HYMNS TO SRIMATA – BHAVANI BHUJANGAM

भवानीभुजङ्गम्
 
षडाधारपङ्केरुहान्तर्विराजत्
सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥
ज्वलत्कोटिबालार्कभासारुणांगीं
सलावण्यशृंगारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्येविराजत्
त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ २ ॥
क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥
सुशोणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वलीरम्ब ते रोमराजीं भजेऽहम् ॥ ४ ॥
लसद्वृत्तमुत्तुङ्गमाणिक्यकुंभो-
पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥
शिरीषप्रसूनोल्लसद्बाहुदण्डै-
र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥
सुनासापुटं सुन्दरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटे लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीड्येऽहमम्ब ॥ ८ ॥
चलत्कुन्तलान्तर्भ्रमद्भृङ्गवृन्दं
घनस्निग्द्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥
इति श्रीभवानी स्वरूपं तवेदं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिंभस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च ॥ १० ॥
गणेशाभिमुख्याखिलैः शक्तिवृन्दैर्-
वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां
शिवाङ्कोपरिस्थां शिवां भावयामि ॥ ११ ॥
त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित्प्रपञ्चेऽस्ति सर्वं
त्वामानन्दसंवित्स्वरूपां भजेऽहम् ॥ १२ ॥
श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्द्धः किलाहम् ॥ १३ ॥
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धुर्-
गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १४ ॥
इतीमां महच्छ्रीभवानीभुजंग-
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १५ ॥
भवानी भवानी भवानी त्रिवार-
मुदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मोहं न पापं न भीतिः
कदाचित् कथंचित् कुतश्चिज्जनानाम् ॥ १६ ॥

                   ***

 Click here for sri Ramachander’s English translation

Click here for an audio rendering of this stotram

HYMNS TO SRIMATA – SRI AMBASHTAKAM

     ८. श्री अम्बाष्टकम्
       ( श्री शंकराचार्यकृतम्)
 चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं
चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् ।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं
कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥
राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां
राजीवप्रभवादिदेवमकुटाराजत्पदांभोरुहाम् ।
राजीवायतपत्रमण्डितकुचां राजाधिराजेश्वरीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥
षट्कोणाङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापाहां
षट्चक्रान्तरसंस्थितां वरसुतां षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥
श्रीनाथाकृतिपालितत्रिभुवनां श्रीचक्रसञ्चारिणीं
ज्ञानासक्तमनोजयौवनलसत् गन्धर्वकन्यावृताम् ।
दीनानामतिवेलभाग्यकलनीं दिव्याम्बरालङ्कृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥
लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं
सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् ।
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीम्
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥
धन्यां सोमविभावनीयचरितां धाराधरश्यामलां
मान्याराधनमेदिनीं सुमनसां मुक्तिप्रदानव्रताम् ।
कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥
कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां
कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।
कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८ ॥
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां
गंभीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् ।
गंगागौतमगर्गसन्नुतपदां गां गौतमीं गोमतीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९ ॥

                      ***

HYMNS TO SRIMATA -KALYANAVRISHTI STAVAM

कल्याणवृष्टिस्तवः
     (श्री शंकराचार्यकृतं) 
 
कल्याणवृष्टिभिरिवामृतपूरिताभिः
लक्ष्मीस्वयंवरण मंगलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥
एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सान्निध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधयाऽऽप्लुतस्य ॥ २ ॥
ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥
लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः
सम्मोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४ ॥
ह्रींकारमेव तव नाम गृणन्ति वेदाः
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥
हन्तुः पुरमधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥
कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि ममनाथम्
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८ ॥
हन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनसा समनुस्मरामि
त्वामॆव नौमि शरणं जननि त्वमेव ॥ ९ ॥
लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणानां
आलोकय त्रिपुरसुन्दरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते  वा ॥ १० ॥
ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीया
तान् सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११ ॥
संपत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु नान्यम् ॥ १२ ॥
कल्पोपसंहृतिषु कल्पितताण्डवस्य
देवस्य खन्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका ॥ १३ ॥
लग्नं सदा भवतु मातरिदं तवार्धं
तेजः परं बहुलकुङ्कुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
मधे त्रिकोणनिलयं परमामृतार्द्रम् ॥ १४ ॥
ह्रींकारमेव तव नाम तदेव रूपं
त्वन्नाम दुर्लभमिह  त्रिपुरे गृणन्ति ।
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसंभवादेः ॥ १५ ॥
ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजॊ भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी

वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६ ॥                ***

HYMNS TO SRIMATA – TRIPURASUNDARI ASHTAKAM

६.  त्रिपुरसुन्दर्यष्टकम्
        (श्री शंकराचार्यकृतं)
कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं 
नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १ ॥
कदम्बवनवासिनीं कनकवल्ल्कीधारिणीं
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदरोचनाचारिणीं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ॥
कदम्बवनशालया कुचभरोल्लसन्मालया
कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया
कयापि घननीलया कवचिता वयं लीलया ॥ ३ ॥
कदम्बवनमध्यगां कनकमण्डलोपस्थितां
षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणिं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥
कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
कुशेशयनिवासिनीं  कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसम्मोहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥
स्मरेत्प्रथमपुष्पिणीं  रुधिरबिन्दुनीलाम्बरां
गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुम्बिनीं  त्रिपुरसुन्दरीमाश्रये ॥ ६ ॥
सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषांबरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥
पुरन्दरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां
पितामहपतिव्रतापटुपटीरचर्चारताम् ।
मुकुन्दरमणीमणीलसदलङ्क्रियाकारिणीं
भजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥

