशान्त ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ १ ॥
गंगाधरपिंगलजट हृतशरणागतसङ्कट ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ २ ॥
बालसुधाकरशेखर भाललसद्वैश्वानर ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ३ ॥
पद्मदलायतलोचन दृढभवबन्धनमोचन ।
शिव शंकर
शिव शंकर जय कैलासपते
॥४ ॥
मन्दमधुरहासवदन निर्जितदुर्लसितमदन ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ५ ॥
सनकादिकवन्द्यचरण दुस्तरभवसिन्धुतरण ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ६ ॥
लालितबालगजानन कलितमहापितृकानन ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ७ ॥
सच्चिद्घनसुखसार लीलापीतमहागर
शिव शंकर
शिव शंकर जय कैलासपते
॥ ८ ॥
गिरिजाश्लिष्टार्धतनो कल्पितगिरिराजधनो ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ९ ॥

                ***

  

HYMNS TO SHIVA – SRI PARVATIPARAMESHWARA DHYANAM

श्री पर्वतीपरमेश्वरध्यानम्
ध्यायेन्निरामयं
वस्तु
सर्गस्थितिलयाधिकं ।
निर्गुणं निष्कलं
नित्यं मनोवाचामगोचरम् ॥
१ ॥
गंगाधरं शशिधरं
जटामकुटशोभितं ।
श्वेतभूतित्रिपुण्ड्रेण विराजितललाटकम् ॥ २ ॥
लोचनत्रयसंपन्नं स्वर्णकुण्डलशोभितं ।
स्मेराननं चतुर्बाहुं
मुक्ताहारोपशोभितम् ॥ ३
अक्षमालां सुधाकुम्भं
चिन्मयीं मुद्रिकामपि ।
पुस्तकं च
भुजैर्द्दिव्यैः दधानं पार्वतीपतिम्
॥ ४ ॥
श्वेताम्बरधरं श्वेतं
रत्नसिंहासनस्थितं ।
सर्वाभीष्टप्रदातारं वटमूलनिवासिनम् ॥ ५ ॥
वामाङ्क्व् संस्थितां
गौरीं बालार्कायुतसन्निभां ।
जपाकुसुमसाहस्रसमानश्रियमीश्वरीम् ॥
६ ॥
सुवर्णरत्नखचितमकुटेन विराजितां
ललाटपट्टसंराजत्संलग्नतिलकाञ्चिताम् ॥
७ ॥
राजीवायतनेत्रान्तां नीलोत्पलदलेक्षणां ।
संतप्तहेमरचित ताटङ्काभरणान्विताम् ॥ ८ ॥
ताम्बूलचर्वणरतरक्तजिह्वाविराजिताम्  ।
पताकाभरणोपेतां मुक्ताहारोपशोभिताम् ॥ ९ ॥
स्वर्णकङ्कणसंयुक्तैः चतुर्भिर्बाहुभिर्युतां  ।
सुवर्णरत्नखचित काञ्चीदामविराजिताम् ॥ १ ०
कदलीललितस्तम्भसन्निभोरुयुगान्वितां ।
श्रिया विराजितपदां
भक्तत्राणपरायणाम् ॥ ११
अन्योन्याश्लिष्टहृद्बाहू गौरीशंकरसंज्ञकं  ।
सनातनं परं
ब्रह्म परमात्मानमव्ययम् ॥
१२ ॥
सदा ध्यायामि
जगतामीश्वरं परमेश्वरम् ।

 

HYMNS TO SHIVA – PASUPATYASHTAKAM (BY PRITHIVIPATI SURI)

पशुपत्यष्टकम्

(श्री पृथिवीपतिसूरिविरचितम्)

 ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ १ ॥

पशुपतिं द्युपतिं धरणीपतिं
भुजगलोकपतिं च सतीपतिम् ।
प्रणतभक्तजनार्तिहरं

परं
भजत रे मनुजा गिरिजापतिम् ॥ २ ॥

न जनको जननी न च सोदरो
न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कालवशं गतं
भजत रे मनुजा गिरिजापतिम् ॥ ३ ॥

मुरजडिण्डिमवाद्यविलक्षणं
मधुरपञ्चमनादविशारदम् ।
प्रमथभूतगणैरपि सेवितं
भजत रे मनुजा गिरिजापतिम् ॥ ४ ॥

शरणदं सुखदं शरणान्वितं
शिव शिवेति शिवेति नतं नृणाम् ।
अभयदं करुणावरुणालयं
भजत रे मनुजा गिरिजापतिम् ॥ ५ ॥

