VARADA GANAPATI ASHTOTTARA SATANAMAVALI

वरद गणेश अष्टोत्तरशनामावलिः
Chant the names with
prefix ‘ओं’ and suffix ‘नमः’
गणेशाय
विघ्नराजाय
विघ्नहन्त्रे
गणाधिपाय
लम्बोदराय
वक्रतुण्डाय
विकटाय
गणनायकाय
गजास्याय
सिद्धिदात्रे                       १०
खर्वाय
मूषिकवाहनाय
मूषकाय
गणराजाय
शैलजानन्ददायकाय
गुहाग्रजाय
महातेजसे
कुब्जाय
भक्तप्रियाय
प्रभवे                          २०
सिन्दूराभाय
गणाध्यक्षाय
त्रिनेत्राय
धनदायकाय
वामनाय
शूर्पकर्णाय
धूम्राय
शंकरनन्दनाय
सर्वार्तिनाशकाय
विज्ञाय                         ३०
कपिलाय
मोदकप्रियाय
संकष्टनाशनाय
देवाय
सुरासुरनमस्कृताय
उमासुताय
कृपालवे
सर्वज्ञाय
प्रियदर्शनाय
हेरम्बाय                   ४०
रक्तनेत्राय
स्थूलमूर्तये
प्रतापवते
सुखदाय
कार्यकर्त्रे
बुद्धिदाय
व्याधिनाशकाय
इक्षुदण्डप्रियाय
शूराय
क्षमायुक्ताय                 ५०
अघनाशकाय
एकदन्ताय
महोदराय
सर्वदाय
गजकर्षकाय
विनायकाय
जगत्पूज्याय
फलदाय
भक्तवत्सलाय
विद्याप्रदाय                      ६०
महोत्साहाय
दुःखदौर्भाग्यनाशनाय
मिष्टप्रियाय
फालचन्द्राय
नित्यसौभाग्यवर्धनाय
दानपूरार्द्रगण्डाय
अंशकाय
विबुधप्रियाय
रक्ताम्बरधराय
श्रेष्ठाय                          ७०
सुभगाय
नागभूषणाय
शत्रुध्वंसिने
चतुर्बाहवे
सौम्याय
दारिद्र्यनाशकाय
आदिपूज्याय
दयाशीलाय
रक्तमुण्डाय
महोदयाय                       ८०
सर्वगाय
सौख्यकृते
शुद्धाय
कृत्यपूज्याय
बुधप्रियाय
सर्वदेवमयाय
शान्ताय
भुक्तिमुक्तिप्रदायकाय
विद्यावते   
दानशीलाय                      ९०
वेदविदे
मन्त्रविदे
सुधिये
अविज्ञातगतये
ज्ञानिने
ज्ञानिगम्याय
मुनिस्तुताय
योगज्ञाय
योगपूज्याय
फालनेत्राय                      १००
शिवात्मजाय
सर्वमन्त्रमयाय
श्रीमते
अवशाय
वशकारकाय
विघ्नध्वंसिने
सदाहृष्टाय
भक्तानां फलदायकाय          १०८

