HYMNS TO SHIVA – SIVASANKARA STOTRAM

शिवशंकरस्तोत्रम्

अतिभीषणकटुभाषणयमकिंकरपटली-
कृतताडनपरिपीडनमरणागतसमये ।
उमया सह मम चेतसि यमशासन निवसन्
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ १ ॥

असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः
परदूषणपरिमोक्षण कृतपातकविकृतेः ।
शमनाननभवकानननिरतेर्भव (?) शरणं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ २ ॥

विषयाभिधबडिशायुधपिशितायितसुखतो
मकरायितगतिसंसृतिकृतसाहसविपदम् (?) ।
परमालय परिपालय परितापितमनिशं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ३ ॥

दयिता मम दुहिता मम जननी मम जनको
मम कल्पितमतिसन्ततिमरुभूमिषु निरतम् ।
गिरिजासख जनितासुखवसतिं कुरु सुखिनं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ४ ॥

जनिनाशन मृतिमोचन शिवपूजननिरतेः
अभितोऽदृशमिदमीदृशमहमावह (?) इति हा ।
गजकच्छपजनितश्रम (?) विमलीकुरु सुमतिं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ५ ॥

त्वयि तिष्ठति सकलस्थितिकरुणात्मनि हृदये
वसुमार्गणकृपणेक्षणमनसा शिवविमुखम् ।
अकृताह्निकमसुपोषकमवताद् गिरिसुतया
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ६ ॥

पितरावतिसुखदाविति शिशुना कृतहृदयौ
शिवया हृतभयके हृदि जनितं तव सुकृतम् ।
इति मे शिव हृदयं भव भवतात् तव दयया
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ७ ॥

शरणागतभरणाश्रितकरुणामृतजलधे
शरणं तव चरणौ शिव मम संसृतिवसतेः ।
परिचिन्मय (?) जगदामयभिषजे नतिरवतात्
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ८ ॥

विविधाधिभिरतिभीतिभिरकृताधिकसुकृतं
शतकोटिषु नरकादिषु हतपातकविवशम् ।
मृड मामव सुकृती भव शिवया सह कृपया
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ९ ॥

कलिनाशन गरलाशन कमलासनविनुत
कमलापतिनयनार्चित करुणाकृतिचरण ।
करुणाकर मुनिसेवित भवसागरहरण
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ १० ॥

विजितेन्द्रियविबुधार्चितविमलाम्बुजचरण
भवनाशन भयनाशन भजिताङ्गितहृदय ।
फणिभूषण मुनिवेषण मदनान्तक शरणं
शिव शङ्कर शिव शङ्कर हर मे हर दुरितम् ॥ ११ ॥

त्रिपुरान्तक त्रिदशेश्वर त्रिगुणात्मक शम्भो
वृषवाहन विषदूषण पतितोद्धर शरणम् ।
कनकासन कनकाम्बर कलिनाशन शरणं
शिव शङ्कर शिव शङ्कर हर मे हर दुरितम् ॥ १२॥

HYMNS TO SHIVA – CHIDAMBARESWARA STOTRAM

श्रीचिदम्बरेश्वरस्तोत्रम्

कृपासमुद्रं सुमुखं त्रिनेत्रं
जटाधरं पार्वतीवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं
चिदम्बरेशं हृदि भावयामि ॥ १ ॥

 

वाचामतीतं फणिभूषणाङ्गं
गणेशतातं धनदस्य मित्रम् ।
कन्दर्पनाशं कमलोत्पलाक्षं
चिदम्बरेशं हृदि भावयामि ॥ २ ॥

 

रमेशवन्द्यं रजताद्रिनाथं
श्रीवामदेवं भवदुःखनाशम् ।
रक्षाकरं राक्षसपीडितानां
चिदम्बरेशं हृदि भावयामि ॥ ३ ॥

 

देवादि(/धि)देवं जगदेकनाथं
देवेशवन्द्यं शशिखण्डचूडम् ।
गौरीसमेतं कृतविघ्नदक्षं
चिदम्बरेशं हृदि भावयामि ॥ ४ ॥

 

वेदान्तवेद्यं सुरवैरिविघ्नं
शुभप्रदं भक्तिमदन्तराणाम् ।
कालान्तकं श्रीकरुणाकटाक्षं
चिदम्बरेशं हृदि भावयामि ॥ ५ ॥

 

हेमाद्रिचापं त्रिगुणात्मभावं
गुहात्मजं व्याघ्रपुरीशमाद्यम् ।
श्मशानवासं वृषवाहनस्थं
चिदम्बरेशं हृदि भावयामि ॥ ६ ॥

 