      

               ***

HYMNS TO SRIMATA – DEVI APARADHA KSHAMAPANA STOTRAM

५. देव्यपराधक्षमापनस्तोत्रम्
            (श्री शंकराचार्यकृतं)
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २ ॥
पृथिव्यां पुत्रास्ते जननि बहवस्सन्ति सरलाः
परं तेषां मधे विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३ ॥
जगन्मातर्मातस्तवचरणसेवा न रचिता
न वा दत्तं दॆवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४ ॥
परित्यक्ता देवाः विविधविधिसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बॊ लम्बोदरजननि कं यामि शरणम् ॥ ५ ॥
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णॆ कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥ ६ ॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७ ॥
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८ ॥
नाराधितासि विधिना विविधोपचारैः
किं रूक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥ ९ ॥
आपत्सुमग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ताः जननीं स्मरन्ति ॥ १० ॥
जगदंब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परावृतं नहि माता समुपेक्षते सुतम् ॥ ११ ॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु ॥ १२ ॥

              

HYMNS TO SRIMATA – ANANDALAHARI

         ४. आनन्दलहरी
    (श्री शंकराचार्यकृतं)
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानः त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीः दशशतमुखैरप्यहिपतिः  
तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥
घृतक्षीरद्राक्षामधुमधुरिमा कैरपिपदैः
विशिष्यानाख्येयो भवति रसनामात्रविषयः ।
तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः
कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥
 
मुखे ते ताम्बूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत् काञ्ची शाटी पृथुकटितटॆ हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतं ॥ ३ ॥
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
सती शंभॊरंभॊरुहचटुलचक्षुर्विजयते ॥ ४ ॥
नवीनार्कभ्राजन्मणिकनकभूषापरिकरैः
वृताङ्गी सारङ्गी रुचिरनयनाङ्गीकृतशिवा ।
तडित्पीता पीताम्बरललितमञ्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥
हिमाद्रे संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिताचालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६ ॥
सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥
विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परब्रह्ममहिषी ॥ ८ ॥
प्रभूता भक्तिस्ते यदपि न ममालोलमनसः
त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शङ्कॆ कैर्वा विधिभिरनुनीता मम मतिः ॥ ९ ॥
कृपापाङ्गालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दद्यादनुपदमहॊ कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १० ॥
महान्तं विश्वासं तवचरणपङ्केरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११ ॥
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितं ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥ १२ ॥
त्वदन्यस्मादिच्छाविषयफललाभे न नियमः
त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः
त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ॥
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४ ॥
निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुंबं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः । 
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५ ॥
वृषो वृद्धो यानं विषमशनमाशानिवसनं
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः ।
समग्रा सामग्री जगति विदितैवं स्मररिपोः
यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥
अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ १७ ॥
त्वदीयं सौंदर्यं निरतिशयमालोक्य परया
भियैवासीद्गङ्गा जलमयतनुः शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः ॥ १८ ॥
विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-
प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्तॆ सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९ ॥
वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २० ॥
               ***

           
     ***

HYMNS TO SRIMATA – SRI MEENAKSHI STOTRAM

३. श्रीमीनाक्षीस्तोत्रम्
      (श्री शंकराचार्यकृतं)
श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते
श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके ।
श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशांभवि श्रीशिवे
मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥ १ ॥
चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते
आर्तालीवरदे नताभयकरे वक्षोजभारान्विते ।
विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे
मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥
कॊटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते
कोकाकारकुचद्वयोपरिलसत्प्रालम्बिहारान्विते ।
शिञ्जन्नूपुरपादसारसमणिश्रीपादुकालंकृते
मद्दारिद्‌र्यभुजंगगारुडखगे मां पाहि मीनाम्बिके ॥ ३ ॥
ब्रह्मॆशाच्युतगीयमानचरिते प्रेतासनान्तःस्थिते
पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते ।
बाले बालकुरङ्गलोलनयने बालार्ककोट्युज्ज्वले
मुद्राराधितदैवते मुनिनुते मां पाहि मीनाम्बिके ॥ ४ ॥
गन्धर्वामरयक्षपन्नगनुते गङ्गाधरालिङ्गिते
गायत्री गरुडासने कमलजे सुश्यामले सुस्थिते ।
खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वले
मन्त्राराधितदैवते मुनिनुते मां पाहि मीनाम्बिके ॥ ५ ॥
नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिके
नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे ।
कान्ते कामकले कदम्बनिलये कामेश्वराङ्कस्थिते
मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनाम्बिके ॥ ६ ॥
वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे
ताम्बूलारुणपल्लवाधरयुते ताटङ्कहारान्विते ।
श्यामे चन्द्रकलावतंसकलिते कस्तूरिकाभालके
पूर्णॆ पूर्णकलाभिरामवदने मां पाहि मीनाम्बिके ॥ ७ ॥
शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी
नित्यानन्दमयी निरञ्जनमयी तत्त्वंमयी चिन्मयी ।
तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी
सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके ॥ ८ ॥