GANAPATI ATHARVASHIRSHA STOTRAM

            गणपत्यथर्वशीर्षस्तोत्रम्
  
  (ऊँ भद्रं
कर्णेभिः शृणुयाम देवा……)
ऊँ  नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्तासि।
त्वमेव केवलं भर्तासि। त्वमेव केवलं हर्तासि। त्वमेव सर्वं
खल्विदं ब्रह्मासि।
त्वं साक्षादात्मासि नित्यम् ॥१॥
ऋतं वच्मि। सत्यं वच्मि॥२॥
अव त्वं माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव
धातारम्।
अवानूचानम् । अव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात्।
अव उत्तरात्तात्।
अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो
मां पाहि पाहि समन्तात्॥३॥
त्वं वाङ्मयस्त्वं चिन्मयः। त्वमानन्दमयस्त्वं ब्रह्ममयः
।त्वं  सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि॥४॥
सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठति।
सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो
नभः।
त्वं चत्वारि वाक्पदानि ॥५॥
त्वं गुणत्रयातीतः। त्वं देहत्रयातीतः। त्वं कालत्रयातीतः।
त्वं मूलाधारस्थितोऽसि नित्यम्। त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम्
। त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं
चंद्रमास्त्वं ब्रह्म भूर्भुवः
स्वरोम् ॥६॥
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम्। अनुस्वारः परतरः।
अर्धेन्दुलसितं। तारेण ऋद्धम्। एतएव मनुस्वरूपम् ॥७॥
गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चान्त्यरूपम्।
बिन्दुरुत्तरूपम्।
नादः सन्धानम् । सँहिता सन्धिः। सैषा गणेशविद्या। गणकः ऋषिः
। निचृद्गायत्री- च्छन्दः।
गणपतिर्देवता ।  ऊँ गं गणपतये नमः ॥७॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्तिः प्रचोदयात्
॥८॥
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्॥
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः।।९॥
नमो व्रातपतये। नमो गणपतये। नमः प्रमथपतये। नमस्तेऽस्तु लम्बोदरायैकदन्ताय
विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥१०॥
एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते । स सर्वविघ्नैर्न
बाध्यते
स सर्वत्र सुखमेधते। स सर्वमहापापात् प्रमुच्यते। सायमधीयानो
दिवसकृतं पापं नाशयति।  प्रातरधीयानो रात्रिकृतं पापं
नाशयति। सायं प्रातः प्रयुञ्जानोऽपापो भवति। सर्वत्राधीयानोऽपविघ्नो भवति। धर्मार्थकाममोक्षं
च विन्दति।
इदमथर्वशीर्षमशिष्याय न देयम्। यो यदि मोहात् दास्यति स पापीयान्
भवति।
सहस्रावर्तनाद् यं यं काममधीते तं तमनेन साधयेत् ॥११॥
           
अनेन गणपतिमभिषिञ्चति स वाग्मी भवति। चतुर्थ्यामनश्नन् जपति
स विद्यावान् भवति। इत्यथर्वणवाक्यम्। ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति ॥१२॥
यो दूर्वाङ्कुरैर्यजति स वैश्रवणसमो भवति। यो लाजैर्यजति
स यशोवान् भवति, स मेधावान् भवति। यो मोदकसहस्रेण
यजति स वाञ्छितफलमवाप्नोति। य़ः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ।
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति।
सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति। महाविघ्नात् प्रमुच्यते। महादोषात् प्रमुच्यते।
महाप्रत्यवायात् प्रमुच्यते । स सर्वविद्भवति । स सर्वविद्भवति । य एवं वेद।  इत्युपनिषत्॥१३॥
            (ऊँ सहनाववतु…..) 
 

GANESHA KAVACHAM

                                 गणेशकवचम्
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम्।
द्वापरे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं
तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥१॥
विनायकः शिखां पातु परमात्मा परात्परः।
अतिसुन्दरकायस्तु मस्तकं महोत्कटः॥२॥
ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः।
नयने फालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ॥३॥
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः।
वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥४॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः॥५॥
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः।
हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥६॥
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः।
लिंगं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥७॥
गणक्रीडो जानुजंघे ऊरू मङ्गलमूर्तिमान्।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु॥८॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः।
अंगुलींश्च नखान् पातु पद्महस्तोऽरिनाशनः॥९॥
सर्वांगानि मयूरेशो विश्वव्यापी सदाऽवतु।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु॥१०॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु।
प्राच्यां रक्षतु बुद्धीशः आग्नेयां सिद्धिदायकः॥११॥
दक्षिणस्यामुमापुत्रो नैरृत्यां  तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताव्याद्वायव्यां गजकर्णकः॥१२॥
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत्॥१३॥
राक्षसासुरवेतालग्रहभूतपिशाचतः  ।
पाशाङ्कुशधरः पातु रजस्सत्वतमःस्मृतिम् ॥१४॥
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलम्।
वपुर्धनं च धान्यं च गृहदारान् सुतान् सखीन्  ॥१५॥
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।
कपिलोऽजाविकं पातु गजाश्वान् विकटोऽवतु॥१६॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः।
न भयं जायते तस्य  यक्षरक्षपिशाचतः ॥१७॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत्।
यात्राकाले पठेद्यस्तु  निर्विघ्नेन फलं लभेत् ॥१८॥
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् ।
मारणोच्चाटनाकर्षस्तंभमोहनकर्मणि  ॥१९॥