नरशिरोरचितं मणिकुण्डलं
भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं
भजत रे मनुजा गिरिजापतिम् ॥ ६ ॥

मखविनाशकरं शशिशेखरं
सततमध्वरभाजिफलप्रदम् ।
प्रलयदग्धसुरासुरमानवं
भजत रे मनुजा गिरिजापतिम् ॥ ७ ॥

मदमपास्य चिरं हृदिसंस्थितं
मरणजन्मजराभयपीडनम् ।
जगदुदीक्ष्य समीपभयाकुलं
भजत रे मनुजा गिरिजापतिम् ॥ ८ ॥

हरिविरिञ्चिसुराधिपपूजितं
यमजनेशधनेशनमस्कृतम् ।
त्रिनयनं भुवनत्रितयाधिपं
भजत रे मनुजा गिरिजापतिम् ॥ ९ ॥

पशुपतेरिदमष्टकमद्भुतं
विरचितं पृथिवीपतिसूरिणा ।
पठति संशृणुते मनुजः सदा
शिवपुरीं वसते लभते मुदम् ॥ १० ॥

 
Click here for Ramachandra’s English Translation of this stotra.
॥ इस स्तोत्र का हिन्दी अनुवाद पढें ॥

HYMNS TO SHIVA – SIVA STOTRAM ( BY SWAMI VIVEKANANDA)

शिवस्तोत्रम्

( स्वामिविवेकानन्दकृतम् )

 

निखिलभुवनजन्मस्थेमभङ्गप्ररोहाः
अकलितमहिमानः कल्पिता यत्र तस्मिन् ।
सुविमलगगनाभे ईशसंज्ञेऽप्यनीशे
मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ १ ॥

निहतनिखिलमोहेऽधीशता यत्र रूढा
प्रकटितपरप्रेम्णा यो महादेवसंज्ञः ।
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य
हृदि प्रणयति विश्वं व्याजमात्रं विभुत्वम् ॥ २ ॥

वहति विपुलवातः पूर्वसंस्काररूपः
विदलति बलवृन्दं घूर्णितेवोर्मिमाला ।
प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतं
अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥ ३ ॥

जनकजनितभावो वृत्तयः संस्कृताश्च
अगणनबहुरूपो यत्र चैको यथार्थः ।
शमितविकृतिवाते यत्र नान्तर्बहिश्च
तमहह हरमीडे चित्तवृत्तेर्निरोधम् ॥ ४ ॥

गलिततिमिरमालः शुभ्रतेजःप्रकाशः
धवलकमलशोभः ज्ञानपुञ्जाट्टहासः ।
यमिजनहृदिगम्यो निष्कलो ध्यायमानः
प्रणतमवतु मां सः मानसो राजहंसः ॥ ५ ॥

दुरितदलनदक्षं दक्षजादत्तदोषं
कलितकलिकलङ्कं कम्रकह्लारकान्तम् ।
परहितकरणाय प्राणप्रच्छेदप्रीतम्
नतनयननियुक्तं नीलकण्ठंनमामः ॥ ६ ॥