                   ***

 

AYUR DEVI STOTRAM

         आयुर्देवी स्तोत्रम्
ध्यायेत् हेमांबुजारूढां वरदाभयपाणिकाम्।
आयुष्यदेवतां नित्यां आश्रिताभीष्टसिद्धिदाम्॥१॥
आयुर्देवि महाप्राज्ञे सूतिकागृहवासिनि
पूजिता परया भक्त्या दीर्घमायुः प्रयच्छ मे॥२॥

सिंहस्कन्धगतां देवीं चतुर्हस्तां त्रिलोचनाम्।
शक्तिशूलगदापद्मधारिणीं चन्द्रमौलिकाम् ॥३॥

विचित्रवस्त्रसंयुक्तां स्वर्णाभरणभूषिताम्।
सिंहस्कन्धगतां देवीं चतुर्हस्तां त्रिलोचनाम् ॥४॥
सिंहस्कन्धगते देवि सुरासुरसुपूजिते।
प्रभवात्यब्दके संघे आयुर्देवि नमोऽस्तु ते॥५॥
आयुर्देवि नमस्तुभ्यं वर्षदेवि नमोऽस्तु ते।
आयुर्देहि बलं देहि सर्वारिष्टं व्यपोहय॥६॥
आयुष्मदात्मिकां देवीं करालवदनोज्ज्वलाम्।
घोररूपां सदा ध्यायेत् आयुष्यं याचयाम्यहम्॥७॥
शुभं भवतु कल्याणि आयुरारोग्यसंपदाम्।
सर्वशत्रुविनाशाय आयुर्देवि नमोऽस्तु ते ॥८॥
षष्ठांशां प्रकृतैर्सिद्धां प्रतिष्ठाप्य च सुप्रभाम्।
सुप्रदां चापि शुभदां दयारूपां जगत्प्रसूम्॥९॥
देवीं षोडशवर्षां तां शाश्वतस्थिरयौवनाम्।
बिम्बोष्ठीं सुदतीं शुद्धां शरच्चन्द्रनिभाननाम् ॥१०॥
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः।
शुभायै देवसेनायै आयुर्देव्यै नमो नमः ॥११॥
वरदायै पुत्रदायै धनदायै नमो नमः
सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः॥१२॥
मायायै सिद्धयोगिन्यै आयुर्देव्यै नमो नमः।
सारायै शारदायै च परादेव्यै नमो नमः ॥१३॥
बालारिष्टहरे
देवि
आयुर्देव्यै नमो नमः।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥१४॥
प्रत्यक्षायै स्वभक्तानां आयुर्देव्यै नमो नमः।
देवरक्षणकारिण्यै आयुर्देव्यै नमो नमः॥१५॥
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा।
वर्जितक्रोधहिंसायै आयुर्देव्यै नमो नमः।॥१६॥

KAPILA- DEVAHUTI SAMVADA ON BHAKTIYOGA-2 (BHAGAVATAM, CANTO- 3, CHAPTER-29)

                
          कपिलदेवहूतिसंवादे भक्तियोगरहस्यम्
         (श्रीमद्भागवतम्, स्क्न्धः ३, अध्यायः २९)
 [The
English translation is largely based on that of  the disciples of His
Divine Grace A.C. Bhaktivedanta Swami Prabhupada as given in the “Srimad
Bhagavatam” published by the Bhaktivedanta Book Trust]
देवहूतिरुवाच
लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।
स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥१॥
यथा सांख्येषु कथितं यन्मूलं तत्प्रचक्षते।
भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो॥२॥
Devahuti enquired: My dear Lord, You
have already very scientifically described the symptoms of the total material
nature and the characteristics of the spirit according to the Sankhya system of
philosophy.  Now I shall request You to
explain the path of devotional service, which is the ultimate end of all philosophical
systems.
विरागो येन पुरुषो भगवन् सर्वतो भवेत्।
आचक्ष्व जीवलोकस्य विविधा मम संसृतीः॥३॥
Devahuti continued: My dear Lord, please
also describe in detail, both for me and for people in general, the continual
process of birth and death, for by hearing such calamities we may become
detached from the activities of this material world.
कालस्येश्वररूपस्य परेषां च परस्य ते।
स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥४॥
Please also describe eternal time, which
is a representative of Your form and by whose influence people in general
engage in the performance of pious activities.
लोकस्य मिथ्याभिमतेरचक्षुष
  श्चिरं प्रसुप्तस्य तमस्यनाश्रये ।
श्रान्तस्य कर्मस्वनुविद्धया धिया
   त्वमाविरासीः किल योगभास्करः ॥५॥
My dear Lord, You are just like the sun,
for You illuminate the darkness of the conditional life of the living entities.  Because their eyes of knowledge are not open,
they are sleeping eternally in that darkness without Your shelter, and
therefore they are falsely engaged by the actions and reactions of their
material activities, and they appear to be very fatigued
.
मैत्रेय उवाच
इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः।
आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥६॥
Sri Maitreya said:  O best amongst the Kurus, the great sage
Kapila, moved by great compassion and pleased by the gentle words of His glorious
mother, spoke as follows
श्रीभगवानुवाच
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते।
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥७॥
Lord kapila, the personality of Godhead,
replied: O noble lady, there are multifarious paths of devotional service in
terms of the different qualities of the executor.  
अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा।
संरंभी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥८॥
Devotional service  executed by a person who is envious, proud,
violent and angry, and who is a separatist, is considered to be in the mode of
darkness (tamasic)
विषयानभिसन्धाय यश ऐश्वर्यमेव वा।
अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः॥९॥
The worship of Deities in the temple by
a separatist, with a motive for material enjoyment, fame and opulence, is
devotion in the mode of passion (rajasic
कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम्।
यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥१०॥
When a devotee worships the Supreme
Personality of Godhead and offers the results of his activities in order to
free himself from the inebrieties of fruitive activities, his devotion is in
the mode of goodness(sattwic).  
मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ॥११॥
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्।
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे॥१२॥
The manifestation of unadulterated
devotional service is exhibited when one’s mind is at once attracted to hearing
the transcendental name and qualities of the Supreme Personality of Godhead,
who is residing in everyone’s heart. 
Just as the water of the Ganges flows naturally down towards the ocean,
such devotional ecstasy, uninterrupted by any material condition, flows towards
the Supreme Lord.  
सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः॥१३॥
A pure devotee does not accept any kind
of liberation – salokya, sarshti, samipya, sarupyaor ekatva – even though they
are offered by the Supreme Personality of Todhead.
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः।
येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते॥१४॥
By attaining the highest platform of
devotional service, as I have explained, one can overcome the influence of the
three modes of material nature and be situated in the transcendental stage, as
is the Lord.
निषेवितेनानिमित्तेन स्वधर्मेण महीयसा।
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः॥१५॥
A devotee must execute his prescribed
duties, which are glorious, without material profit.  Without excessive violence, one should
regularly peform one’s devotional duties.
मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनैः।
भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥१६॥
The devotee should regularly see My
idols in the temple, touch My lotus feet and offer worshipable paraphernalia
and prayer.  He should see in the spirit
of renunciation, from the mode of goodness, and see Me in every livinng entity.
 