सप्तवारं जपेदेतद्दिनानामेकविंशतिम्।
तत्तत्फलमवाप्नोति साध्यको नात्रसंशयः ॥२०॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञावध्यश्च मोचयेत् ॥२१॥
राजदर्शनवेलायां पठेदेतत् त्रिवारतः।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥२२॥

  

SRI GANAPATI STOTRAM

                        श्रीगणपतिस्तोत्रम्
जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्बलिं बध्नता
स्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धराम्।
पार्वत्या महिषासुरप्रमथने सिद्धाधिपैः सिद्धये
ध्यातः पञ्चशरेण विश्वजितये पायात्स नागाननः ॥१॥
विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाड्
विघ्नव्यालकुलाभिमानगरुडो विघ्नेभपञ्चाननः।
विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नांबुधेर्बाडवो
विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥२॥
खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं
प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम्।
दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरं
वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ॥३॥
गजाननाय महसे प्रत्यूहतिमिरच्छिदे।
अपारकरुणापूरतरङ्गितदृशे नमः ॥४॥
अगजाननपद्मार्कं
गजाननमहर्निशम्।
अनेकदं तं भक्तानां
एकदन्तमुपास्महे ॥५॥
श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः
क्षीराब्धौ रत्नदीपैः सुरनरतिलकं रत्नसिंहासनस्थम्।
दोर्भिः पाशाङ्कुशाब्जाभयवरमनसं चन्द्रमौलिं त्रिनेत्रं
ध्यायेच्छान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम् ॥६॥
आवाहये तं गणराजदेवं रक्तोत्पलाभासमशेषवन्द्यम्।
विघ्नान्तकं विघ्नहरं गणेशं भजामि रौद्रं सहितं च सिद्ध्या॥७॥
यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथान्ये
विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनाशनाय ॥८॥
विघ्नेश वीर्याणि  विचित्रकाणि वन्दीजनैर्मागधकैः
स्मृतानि।
श्रुत्वा समुत्तिष्ठ गनानन त्वं ब्राह्मे जगन्मङलकं कुरुष्व
॥९॥
गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन्।
वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्त एवं त्यजत प्रभीतीः ॥१०॥
अनेकविघ्नान्तक वक्रतुणड स्वसंज्ञवासिंश्च चतुर्भुजेति
कवीश देवान्तकनाशकारिन् वदन्त एवं त्यजत प्रभीतीः ॥११॥
अनन्तचिद्रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम्।
हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥१२॥
विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम्।
सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं
व्रजामः ॥१३॥
यदीयवीर्येण समर्थभूता माया तया संरचितं च विश्वम्।
नागात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणम् व्रजामः ॥१४॥
सर्वोत्तरं संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति।
अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥१५॥
यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन नौति।
अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥१६॥
देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः।
विघ्नान् हरन्तु हेरम्बचरणाम्बुजरेणवः ॥१७॥
एकदन्तं महाकायं लम्बोदरगजाननम्।
विघ्ननाशकरं देवं हेरम्बं प्रणमाम्यहम् ॥१८॥
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥१९॥

HYMNS TO GANESHA – GANESHA PRATAH SMARANAM

णेशप्रातःस्मरणम्
  प्रातः
स्मरामि गणनाथमनाथबन्धुं
   सिंदूरपूरपरिशोभित गण्डयुग्मम् ।
   उद्दण्डविघ्नपरिखण्डनचण्डदण्डं   
   आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥ १ ॥

I remember, in the morning hours,  the Lord of ganas (Ganapati) who is the friend of those who have none to turn to for help, whose both cheeks are coloured by sindoor, who is very powerful in smashing the greatest of obstacles and who is worshipped by Indra and other leaders of the denizens of heaven.  