आद्यन्तशून्यं त्रिपुरारिमीशं
नन्दीशमुख्यस्तुतवैभवाढ्यम् ।
समस्तदेवैः परिपूजिताङ्घ्रिं
चिदम्बरेशं हृदि भावयामि ॥ ७ ॥

 

तमेव भान्तं ह्यनुभाति सर्वम्
अनेकरूपं परमार्थमेकम् ।
पिनाकपाणिं भवनाशहेतुं
चिदम्बरेशं हृदि भावयामि ॥ ८ ॥

 

विश्वेश्वरं नित्यमनन्तमाद्यं
त्रिलोचनं चन्द्रकलावतंसम् ।
पतिं पशूनां हृदि सन्निविष्टं
चिदम्बरेशं हृदि भावयामि ॥ ९ ॥

 

विश्वाधिकं विष्णुमुखैरुपास्यं
त्रिलोचनं पञ्चमुखं प्रसन्नम् ।
उमापतिं पापहरं प्रशान्तं
चिदम्बरेशं हृदि भावयामि ॥ १० ॥

 

कर्पूरगात्रं कमनीयनेत्रं
कंसारिमित्रं कमलेन्दुवक्त्रम् ।
कन्दर्पगात्रं कमलेशमित्रं
चिदम्बरेशं हृदि भावयामि ॥ ११ ॥

 

विशालनेत्रं परिपूर्णगात्रं
गौरीकलत्रं हरिदम्बरेशम् ।
कुबेरमित्रं जगतः पवित्रं
चिदम्बरेशं हृदि भावयामि ॥ १२ ॥

 

कल्याणमूर्तिं कनकाद्रिचापं
कान्तासमाक्रान्तनिजार्द्धदेहम् ।
कपर्दिनं कामरिपुं पुरारिं
चिदम्बरेशं हृदि भावयामि ॥ १३ ॥

 

कल्पान्तकालाहितचण्डनृत्तं
समस्तवेदान्तवचोनिगूढम् ।
अयुग्मनेत्रं गिरिजासहायं
चिदम्बरेशं हृदि भावयामि ॥ १४ ॥

 

दिगम्बरं शङ्खसिताल्पहासं
कपालिनं शूलिनमप्रमेयम् ।
नगात्मजावक्त्रपयोजसूर्यं
चिदम्बरेशं हृदि भावयामि ॥ १५ ॥

 

सदाशिवं सत्पुरुषैरनेकैः
सदार्चितं सामशिरस्सु गीतम् ।
वैय्याघ्रचर्माम्बरमुग्रमीशं
चिदम्बरेशं हृदि भावयामि ॥ १६ ॥

 

चिदम्बरस्य स्तवनं पठेद्यः
प्रदोषकालेषु पुमान् स धन्यः ।
भोगानशेषाननुभूय भूयः
सायुज्यमप्येति चिदम्बरस्य ॥ १७ ॥

 

HYMNS TO SHIVA – NATARAJA DHYANAM

नटराजध्यानम्
सप्तार्णवपरिक्षिप्तां द्वीपैः
सप्तभिरन्विताम् ।
पञ्चाशत्कॊटि विस्तीर्णां
ध्यायेत्सर्वां सभां महीम् ॥
१ ॥
तस्याश्च हृदयाम्भोजे
मातृकाक्षरकेसरम् ।
ध्यायेदष्टदलं धीमान्
महाहृदयमत्र च ॥ २
तस्य मध्ये
त्रिकोणे तु तरुणेन्दुशिखामणिम् ।
चारुचूडजटापाशं चलद्भोगीन्द्रकुण्डलम् ॥ ३ ॥
त्रिपुण्ड्रविलसत्फालं चन्द्रार्कानललोचनम् ।
वामभागस्थितां देवीं
वीक्षयन्तमपांगतः ॥ ४
अधरोल्लङ्घनाकारसंजिहानस्मितांकुरम् ।
कस्तूरिकासितोद्दामकालकूटलसद्गलम् ॥
५ ॥
महाडमरुवाद्यूद्‌र्ध्वदक्षपाणिसरोरुहम् ।
तदन्यकरपद्मान्तचलदुत्थितपावकम् ॥
६ ॥
दक्षाधःकरपद्मेन हरन्तं
प्राणिनां भयम् ।
विक्षिप्तान्यकरं तिर्यक्
कुञ्चितेनाङ्घ्रिणाऽधमम् ॥ ७
वामेतरप्रकोष्ठान्तर्नृत्यत् फणधरेश्वरम्
कल्पब्रह्मकपालानां मालया
लम्बमानया ॥ ८ ॥
स्वतन्त्रमात्मनो रूपं
आचक्षाणं स्वभावतः
व्याघ्रचर्माम्बरधरं कटिसूत्रितपन्नगम्  ।
दक्षपादाब्जविन्यासात् अधःकृततमोगुणम् ॥ ९ ॥
         