महतां बहुमानेन दीनानामनुकम्पया।
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥१७॥
The pure devotee should execute
devotional service by giving the greatest respect to the spiritual master and
the Acharya.  He should be compassionate
to the poor and make friendship with persons who are his equals, but all his
activities should be executed under regulation and with control of the senses.
आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे ।
आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा ॥१८॥
A devotee should always try to hear
about spiritual matters and should always utilize his time in chanting the holy
name of the Lord.  His behaviour should
always be straightforward and simple, and although he is not envious but
friendly to everyone, he should avoid the company of persons who are not
spiritually advanced.
मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः।
पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥१९॥
      
When one is fully qualified with all these transcendental attributes and
his consciousness is thus completely purified, he is immediately attracted simply
by hearing My name or hearing of My transcendental qualities.
यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात्।
एवं योगरतं चेत आत्मानमविकारि यत् ॥२०॥
 As  the chariot of air carries an aroma from its
source and immediately catches the sense of smell, similarly, one who
constantly engages in devotional service, in Krishna consciousness, can catch
the Supreme Soul,  who is equally present
everywhere.
अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा।
तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम्॥२१॥
I am present in every living entity as
the Super soul.  If someone neglects or
disregards that Super soul everywhere and engages himself in the worship of the
Deity (idol) in the temple, that is simply a farce, imitation.
यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्।
हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ॥२२॥
One who worships the Deity of Godhead in
the temples but does not know that the Supreme Lord, as Paramatma, is situated
in every living entity’s heart, must be in ignorance and is compared to one who
offers oblations into ashes.
द्विषतः परकाये मां मानिनो भिन्नदर्शिनः।
भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति॥२३॥
One who offers me respect but envies me
in the bodies of others and is therefore a separatist never attains peace of
mind, because of his inimical behaviour towards other living entities.
अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयाऽनघे।
नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः
॥२४॥
My dear mother, even if he worships with
proper rituals and paraphernalia, a person who  ignores My presence in all living entities
never pleases Me by the worship of My Deities in the temple.   
आर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्।
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥२५॥
Performing  his prescribed duties, one should worship the
Deity of the Supreme Personality of Godhead  only so long as one has not realised My
presence in one’s own heart and in the hearts of other living entities as well.
आत्मनशच परस्यापि यः करोत्यन्तरोदरम्।
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्॥२६॥
             