   प्रातर्नमामि चतुरानन वन्द्यमानं
   इच्छानुकूलमखिलंच फलं ददानम् ।
   तं तुंदिलं द्विरसनाधिप यज्ञसूत्रं
   पुत्रं विलासचतुरं शिवयोः शिवाय ॥
२ ॥
Early morning I bow to the son of Shiv-Parvati, Ganesha, for everything that is auspicious, who is worshipped by Brahma, who dispenses fruits according to the wishes of devotees, who is pot-bellied, who has the chief of serpents as his yagnasutra  and who is an expert in playful activities. 

   प्रातर्भजाम्यभयदं खलु भक्तशोक-

   दावानलं गणविभुं वरकुंजरास्यम् ।
   अज्ञानकाननविनाशनहव्यवाहं
   उत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३ ॥
Early morning I worship the son of Lord Shiva, Ganesha, who is the refuge for his devotees, who is like wild-fire for their sorrows, who is the fire which destroys the forest of their ignorance and who encourages and enthuses them.  

  श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम्

  प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान्
॥ ४ ॥

These three slokas  are sacrosanct and always bestow wealth and Lordship on those who always chant them,  after waking up early morning, pure in body and mind.   

           

HYMNS TO GANESHA – SRI GANAPATI DWADASA NAMA STOTRAM

      16.श्रीगणपतिद्वादशनामस्तॊत्रम्

            (पाद्मपुराणांतर्गतं)
गणपतिर्विघ्नराजो लंबतुण्डो गजाननः
द्वैमातुरश्च हेरंब एकदंतो गणाधिपः
विनायकश्चारुकर्णः
पशुपालो भवात्मजः ॥ १ ॥
द्वादशैतानि नामानि
प्रातरुत्थाय यः पठेत् ।
विश्वं तस्य भवेद्वश्यं
नच विघ्नं भवेत् क्वचित् ॥ २ ॥
महाप्रेताः शमं
यान्ति पीड्यते व्याधिभिर्न च ।
सर्वपापाद्विनिर्मुक्तोह्यक्षयं
स्वर्गमश्नुते ॥ ३ ॥      

          

HYMNS TO GANESHA – SHRI GANESHA ASHTAKAM (GANESHA PURANA)

 श्रीगणेशाष्टकम्
       (गणेशपुराणांतर्गतं)  
 यतोऽनंतशक्तेरनंताश्च जीवाः
यतो निर्गुणादप्रमेया
गुणास्ते ।
यतो भाति सर्वं त्रिधाभेदभिन्नं
सदा तं गणेशं नमामो
भजामः ॥ १ ॥
यतश्चाविरासीज्जगत्सर्वमेतत्
तथाब्जासनो विश्वगो
विश्वगोप्ता ।
तथेन्द्रादयो देवसंघा
मनुष्याः
सदा तं गणेशं नमामो
भजामः ॥ २ ॥
यतो वह्निभानू  भवोभूर्जलं च
यतस्सागराश्चन्द्रमा
व्योमवायुः ।
यतः स्थावरा जंगमा
वृक्षसंघाः
सदा तं गणेशं नमामो
भजामः ॥ ३ ॥
यतो दानवाः किन्नरा
यक्षसंघाः
यतश्चारणा वारणाः श्वापदाश्च
यतः पक्षिकीटाः यतो
वीरुधश्च
सदा तं गणेशं नमामो
भजामः ॥ ४ ॥
यतो बुद्धिरज्ञाननाशो
मुमुक्षो:
यतस्संपदो भक्तसंतोषिकाः
स्युः ।
यतो विघ्ननाशो यतः
कार्यसिद्धिः
सदा तं गणेशं नमामो
भजामः  ॥ ५ ॥
यतो पुत्रसंपद्यतो वांछितार्थो
यतोऽभक्तविघ्नास्तथानेकरूपाः ।
यतः शोकमोहौ यतः काम एवं
सदा तं गणेशं नमामो भजामः ॥ ६ ॥
यतोऽनंतशक्तिः
स शेषो बभूव
धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोकाहि नानाः
सदा तं गणेशं नमामो भजामः ॥ ७ ॥
यतो वेदवाचो विकुण्ठा मनोभिः
सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं
सदा तं गणेशं नमामो भजामः ॥ ८ ॥
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं
तस्य सर्वं कार्यं भविष्यति ॥ ९ ॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां
तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥
यः पठेन्मासमात्रन्तु
दशवारं दिने दिने ।
स मोचयेद्बंधगतं राजवध्यं न संशयः ॥ ११ ॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वांछितांल्लभते सर्वानेकविंशतिवारतः ॥ १२ ॥
यो जपेत्परयाभक्त्या गजाननपरोनरः ।
एवमुक्त्वा ततो देवश्चान्तर्धानं गतो प्रभुः ॥ १३ ॥