भस्मोद्धूलितसर्वांगं परमानन्दताण्डवम् ।
एवं ध्यायेत्
पुरेशानं पुण्डरीकपुरेश्वरम् ॥
१० ॥

         

HYMNS TO SHIVA – MAHAMRITYUNJAYA STOTRAM

महामृत्युञ्जयस्तोत्रम्
           
(मार्कण्डेयकृतम्)
 
रुद्रं पशुपतिं
स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १ ॥
कालकण्ठं कालमूर्तिं
कलाग्निं कालनाशनम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ २ ॥
नीलकन्ठं विरूपाक्षं
निर्मलं निरुपद्रवम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ३ ॥
वामदेवं महादेवं
लोकनाथं जगद्गुरुम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ४ ॥
देवदेवं जगन्नाथं
देवेशं वृषभध्वजम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ५ ॥
त्र्यक्षं चतुर्भुजं
शान्तं जटामकुटधारिणम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ६ ॥
भस्मोद्धूलितसर्वांगं नागाभरणभूषितम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ७ ॥
अनन्तमव्ययं शान्तं
अक्षमालाधरं हरम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ८ ॥
आनन्दं परमं
नित्यं कैवल्यपददायिनम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ९ ॥
अर्द्धनारीश्वरं देवं
पार्वतीप्राणवल्लभम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १० ॥
प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ११ ॥
व्योमकेशं विरूपाक्षं
चन्द्रार्द्धकृतशेखरम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १२ ॥
गंगाधरं शशिधरं
शंकरं शूलपाणिनम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १३ ॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १४ ॥
कल्पायुर्देहि मे
नित्यं यावदायुररोगताम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १५ ॥
शिवेशानं महादेवं
वामदेवं सदाशिवम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १६ ॥
उत्पत्तिस्थितिसंहारकर्त्तारं ईश्वरं
गुरुं ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १७ ॥
मार्कण्डेयकृतं स्तोत्रं
यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं
नास्ति नाग्निचोरभयं क्वचित्
॥ १८ ॥
शतावृत्तं प्रकीर्त्तव्यं संकटॆ कष्टनाशनम् ।
शुचिर्भूत्वा पठेत्स्तॊत्रं
सर्वसिद्धिप्रदायकम् ॥ १९
मृत्युञ्जय महादेव
त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं
कर्मबन्धनैः ॥ २० ॥
तावकस्त्वद्गतप्राणः त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य
देवेशं त्र्यंबकाख्यममुं जपेत्
॥ २१ ॥
नमः शिवाय
सांबाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां
पतये नमः  ॥ २२ ॥

           

                ***

HYMNS TO SHIVA – CHANDRASEKHARA ASHTAKAM

चन्द्रशेखराष्टकम्

( मार्कण्डेयकृतम् )

संसारसर्पदष्टानां जन्तूनामविवेकिनां
चन्द्रशेखरपादाब्जस्मरणं परमौषधम् ॥ १ ॥

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम् ।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम् ॥ २ ॥

रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं
शिञ्जिनीकृतपन्नगेश्वरमच्युताननसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ३ ॥

पंचपादपपुष्पगन्धपदाम्बुजद्वयशोभितं
फाललोचनजातपावकदग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ४ ॥

मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं
पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम् ।
देवसिन्धुतरंगशीकरसिक्तशुभ्रजटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ५ ॥

यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ६ ॥

कुण्डलीकृतकुण्डलीश्वरमण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ७ ॥

भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तिफलप्रदं सकलाघसङ्घनिबर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ८ ॥

भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम् ।
सोमवारिनभूहुताशनसोमपानिलखाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ९ ॥

विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमपि प्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ १० ॥

मृत्युभीतमृकण्डुसूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् ।
पूर्णमायुररोगतामखिलार्थसम्पदमादरात्
चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ ११ ॥

Click here for sri Ramachander’s English translation

HYMNS TO SHIVA – VISWAMURTYASHTAKAM (DAKSHA KRITAM)