As the blazing fire of death, I cause
great fear in whoever makes the least discrimination between himself and other
living entities because of a differential outlook.
अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्।
अर्हयेद्दानमानाभ्यां मैत्र्याऽभिन्नेन चक्षुषा ॥२७॥
Therefore by charitable gifts and
attention, as well as by friendly behaviour and by viewing all to be alike, one
should propitiate Me, who abide in all creatures as their very Self.   
जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे।
ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥२८॥
Living entities are superior to
inanimate objects, O blessed mother, and among them, living entities which display
life symptoms are better. Animals with developed consciousness are better than
them, and better still are those who have developed sense perception. 
तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः।
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो पराः ॥२९॥
Among the living entities who have
developed sense perception, those who have developed the sense of taste are
better than those who have developed only the sense of touch. Better than them
are those who have developed the sense of smell, and better still are those who
have developed the sense of hearing.
रूपभेदविदस्तत्र ततश्चोभयतोदतः।
तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात्॥३०॥
Better than those living entities who
can perceive sound are those who can distinguish between one form and
another.  Better than them are those who
have developed upper and lower sets of teeth, and better still are those who have
many legs. Better than them are the quadrupeds, and better still are the human
beings.
ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः    
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥३१॥
Among human beings, those coming under
the four varnas (based on quality and work) are better.  The best among them are brahmanas and among
them those who are intelligent and have studied the Vedas are better.  Better still are those who know the purport
of the Vedas.    
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत्।
मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ॥३२॥
Better than the brahmana who knows the
purpose of the Vedas is he who can dissipate all doubts, and better than him is
one who strictly follows the brahminical principles.  Better than him is one who is liberated from
all material contamination, and better than him is a pure devotee, who executes
devotional service without expectation of reward.
तस्मान्मय्यर्पिताशेषक्रियार्थात्मा निरन्तरः।
मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः।
न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥३३॥
Therefore I do not find a greater person
than he who has no interest outside of Mine and who therefore engages and
dedicates all his activities and all his life – everything – unto Me without  cessation.
मनसैतानि भूतानि प्रणमेद्बहुमानयन्।
ईश्वरो जीवकलया प्रविष्टो भगवानिति॥३४॥
Such a perfect devotee offers respects
to every living entity because he is under the firm conviction that the Supreme
Personality of Godhead has entered the body of every living entity as the Supersoul,
or controller.
भक्तियोगश्च योगश्च मया मानव्युदीरितः।
ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥३५॥
My dear mother, O daughter of Manu, a
devotee who applies the science of devotional service and mystic yoga in this
way can achieve the abode of the Supreme Person simply by that devotional
service.  
एतद्भगवतो रूपं ब्रह्मणो परमात्मनः।
परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥३६॥
This purusha  whom the individual soul must approach is the
eternal form of the Supreme Personality of Godhead, who is known as Brahman and
Paramatma.  He is the transcendental
chief personality, and His activities are all spiritual.  
रूपभेदास्पदं दिव्यं काल इत्यभिधीयते।
भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥३७॥
The time factor, who causes the
transformation of the various material manifestations, is another feature of
the Supreme Personality of godhead. 
Anyone who does not know that time is the same Supreme Personality is
afraid of the time factor.
योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः ।
स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥३८॥
Lord Vishnu, the Supreme Personality of
Godhead, who is the enjoyer of all sacrifices, is the time factor and the
master of all masters.  He enters
everyone’s heart, He is the support of every one, and He causes every being to
be annihilated by another.  
न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः।
आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥३९॥
No one is dear to the Supreme
Personality of Godhead, nor is anyone His enemy or friend.  But He gives inspiration to those who have
not forgotten Him and destroys those who have.   
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात्।
यद्भयाद्वर्षते देवो भगणो भाति यद्भयात् ॥४०॥
Out of fear of the Supreme Personality
of Godhead the wind blows, out of fear of Him the sun shines, out of fear of
Him the rain pours forth showers, and out of fear of Him the host of heavenly
bodies shed their light.
यद्वनस्पतयो भीता लताश्चौषधिभिस्सह ।
स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥४१॥
Out of fear of the Supreme Personality
of Godhead the trees, creepers, herbs and seasonal plants and flowers blossom
and bear fruit, each in its own season.   
स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः।
अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात् ॥४२॥
Out of fear of the Supreme Personality
of Godhead the rivers flow, and the ocean never overflows.  Out of fear of Him only does fire burn and
does the earth, with its mountains, not sink in the water of the universe.
नभो ददाति श्वसतां पदं यन्नियमाददः ।
लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥४३॥
Subject to the control of the Supreme
Personality of Godhead, the sky allows outer space to accommodate all the
various planets, which hold innumerable living entities.  The total universal body expands with its
seven coverings under His supreme control.
गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात्।
वर्ततेऽनुयुगं येषां वश एतच्चराचरम् ॥४४॥
Out of fear of the Supreme Personality
of Godhead,  the directing demigods in
charge of the modes of material nature carry out the functions of creation,
maintenance and destruction; everything animate and inanimate within this
material world is under their control.  
सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।
जनं जनेन जनयन्मारयन्मृत्युनान्तकम् ॥४५॥
The eternal time factor has no beginning
and no end.  It is the representative of
the
Supreme Personality of Godhead, the
maker of the criminal world.  It brings
about the end of the phenomenal world, it carries on the work of creation by
bringing one individual into existence from another, and likewise it dissolves
the universe by destroying even the lord of death, Yamaraja.
॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे
         कापिलेयोपाख्याने एकोनत्रिंशोऽध्यायः॥           
 

  

KAPILA- DEVAHUTI SAMVADA ON BHAKTIYOGA-1 (BHAGAVATAM, CANTO- 3, CHAPTER-25)

KAPILA-
DEVAHUTI SAMVADA ON BHAKTIYOGA-1 (BHAGAVATAM, CANTO- 3, CHAPTER-25)
                