HYMNS TO SHIVA – SRI DAKSHINAMURTHY STOTRAM

३२ . श्री
दक्षिणामूर्तिस्तोत्रम्

   (श्री शंकराचार्यविरचितम्)
उपासकानां
यदुपासनीयं
उपात्तवासं
वटशाखिमूले ।
तद्धाम
दाक्षिण्यजुषा स्वमूर्त्या
जागर्त्तु
चित्ते मम बोधरूपम् ॥ १ ॥
अद्राक्षमक्षीणदयानिधानं
आचार्यमाद्यं
वटमूलभागे ।
मौनेन
मन्दस्मितभूषितेन
महर्षिलोकस्य
तमो नुदन्तम् ॥ २ ॥
विद्राविताशेषतमोगुणेन
मुद्राविशेषेण
मुहुर्मुनीनाम् ।
निरस्यमायां
दयया विधत्ते
देवो
महांस्तत्वमसीतिबोधम् ॥ ३ ॥
अपारकारुण्यसुधातरङ्गैः
अपाङ्गपातैरवलोकयन्तम्
कठोरसंसारनिदाघतप्तान्
मुनीनहं
नौमि गुरुं गुरूणाम् ॥ ४ ॥
ममाद्य
देवो वटमूलवासी
कृपाविशेषात्
कृतसन्निधानः ।
ओंकाररूपामुपदिश्य
विद्याम्
आविद्यकध्वान्तमपाकरोतु
॥ ५ ॥
कलाभिरिन्दोरिवकल्पिताङ्गं
मुक्ताकलापैरिव
बद्धमूर्तिम् ।
आलोकये
देशिकमप्रमेयं
अनाद्यविद्यातिमिरप्रभातम्
॥ ६ ॥
स्वदक्षजानुस्थितवामपादं
पादोदरालङ्कृतयोगपट्टम्
अपस्मृतेराहितपादमङ्गे
प्रणौमि
देवं प्रणिधानवन्तम् ॥ ७ ॥
तत्वार्थमन्तेवसतामृषीणां
युवाऽपि
यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि
तं प्राक्तनपुण्यजालैः
आचार्यमाश्चर्यगुणाधिवासम्
॥ ८ ॥
एकेन
मुद्रां परशुं करेण
करेण
चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः
पुरस्तात्
आचार्यचूडामणिराविरस्तु
॥ ९ ॥
आलेपवन्तं
मदनाङ्गभूत्या
शार्दूलकृत्त्या
परिधानवन्तम् ।
आलोकये
कञ्चन देशिकेन्द्रं
अज्ञानवाराकरबाडवाग्निम्
॥ १० ॥
चारुस्मितं
सोमकलावतंसं
वीणाधरं
व्यक्तजटाकलापम् ।
उपासते
केचन योगिनस्त्वां
उपात्तनादानुभवप्रमोदम्
॥ ११ ॥
उपासते
यं मुनयः शुकाद्याः
निराशिषो
निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं
महेशं
उपास्महे
मोहमहार्तिशान्त्यै ॥ १२ ॥
कान्त्या
निन्दितकुन्दकन्दलवपुः न्यग्रोधमूले वसन्
कारुण्यामृतवारिभिर्मुनिजनान्
संभावयन् वीक्षितैः ।
मोहध्वान्तविभेदनं
विरचयन् बोधेन तत्तादृशा
देवस्तत्वमसीति
बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥
अगौरगात्रैरललाटनेत्रैः
अशान्तवेषैरभुजंगभूषैः ।
अबोधमुद्रैरनपास्तनिद्रैः
अपूरकामैरमरैरलं नः ॥ १४ ॥
दैवतानि
कति सन्ति चावनौ नैव तानि मनसो मतानि मे ।
दीक्षितं
जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम ॥ १५ ॥
मुदिताय
मुग्द्धशशिनाऽवतंसिने
भसितावलेपरमणीयमूर्तये
जगदिन्द्रजालरचनापटीयसे
महसे
नमोऽस्तु वटमूलवासिने ॥ १६ ॥
        
व्यालंबिनीभिः
परितो जटाभिः
कलावशेषेण
कलाधरेण ।
स्फुरल्ललाटेन
मुखेन्दुना च
प्रकाशसे
चेतसि निर्मलानाम् ॥ १७ ॥
उपासकानां
त्वमुमासहायः
पूर्णेन्दुभावं
प्रकटीकरोषि ।
यदद्य
ते दर्शनमात्रतो मे
द्रवत्यहो
मानसचन्द्रकान्तः ॥ १८ ॥
यस्ते
प्रसन्नामनुसंदधानो
मूर्तिं
मुदा मुग्द्धशशाङ्कमौलेः ।
एश्वर्यमायुर्लभते
च विद्यां
अन्ते
च वेदान्तमहारहस्यम् ॥ १९ ॥
        ***

  

HYMNS TO SHIVA – DAKSHINAMURTHY STOTRAM

३१.दक्षिणामूर्तिस्तोत्रम्

मन्दस्मितं स्फुरितमुग्धमुखारविन्दं
कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम्
आताम्रकोमलजटाघटितेन्दुरेखं
आलोकये वटतटीनिलयं दयालुम्
॥ १ ॥
वटविटपिसमीपे भूमिभागेनिषण्णं
सकलमुनिजनानां ज्ञानदातारमारात्
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि
॥ २ ॥
चित्रं वटतरोर्मूले वृद्धाः
शिष्याः गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु
छिन्नसंशयाः ॥ ३ ॥
सुनिर्मलज्ञानसुखैकरूपं प्रज्ञानहेतुं
परमार्थदायिनम् ।
चिदंबुधौ तं विहरन्तमाद्यं
आनन्दमूर्तिं गुरुराजमीडे ॥ ४ ॥
ओं नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये
निर्मलाय प्रशान्ताय दक्षिणामूर्तये
नमः ॥ ५ ॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम्
निधये सर्वविद्यानां दक्षिणामूर्तये
नमः ॥ ६ ॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन तस्मै
श्री गुरवे नमः ॥ ७ ॥
अंगुष्ठतर्जनीयोगमुद्राव्याजेन
देहिनाम् ।
श्रुत्यर्थं ब्रह्मजीवैक्यं
बोधयन् नोऽवताच्छिवः ॥ ८ ॥
मुद्रापुस्तकवह्निनागविलसद्
बाहुं प्रसन्नाननं
मुक्ताहारविभूषितं शशिकलाभास्वज्जटामण्डलम्
अज्ञानापहमादिमादिमगिरामर्थं
भवानीपतिं
न्यग्रोधान्तनिवासिनं परगुरुं
ध्यायाम्यभीष्टाप्तये ॥ ९ ॥
                ***