विश्वमूर्त्यष्टकम्
       
(दक्षकृतम्)
अकारणायाखिलकारणाय
नमो महाकारणकारणाय ।
नमोऽस्तु कालानललोचनाय
कृतागसं मामव
विश्वमूर्ते ॥ १ ॥
नमोऽस्त्वहीनाभरणाय नित्यं
नमः पशूनां
पतये
मृडाय ।
वेदान्तवेद्याय नमो नमस्ते
कृतागसं मामव
विश्वमूर्ते ॥ २ ॥
नमोऽस्तु भक्तेहितदानदात्रे
सर्वौषधीनां पतये
नमोऽस्तु ।
ब्रह्मण्यदेवाय नमो नमस्ते
कृतागसं मामव
विश्वमूर्ते ॥ ३
कालाय कालानलसन्निभाय
हिरण्यगर्भाय नमो
नमस्ते ।
हालाहलादाय नमो
नमस्ते
कृतागसं मामव
विश्वमूर्ते ॥ ४ ॥
विरिञ्चिनारायणशक्रमुख्यैः
अज्ञातवीर्याय नमो
नमस्ते ।
सूक्ष्मातिसूक्ष्माय नमो
नमस्ते
कृतागसं मामव
विश्वमूर्ते ॥ ५
                                               
अनेककोटीन्दुनिभाय तेऽस्तु
नमो गिरीणां पतयेऽघहन्त्रे
नमोऽस्तु ते
भक्तविपद्धराय
कृतागसं मामव
विश्वमूर्ते ॥ ६ ॥
यज्ञाय यज्ञादिफलप्रदात्रे
यज्ञस्वरूपाय नमो
नमस्ते ।
नमो महानन्दमयाय नित्यं
कृतागसं मामव
विश्वमूर्ते ॥ ७ ॥
सर्वान्तरस्थाय विशुद्धधाम्ने
नमोऽस्तु ते
दुष्टकुलान्तकाय ।
समस्ततेजोनिधये
नमस्ते
कृतागसं मामव
विश्वमूर्ते ॥ ८ ॥

         ***

HYMNS TO SHIVA – SHIVASHTAKAM

                 शिवाष्टकम्
(स्वामी वृधनृसिंहभारती विरचितम्)
   
आशावशादष्टदिगन्तराले
देशान्तरभ्रान्तमशान्तबुद्धिम् ।
आकारमात्रादवनीसुरं मां
अकृत्यकृत्यं शिव
पाहि शंभो ॥ १
मांसास्थिमज्जामलमूत्रपात्र-
गात्राभिमानोज्झितकृत्यजालम् ।
मद्भावनं मन्मथपीडितांगम्
मायामयं मां
शिव पाहि शंभो ॥ २
संसारमायाजलधिप्रवाह-
संमग्नमुद्भ्रान्तमशान्तचित्तम् ।
त्वत्पादसेवाविमुखं सकामं
सुदुर्जनं मां
शिव पाहि शंभो ॥
३ ॥
इष्टानृतं भ्रष्टमनिष्टधर्मं
नष्टात्मबोधं
नयलेशहीनम् ।
कष्टारिषड्वर्गनिपीडिताङ्गं
दुष्टोत्तमं मां शिव पाहि
शम्भो ॥
४ ॥
वेदागमाभ्यासरसानभिज्ञं
पादारविन्दं तव
नार्चयन्तम् ।
वेदोक्तकर्माणि विलोपयन्तं
वेदाकृते मां शिव
पाहि शम्भो ॥ ५ ॥
अन्यायवित्तार्जनसक्तचित्तं
अन्यासु नारीष्वनुरागवन्तम् ।
अन्यान्नभोक्तारमशुद्धदेहं
आचारहीनं शिव
पाहि शम्भो  ॥
६ ॥
पुरात्ततापत्रयतप्तदेहं
परां गतिं
गंतुमुपायवर्जम् ।
परावमानैकपरात्मभावं
नराधमं मां
शिव पाहि शम्भो ॥
७ ॥
पिता यथा
रक्षति पुत्रमीश
जगत्पिता त्वं
जगतः सहायः ।
कृतापराधं तव
सर्वकार्ये
कृपानिधे मां शिव
पाहि शम्भो  ॥
८ ॥

          ***

HYMNS TO SHIVA – SANKARASHTAKAM ( BY BRAHMANANDA)