        

             ***

HYMNS TO GANESHA – MAHAGANAPATI MANGALAMALIKA STOTRAM

. महागणपतिमंगलमालिकास्तोत्रम्
            (श्री
कृष्णॆन्द्रयतिविरचितं )  
    श्रीकंठप्रेमपुत्राय गौरीवामाङ्कवासिने ।
    द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मंगलम् ॥
१ ॥
    आदिपूज्याय देवाय दन्तमोदकधारिणे ।
    वल्लभाप्राणकान्ताय श्रीगणेशाय मंगलम् ॥ २ ॥
    लंबोदराय शान्ताय चन्द्रगर्वापहारिणे ।
    गजाननाय प्रभवे श्रीगणेशाय मंगलम् ॥ ३ ॥
    पंचहस्ताय वन्द्याय पाशाङ्कुशधराय च ।
    श्रीमते गजकर्णाय श्रीगणेशाय मंगलम् ॥ ४ ॥
    द्वैमातुराय बालाय हेरंबाय महात्मने ।
    विकटायाखुवाहाय श्रीगणेशाय मंगलम् ॥ ५ ॥
    पृश्निशृंगायाजिताय क्षिप्राभीष्टार्थदायिने
    सिद्धि बुद्धि प्रमोदाय श्रीगणेशाय मंगलम् ॥
६ ॥
    विलंबियज्ञसूत्राय सर्व विघ्ननिवारिणे ।
    दूर्वादल सुपूज्याय श्रीगणेशाय मंगलम् ॥ ७ ॥
    महाकायाय भीमाय महासेनाग्रजन्मने ।
    त्रिपुरारिवरोद्धर्त्रे श्रीगणेशाय मंगलम् ॥
८ ॥
    सिंधूररम्यवर्णाय नागबद्धोदराय च ।
    आमोदायप्रमोदाय श्रीगणेशाय मंगलम् ॥ ९ ॥
    विघ्नकर्त्रे दुर्मुखाय विघ्नहर्त्रे
शिवात्मने ।
    सुमुखायैकदन्ताय श्रीगणेशाय मंगलम् ॥ १० ॥
    समस्तगणनाथाय विष्णवे धूमकेतवे ।
    त्र्यक्षाय फालचन्द्राय श्रीगणेशाय मंगलम् ॥
११ ॥
    चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने ।
    वक्रतुण्डाय कुब्जाय श्रीगणेशाय मंगलम् ॥ १२
    धुण्डिने कपिलाख्याय श्रेष्ठाय ऋणहारिणे ।
    उद्दण्डोद्दण्डरूपाय श्रीगणेशाय मंगलम् ॥ १३
    कष्टहर्त्रे द्विदेहाय भक्तेष्टजयदायिने ।
    विनायकाय विभवॆ श्रीगणेशाय मंगलम् ॥ १४ ॥
    सच्चिदानन्दरूपाय निर्गुणाय गुणात्मने ।
    वटवे लोकगुरवे श्रीगणेशाय मंगलम् ॥ १५ ॥
    श्रीचामुण्डासुपुत्राय प्रसन्नवदनायच ।
    श्रीराज राजसेव्याय श्रीगणेशाय मंगलम् ॥ १६ ॥
    श्रीचामुण्डाकृपापात्र श्रीकृष्णेंद्र
विनिर्मिताम् ।
    विभूतिमातृकारम्यां कल्याणैश्वर्यदायिनीम् ॥
१७ ॥
    श्रीमहागणनाथस्य शुभां मंगलमालिकाम् ।
    यः पठेत् सततं वाणीं लक्ष्मीं
सिद्धिमवाप्नुयात् ॥ १८ ॥