HYMNS TO SHIVA – DWADASA JYOTIRLINGA STOTRAM

द्वादशज्योतिर्लिंगस्तोत्रम्
   
(श्री शंकराचार्यकृतम्)
सौराष्ट्रदेशे विशदेऽतिरम्ये
ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं
तं सोमनाथं
शरणं प्रपद्ये ॥
१ ॥
श्रीशैलशृङ्गे
विबुधादिसङ्गे
तुलाद्रितुङ्गेऽपि मुदा
वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं
नमामि संसारसमुद्रसेतुम् ॥ २ ॥
अवन्तिकायां विहितावतारं
मुक्तिप्रदानाय च
सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहासुरेशम् ॥ ३ ॥
कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय
सदैव मान्धातृपुरे
वसन्तं
ओंकारमीशं शिवमेकमीडे
॥ ४ ॥
पूर्वोत्तरे प्रज्वलिकानिधाने
सदा वसन्तं
गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं
श्री वैद्यनाथं
तमहं नमामि ॥ ५
यं डाकिनीशाकिनिकासमाजे
निषेव्यमाणं पिशिताशनैश्च
सदैव भीमादिपदप्रसिद्धं
तं शंकरं
भक्तहितं नमामि ॥ ६
सुताम्रपर्णीजलराशियोगे
निबध्य सेतुं
विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्चितं
तं
रामेश्वराख्यं नियतं
नमामि ॥ ७ ॥
याम्ये सदंगे
नगरेऽतिरम्ये
विभूषिताङ्गं विबुधैश्च
भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं
श्री नागनाथं
शरणं प्रपद्ये ॥
८ ॥
सानन्दमानन्दवने वसन्तं
आनन्दकन्दं हतपापवृन्दम्
वाराणसीनाथमनाथनाथं
श्री विश्वनाथं
शरणं प्रपद्ये ॥
९ ॥
सह्याद्रिशीर्षे विमले
वसन्तं
गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात् पातकमाशु
नाशं
प्रयाति तं
त्र्यम्बकमीशमीडे ॥ १०
महाद्रिपार्श्वे च
तटे रमन्तं
संपूज्यमानं सततं
मुनीन्द्रैः ।
सुरासुरैः यक्षमहोरगाद्यैः
केदारमीशं शिवमेकमीडे
॥ ११ ॥
इलापुरे रम्यविशालकेऽस्मिन्
समुल्लसन्तं च
जगद्वरेण्यं ।
वन्दे महोदारतरस्वभावं
धृष्णेश्वराख्यं शरणं
प्रपद्ये ॥ १२ ॥
ज्योतिर्मयद्वादशलिंगकानां
शिवात्मनां प्रोक्तमिदं
क्रमेण ।
स्तोत्रं पठित्वा
मनुजोऽतिभक्त्या
फलं तदालोक्य
निजं भजेच्च ॥ १३

 . 
         ***

HYMNS TO SHIVA – SHIVA MANASA POOJA

       शिवमानसपूजा

        (श्री शंकराचार्यकृतं)
रत्नैः कल्पितमासनं हिमजलैर्स्नानं च दिव्यांबरं
नानारत्नविभूषणं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचंपकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १ ॥ 
सौवर्णे मणिखण्डरत्नखचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रंभाफलं पानकम् । 
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत् कर्म करोमि तत्तदखिलं शंभॊ तवाराधनम् ॥ ४ ॥
करचरणकृतं वा कायजं कर्मजं वा
श्रवण नयनजं वा मानसं   वाऽपराधं ।
विहितमविहितं वा सर्वमेतत् क्षमस्व

जय जय करुणाब्धे श्रीमहादेव शम्भो ॥

         ***