          कपिलदेवहूतिसंवादे
भक्तियोगनिरूपणम्
         (श्रीमद्भागवतम्, स्क्न्धः
, अध्यायः २५)
शौनक उवाच
कपिलस्तत्त्वसंख्याता भगवानात्ममायया।
जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् ॥१॥
Sri Saunaka said:  although He is unborn, the Supreme
Personality of Godhead  took birth as
Kapila Muni by His internal potency.  He
descended  to disseminate transcendental
knowledge for the benefit of he whole human race.
न ह्यस्य वर्ष्मणः  पुंसां वरिम्णः सर्वयोगिनाम्।
विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥२॥
Sri Saunaka continued:  There is no one who knows more than the Lord
Himself.  No one is more worshipable or
more mature a yogi then He.  He is
therefore the master of the Vedas, and to hear about Him always is the actual
pleasure of the senses.
यद्यद्विधत्ते भगवान् स्वच्छन्दात्माऽऽत्ममायया।
तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥३॥
Therefore please precisely describe  to me, who is listening intently, all the
activities and pastimes of the Personality of Godhead, who is full of
self-desire and who assumes all these activities by His internal potency.
सूत उवाच
द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा।
प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥४
Sri  Suta Goswami said: The most powerful sage
Maitreya was a friend of Vyasadeva. 
Being encouraged and pleased by Vidura’s inquiry about transcendental
knowledge, Maitreya spoke as follows.  
मैत्रेय उवाच
पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया।
तस्मिन् बिन्दुसरेऽवात्सीद्भगवान् कपिलः किल॥५॥
Maitreya said: When Kardama left for the forest, Lord
kapila stayed on the strand of the Bindu-sarovara to please His mother,
Devahuti.
तमासीनमकर्माणं तत्त्वमार्गप्रदर्शनम्।
स्वसुतं देवहूत्याह धातुः संस्मरती वचः॥६॥
When Kapila, who could
show her the ultimate goal of the Absolute Truth, was sitting leisurely before
her, Devahuti remembered the words Brahma had spoken to her, and she therefore
began to question Kapila as follows.
देवहूतिरुवाच
निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात्।
येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥७॥
Devahuti said: I am very
sick of the disturbance caused by my material senses, for because of this sense
disturbance, my Lord, I have fallen into the abyss of ignorance.
तस्य त्वं तमसोऽन्धस्य  दुष्पारस्याद्य पारगम्।
सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥८॥
Your Lordship is my only
means of getting out of this darkest region of ignorance because You are my
transcendental eye, which, by Your mercy only, I have attained after many, many
births.
य आद्यो भगवान् पुंसामीश्वरो वै भवान्
किल।
लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥९॥
You are the Supreme
Personality of Godhead, the origin and Supreme Lord of all living
entities.  You have arisen to disseminate
the rays of the sun in order to dissipate the darkness of the ignorance of the
universe.
अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि।
योऽवग्रहोऽहंममेतित्येतस्मिन् योजितस्त्वया॥१०॥
Now be pleased, my Lord,
to dispel my great delusion.  Due to my
feeling of false ego, I have been engaged by Your maya and have identified
myself with the body and consequent bodily relations.
तं त्वा गताहं शरणं शरण्यं
   स्वभृत्यसंसारतरोः कुठारम्।
जिज्ञासयाहं प्रकृतेः पूरुषस्य
    नमामि सद्धर्मविदां वरिष्ठम् ॥११॥
Devahuti continued: I
have taken shelter of Your lotus feet because You are the only person of whom
to take shelter.  You are the exe which
can cut the tree of material existence. 
I therefore offer my obeisances unto You, who are the greatest of all
transcendentalists, and I inquire from You as to the relationship between man
and woman and between spirit and matter.  
मैत्रेय उवाच
इति स्वमातुर्निरवद्यमीप्सितं
    निशम्य पुंसामपवर्गवर्धनम्।
धियाभिनन्द्यात्मवतां सतां गति
     र्बभाष ईषत्स्मितशोभिताननः ॥१२॥
Maitreya said:  After hearing of His mother’s uncontaminated
desire for transcendental realization, the Lord thanked her within Himself for
her questions, and thus, His face smiling, He explained the path of the
transcendentalists, who are interested in self-realization.
श्रीभगवानुवाच
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे।
अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥१३॥
The Supreme Personality
of Godhead answered : The  yoga system
which relates to the Lord and the individual soul, which is meant for the
ultimate benefit of the living entity, and which causes detachment from all happiness
and distress in the material world, is the highest yoga system.
तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे।
ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम्॥१४॥
O most pious mother, I
shall now explain unto you the ancient yoga system, which I explained formerly
to the great sages who were eager to hear it. 
It is serviceable and practical in every way.
चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम्।
गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥१५॥
The stage in which the
consciousness of the living entity is attracted by the three modes of material
nature is called conditional life. But when that same consciousness is attached
to the Supreme Personality of Godhead, one is situated in the consciousness of
liberation.
अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः।
वीतं यदा मनः शुद्धमदुःखमसुखं समम्॥१६॥
तदा पुरुष आत्मानं केवलं प्रकृतेः परम्।
निरन्तरं स्वयंज्योतिरणिमानमखण्डितम्॥१७॥
ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना।
परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् ॥१८॥
When one is completely
cleansed of the impurities of lust and greed produced from the false
identification of the body as “I” and bodily possessions as “mine”, one’s mind
becomes purified.  In that pure state he
transcends the stage of so-called material happiness and distress.  At that time the soul can see himself to be
transcendental to material existence and always self-effulgent, never
fragmented, although very minute in size. In that position of self-realization,
by practice of knowledge and renunciation in devotional service, one sees
everything in the right perspective; he becomes indifferent to material existence,
and the material influence acts less powerfully upon him.    
न युज्यमानया भक्त्या भगवत्यखिलात्मनि।
सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥१९॥
Perfection in self-realization cannot be attained by
any kind of yogi unless he engages in devotional service to the Supreme
Personality of Godhead, for that is the only auspicious path.
प्रसङ्गमजरं पाशमात्मनः कवयो विदुः।
स एव साधुषु कृतो मोक्षद्वारमपावृतम् ॥२०॥
Every learned man knows very well that attachment for
the material is the greatest entanglement of the spirit soul.  But that same attachment , when applied to
the self-realized devotees, opens the door of liberation.   
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनां।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥२१॥
The symptoms of a sadhu
are that he is tolerant, merciful and friendly to all living entities.  He has no enemies,  he is peaceful,  he abides by the scriptures, and all his
characteristics are sublime.  
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः॥२२॥
मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च।
तपन्ति विविधास्तापा नैतान्मद्गतचेतसः ॥२३॥
Such  a sadhu engages in staunch devotional service
to Me without deviation. For My sake  he
renounces all other connections, such as family relationships and friendly acquaintances
within the world.  Engaged constantly in
chanting and hearing about Me, the Supreme Personality of Godhead, the sadhus
do not suffer from material miseries because they are always filled with
thoughts of My pastimes and activities. 
स एते साधवः साध्वि सर्वसङ्गविवर्जिताः।
सङ्गस्तेष्वथते प्रार्थ्यः सङ्गदोषहरा हि ते ॥२४॥
O mother,  O virtuous lady, these are the qualities of
great devotees who are free from all attachment.  You must seek attachment to such holy men,
for this counteracts the pernicious effects of material attachment.
सतां प्रसङ्गान्मम वीर्यसंविदो
  भवन्ति हृत्कर्णरसायनाः कथाः।
तज्जोषणादाश्वपवर्गवर्त्मनि
  श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥२५॥
In the association of
pure devotees, discussion of the pastimes and activities of the Supreme
Personality of Godhead is very pleasing and satisfying to the ear and the
heart.  By cultivating such knowledge one
gradually becomes advanced on the path of liberation, and thereafter he is
freed, and his attraction becomes fixed. 
The real devotion and devotional service begin.
भक्त्या पुमाञ्जातविराग ऐन्द्रियाद्
    दृष्टश्रुतान्मद्रचनानुचिन्तया ।
चित्तस्य यत्तो ग्रहणे योगयुक्तो
   यतिष्यते ऋजुभिर्योगमार्गैः ॥२६॥
Thus consciously engaged
in devotional service in the association of devotees, a person gains distaste
for sense gratification, both in this world and in the next, by constantly
thinking about the activities of the Lord. 
This process of Krishna consciousness is the easiest process of mystic
power; when one is actually situated on that path of devotional service, he is
able to control the mind.
असेवयायं प्रकृतेर्गुणानां 
   ज्ञानेन वैराग्यविजृम्भितेन।
योगेन मय्यर्पितया च भक्त्या
   मां प्रत्यगात्मानमिहावरुन्धे ॥२७॥
Thus by not engaging in
the service of the modes of material nature but by developing Krishna
consciousness, knowledge in renunciation, and by practicing yoga, in which the
mind is always fixed in devotional service unto the Supreme Personality of
Godhead, one achieves My association in this very life, for I am the Supreme
Personality, the Absolute Truth.
देवहूतिरुवाच-
काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा।
यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम्॥२८॥
On hearing the statement
of the Lord, Devahuti inquired: What kind of devotional service is worth developing
and practicing to help me easily and immediately attain the service of Your
lotus feet?
यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः।
कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥२९॥
The mystic yoga system,
as You have explained, aims at the Supreme Personality of Godhead  and is 
meant for completely ending material existence.  Please let me know the nature of that yoga
system.  How many ways are there by which
one can understand in truth that sublime yoga?  
तदेतन्मे विजानाहि यथाहं मन्दधीर्हरे।
सुखं बुध्येय दुर्भोधं योषा भवदनुग्रहात् ॥३०॥
My dear son, Kapila,
after all, I am a woman,  It is very
difficult for me to understand the Absolute Truth because my intelligence is
not very great.  But if You will kindly
explain it to me, even though I am not very intelligent, I can understand it
and thereby feel transcendental 
happiness.  
मैत्रेय उवाच-
विदित्वार्थं कपिलो मातुरित्थं
   जातस्नेहो यत्र
तन्वाभिजातः।
तत्त्वाम्नायं यत्प्रवदन्ति सांख्यं
   प्रोवाच  वै भक्तिवितानयोगम्॥३१॥
Sri Maitreya said:  After hearing the statement of His mother,