       

HYMNS TO GANESHA – RINAHARA GANESHA STOTRAM

ऋणहरगणेशस्तोत्रम्

        (कृष्णयामलतंत्रान्तर्गतम्)   

सिंदूरवर्णं द्विभुजं
गणेशं

लंबोदरं पद्मदले निविष्टम्

ब्रह्मादिदेवैः परिसेव्यमानं

सिद्धैर्युतं तं प्रणमामि
देवम् ॥ १ ॥

सृष्ट्यादौ ब्रह्मणा
सम्यक् पूजितः फलसिद्धये ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ २ ॥

त्रिपुरस्य वधात्पूर्वं
शंभुना सम्यगर्चितः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ३ ॥

हिरण्यकश्यप्वादीनां
वधार्थे विष्णुनाऽर्चितः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ४ ॥

महिषस्य वधे देव्या
गणनाथः प्रपूजितः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ५ ॥

तारकस्य वधात्पूर्वं
कुमारेण प्रपूजितः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ६ ॥

भास्करेण गणेशो हि
पूजितश्छविसिद्धये ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ७ ॥

शशिना कान्तिवृध्यर्थं
पूजितो गणनायकः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ८ ॥

पालनाय च तपसां विश्वामित्रेण
पूजितः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ९ ॥

इदं तु ऋणहरं स्तोत्रं
तीव्रदारिद्‌र्यनाशनम् ।

एकवारं पठेन्नित्यं
वर्षमेकं समाहितः ॥ १० ॥

दारिद्‌र्यं दारुणं
त्यक्त्वा कुबेरसमतां व्रजेत् ॥ ११ ॥

HYMNS TO GANESHA – MAYURESHWARA STOTRAM

 

मयूरेश्वरस्तोत्रम्

   (गणेशपुराणांतर्गतं)

परब्रह्मरूपं चिदानन्दरूपं

परेशं सुरेशं गुणाब्धिं
गुणेशम् ।

गुणातीतमीशं मयूरेशवन्द्यं

गणॆशं नताः स्मो नताः
स्मो नताः स्मः ॥ १ ॥

जगद्वन्द्यमेकं पराकारमेकं

गुणानां परं कारणं
निर्विकल्पम् ।

जगत्पालकं हारकं तारकं
तं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ २ ॥

महादेवसूनुं महादैत्यनाशं

महापूरुषं सर्वदा विघ्ननाशम्

सदा भक्तपोषं परं ज्ञानकोशं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ३ ॥ 

अनादिं गुणादिं सुरादिं
शिवायाः

महातोषदं सर्वदा सर्ववन्द्यम्

सुरार्यन्तकं भुक्तिमुक्तिप्रदं
तं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः  ॥ ४ ॥

परं मायिनं मायिनामप्यगम्यं

मुनिध्येयमाकाशकल्पं
जनेशम् ।

असंख्यावतारं निजाज्ञाननाशं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः  ॥ ५ ॥

अनेकक्रियाकारकं श्रुत्यगम्यं

त्रयीबोधितानेककर्मादिबीजम्

क्रियासिद्धिहेतुं
सुरेन्द्रादिसेव्यं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ६ ॥

महाकालरूपं निमेषादिरूपं

कलाकल्परूपं सदागम्यरूपम्

जनज्ञानहेतुं नृणां
सिद्धिदं तं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ७ ॥

महेशादिदेवैः सदा ध्येयपादं

सदा रक्षकं तत्पदानां
हतारिम् ।

मुदा कामरूपं कृपावारिधिं
तं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ८ ॥

य इदं पठति स्तोत्रं
स कामान् लभतेऽखिलान् ।

सर्वत्र जयमाप्नोति
मानवायुः श्रियं पराम् ॥ ९ ॥

पुत्रवान् धनसंपन्नो
वश्यतामखिलं नयेत् ।

सहस्रावर्तनात् कारागृहस्थं
मोचयेज्जनम् ॥ १० ॥

               ***