HYMNS TO KRISHNA – BY BHISHMA (FROM SRIMADBHAGAVATA)

भीष्मकृता भगवत्स्तुतिः
   
(श्रीमद्भागवतान्तर्गतम्)
भीष्म उवाच
 इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वतपुङ्गवे विभूम्नि
स्वसुखमुपगते क्वचिद्विहर्तुं
प्रकृतिमुपेयुषि यद्भवप्रवाहः
॥ १ ॥
त्रिभुवनकमनं तमालवर्णं
रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं
विजयसखे रतिरस्तुमेऽनवद्या
॥ २ ॥
युधि तुरगरजोविधूम्रविष्वक्-
कचलुलितश्रमवार्यलङ्कृतास्ये
मम निशितशरैर्विभिध्यमान-
त्वचि विलसत्कवचेऽस्तु कृष्ण
आत्मा ॥ ३ ॥
सपदि सखि वचो निशम्य मध्ये
निजपरयोर्बलयो रथं निवेश्य
स्थितवति परसैनिकायुरक्ष्णा
हृतवति पार्थसखे रतिर्ममास्तु
॥ ४ ॥
व्यवहितपृतनामुखं निरीक्ष्य
स्वजनवधाद्विमुखस्य दोषबुद्ध्या
कुमतिमहरदात्मविद्यया यः
चरणरतिः परमस्य तस्य मेऽस्तु
॥ ५ ॥
स्वनिगममपहाय मत्प्रतिज्ञा-
मृतमधिकर्तुमवप्लुतो रथस्थः
धृतरथचरणोऽभ्ययाच्चलद्गु-
र्हरिरिव हन्तुमिभं गतोत्तरीयः
॥ ६ ॥
शितविशिखहतो विशीर्णदंशः
क्षतजपरिप्लुत आततायिनो मे
प्रसभमभिससार मद्वधार्थं
स भवतु मे भगवान् गतिर्मुकुन्दः
॥ ७ ॥
ललितगतिविलासवल्गुहास-
प्रणयनिरीक्षणकल्पितोरुमानाः
कृतमनुकृतवत्य उन्मदान्धाः
प्रकृतिमगन्किल यस्य गोपवध्वः
॥ ८ ॥
मुनिगणनृपवर्यसङ्कुलेऽन्तः-
सदसि युधिष्ठिरराजसूय एषाम्
अर्हणमुपपेद ईक्षणीयो
मम दृशिगोचर एष आविरात्मा ॥
९ ॥
तमिममहमजं शरीरभाजां
हृदि हृदि धिष्ठितमात्मकल्पितानाम्
प्रतिदृशमिव नैकधार्कमेकं
समधिगतोऽस्मि विधूत भेदमोहः
॥ १० ॥   
             ***

Click here for sri Ramachander’s English translation

HYMNS TO KRISHNA – SRI KRISHNA ASHTAKAM ( BY ADI SANKARACHARYA)

श्रीकृष्णाष्टकम्
         
(श्री शंकराचार्यकृतम्)
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम्
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्
॥ १ ॥
मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णवारणम्
॥ २ ॥
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजाङ्गनैकवल्लभं नमामि कृष्ण
दुर्लभम् ।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम्
॥ ३ ॥
सदैव पादपङ्कजं मदीयमानसे निजं
दधानमुत्तमालकं नमामि नन्दबालकम्
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम्
॥ ४ ॥
भुवोभरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम्
दृगन्तकान्तभङ्गिनं सदासदालसङ्गिनं
दिने दिने नवं नवं नमामि नन्दसंभवम्
॥ ५ ॥
गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम्
नवीनगोपनागरं नवीनकेलिलंपटं
नमामि मेघसुन्दरं तटित्प्रभालसत्पटम्
॥ ६ ॥
समस्तगोपनन्दनं हृदंबुजैकमोदनं
नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम्
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुञ्जनायकम्
॥ ७ ॥
विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम्
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम्
॥ ८ ॥
प्रमाणिकाष्टकद्वयं जपत्यधीत्य
यः पुमान् ।
भवेत्स नन्दनन्दने भवे भवे
सुभक्तिमान् ॥ ९ ॥

              ***          
Click here for this hymn in Kannada Lipi



HYMNS TO KRISHNA – KRISHNA ASHTAKAM ( BY ADI SANKARACHARYA)

कृष्णाष्टकम्
        
(श्री शंकराचार्यकृतं)
श्रियाश्लिष्टो विष्णुः स्थिरचरवपुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः
गदी शङ्खी चक्री विमलवनमाली
स्थिररुचिः 
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ १ ॥
यतः सर्वं जातं वियदनिलमुख्यं
जगदिदं
स्थितौ निःशेषं योऽवति निजसुखांशेन
मधुहा  ।
लये सर्वं स्वस्मिन् हरति कलया
यस्तु स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ २ ॥
असूनायम्यादौ यमनियममुख्यैः
सुकरणैः
निरुध्येदं चित्तं हृदि विलयमानीय
सकलम् ।
यमीड्यं पश्यन्ति प्रवरमतयो
मायिनमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ३ ॥
पृथिव्यां तिष्ठन् यो यमयति
महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलम्
नियन्तारं ध्येयं मुनिसुरनृणां
मोक्षदमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ४ ॥
महेन्द्रादिर्देवो जयति दितिजान्यस्य
बलतो
न कस्य स्वातन्त्र्यं क्वचिदपि
कृतौ यत्कृतिमृते ।
बलारातेर्गर्वं परिहरति योऽसौ
विजयिनः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ५ ॥
विना यस्य ध्यानं व्रजति पशुतां
सूकरमुखाम्
विना यस्य ज्ञानं जनिमृतिभयं
याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं
याति स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ६ ॥
नरातङ्कोत्तङ्कः शरणशरणो भ्रान्तिहरणो
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः
स्वयंभूर्भूतानां जनक उचिताचारसुखदः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ७ ॥
यदा धर्मग्लानिर्भवति जगतां
क्षोभणकरी
तदा लोकस्वामी प्रकटितवपुः
सेतुधृगजः ।
सतां धाता स्वच्छो निगमगणगीतो
व्रजपतिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः  ॥ ८ ॥
इति हरिरखिलात्माराधितः शङ्करेण
श्रुतिविशदगुणोऽसौ मातृमोक्षार्थमाद्यः
यतिवरनिकटे श्रीयुक्त आविर्बभूव
स्वगुणवृत उदारः शङ्खचक्राब्जहस्तः
॥ ९ ॥
             ***