Kapila could understand her purpose, and He became compassionate towards her
because of being born of her body.  He
described the Sankhya system of philosophy, which is a combination of
devotional service and mystic realization, as received by disciplic succession.
श्रीभगवानुवाच-
देवानां गुणलिङ्गानामानुश्रविककर्मणाम्।
सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या॥३२॥
अनिमित्ता  भागवती
भक्तिः सिद्धेर्गरीयसी ।
जरयत्याशु या कोशं निगीर्णमनलो यथा ॥३३॥
Lord Kapila said:  The senses are symbolic representations of
the demigods, and their natural inclination is to work under the direction of
the Vedic injunctions As the senses are the representatives of the demigods, so
the mind is the representative of the Supreme Personality of Godhead.  The mind’s natural duty is to serve.  When 
that service spirit is engaged in devotional service to the Personality
of Godhead, without any motive, that is far better even than salvation.   Bhakti, devotional service, dissolves the
subtle body of the living entity without separate effort,  just as fire in the stomach digests all that
we eat.   
नैकात्मतां मे स्पृहयन्ति केचि-
  न्मत्पादसेवाभिरता
मदीहाः।
येऽन्योन्यतो भागवताः प्रसज्य
  सभाजयन्ते मम पौरुषाणि
॥३४॥
A pure devotee, who is
attached to the activities of devotional service and who always engages in the
service of My lotus feet, never desires to become one with Me.  Such a devotee, who is unflinchingly engaged,
in association with similar devotees, always glorifies My pastimes and activities.
पश्यन्ति ते मे रुचिराण्यम्ब सन्तः
    प्रसन्नवक्त्रारुणलोचनानि।
 रूपाणि दिव्यानि
वरप्रदानि
    साकं वाचं स्पृहणीयां
वदन्ति ॥३५॥
O My mother,  My devotees always see the smiling face of My
form, with eyes like the rising morning sun. 
They like to see My various transcendental forms, which are all
benevolent, and they also talk favourably with Me.  
तैर्दर्शनीयावयवैरुदार-
   विलासहासेक्षितवामसूक्तैः।
हृतात्मनो हृतप्राणांश्च भक्ति-
    रनिच्छतो मे गतिमण्वीं
प्रयुङ्क्ते॥३६॥
Upon seeing the charming
forms of the Lord, smiling and attractive, and hearing His very pleasing words,
the pure devotee almost loses all other consciousness.  His senses are freed from all other
engagements, and he becomes absorbed in devotional service.  Thus in spite of his unwillingness, he
attains liberation without separate endeavour.
अथो विभूतिं मम मायाविनस्ता-
    मैश्वर्यमष्टाङ्गमनुप्रवृत्तम्।
श्रियं भागवतीं वाऽस्पृहयन्ति भद्रां
   परस्य मे तेऽश्नुवते
तु लोके ॥३७॥
Thus because he is
completely absorbed in thought of Me, the devotee does not desire even the
highest benediction obtainable in the upper planetary systems, including
Satyaloka.  He does not desire the eight
material perfections obtained from mystic yoga, nor does he desire to be
elevated to the kingdom of God.  Yet even
without desiring them, the devotee enjoys,  even in this life, all the offered
benedictions.  
न कर्हिचिन्मत्पराः शान्तरूपे
  नङ्क्ष्यन्ति नो
मेऽनिमिषो लेढि हेतिः।
येषामहं प्रिय आत्मा सुतश्च
  सखा गुरुः सुहृदो
दैवमिष्टम् ॥३८॥
The Lord continued: My
dear mother, devotees who receive such transcendental opulences are never
bereft of them; neither weapons nor the change of time can destroy such
opulences. Because the devotees accept me as their friend, their relative,
their son, preceptor, benefactor and Supreme Deity, they cannot be deprived of
their possessions at any time
इमं लोकं तथैवामुमात्मानमुभयायिनम्।
आत्मानमनु ये चेह् ये रायः पशवो गृहाः॥३९॥
विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम्।
भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये ॥४०॥
Thus the devotee who
worships Me, the all-pervading Lord of the universe, in unflinching devotional
service, gives up all aspirations to be promoted to heavenly planets or to
become happy in this world with wealth, children, cattle, home or anything in
relationship with the body.  I take him
to the other side of birth and death.
नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात्।
आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥४१॥
The terrible fear of
birth and death can never be forsaken by anyone who resorts to any shelter
other than Myself, for I am the almighty Lord, the Supreme Personality of
Godhead, the original source of all creation, and also the Supreme Soul of all
souls.
मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात्।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् ॥४२॥
It is because of My
supremacy that the wind blows, out of fear of Me; the sun shines out of fear of
Me, and the lord of the clouds, Indra, sends forth showers out of fear of
Me.  Fire burns out of fear of Me, and
death goes about taking its toll out of fear of Me.
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः।
क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम्॥४३॥
The Yogis, equipped with transcendental
knowledge and renunciation and engaged in devotional service for their eternal
benefit, take shelter of My lotus feet, and since I am the Lord, they are thus
eligible to enter into the kingdom of Godhead without fear.  
एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥४४॥
Therefore persons whose
minds are fixed on the Lord engage in the intensive practice of devotional
service.  That is the only means for
attainment of the final perfection of life.
॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे
         कापिलेयोपाख्याने
पञ्चविंशो
ऽध्यायः॥