शंकराष्टकम्
          
(श्री ब्रह्मानन्दविरचितम्)
शीर्षजटागणभारं गरलाहारं
समस्तसंहारं ।
कैलासाद्रिविहारं पारं
भववारिधेरहं वन्दे ॥ १ ॥
चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्रयीपालं
कृतनरमस्तकमालं कालं
कालस्य मोमलं वन्दे ॥ २
कोपेक्षणहतकामं स्वात्मारामं
नगेन्द्रजावामं ।
संसृतिशोकविरामं श्यामं कण्ठेन
कारणं वन्दे ॥ ३
कटितटविलसितनागं खण्डितयागं
महाद्भुतत्यागं ।
विगतविषयरसरागं भागं
यज्ञेषु बिभ्रतं वन्दे ॥ ४ ॥
त्रिपुरादिकदनुजान्तं गिरिजाकान्तं
सदैवसंशान्तम् ।
लीलाविजितकृतान्तं भान्तं
स्वान्तेषु देहिनां वन्दे ॥ ५ ॥
सुरसरिदाप्लुतकेशं
त्रिदशकुलेशं हृदयालयावेशम् ।
विगतास्जेषक्लेशं देशं सर्वेष्टसंपदां वन्दे ॥ ६
करतलकलितपिनाकं विगतजराकं
सुकर्मणां पाकम् ।
परपदनीतवराकं नाकंगमपूगवन्दितं वन्दे
॥ ७ ॥
भूतिविभूषितकायं दुस्तरमायं
विवर्जितापायम् ।
प्रमथसमूहसहायं सायं
प्रातर्निरन्तरं वन्दे ॥ ८
यस्तु शिवाष्टकमेतद् ब्रह्मानन्देन
निर्मितं नित्यम् ।

पठति समाहितचेताः प्राप्नोत्यन्ते
स शैवमेवपदम् ॥
९ ॥            

       ***

HYMNS TO SHIVA – APARADHASHTAKAM ( FROM HALASYA MAHATMYAM)

अपराधाष्टकम्
      (हालास्यमाहात्म्यान्तर्गतम्)
परिपूर्ण परानन्द
परचित् सत्यविग्रह ।
सुन्दरेश्वर सर्वज्ञ त्राहि मामपराधिनम्
॥ १ ॥
फालाक्षिजातज्वलनलेलिहानमनोभव ।
जीवन्मुक्तिपुरीनाथ त्राहि
मामपराधिनम् ॥ २ ॥
पारिजातगुणातीतपादपङ्कजवैभव ।
कदंबकाननाध्यक्ष त्राहि
मामपराधिनम् ॥ ३ ॥
भक्तप्रार्थितसर्वार्थकामधेनो पुरान्तक ।
करुणावरुणावास त्राहि
मामपराधिनम् ॥ ४ ॥
कैवल्यदाननिरत कालकूटभयापह
कन्यकानगरीनाथ त्राहि
मामपराधिनम् ॥ ५ ॥
कमलापतिवागीशशचीशप्रमुखामरैः ।
परिपूजितपादाब्ज त्राहि
मामपराधिनम् ॥ ६ ॥
पञ्चास्यपन्नगाकार परानन्दप्रदायक ।
पर्वताधीशजामतः त्राहि
मामपराधिनम् ॥ ७ ॥
परात्पर पदांभोजपरिध्यानरतात्मनां ।
काङ्क्षितार्थप्रद स्वामिन्
त्राहि मामपराधिनम् ॥
८ ॥
सुन्दरेश्वर सर्वेश स्मरसौभाग्यसिद्धिद ।
श्रीमन् सुन्दरपाण्ड्येश त्राहि मामपराधिनम्
॥ ९ ॥
अपराधाष्टकस्तोत्रं यः पठेत्तव सन्निधौ ।
तस्यानन्तापराधं च
क्षमस्व करुणाम्बुधे ॥ १०

HYMNS TO SHIVA – SIVA STOTRAM (AGASTYA KRITAM)

शिवस्तोत्रम्
   
(अगस्त्यकृतम्)
अद्य मे सफलं जन्म
चाद्य मे सफलं तपः ।
अद्य मे सफलं ज्ञानं
शंभो
त्वत्पाददर्शनात् ॥ १
कृतार्थोऽहं कृतार्थोऽहं
कृतार्थोऽहं महेश्वर ।
अद्य ते पादपद्मस्य दर्शनात्
भक्तवत्सल ॥ २ ॥
शिवः शंभुः
शिवः शंभुः शिवः शंभुः
शिवः शिवः ।
इति व्याहरतो
नित्यं दिनान्यायान्तु यान्तु
मे ॥
३ ॥
शिवे भक्तिः शिवे
भक्तिः शिवे भक्तिर्भिवे भवे ।
सदा भूयात्
सदा भूयात् सदा भूयात्
सुनिश्चला ॥ ४ ॥
वयं धन्या
वयं धन्या वयं धन्या
जगत्त्रये ।
आदिदेवो महादेवो यदस्मत् कुलदैवतम्
॥ ५ ॥
हर शंभो
महादेव विश्वेशामरवत्सल ।
शिवशंकर सर्वात्मन्
नीलकण्ठ नमोऽस्तु ते
॥ ६ ॥
               ***