SRI GUHA PANCHARATNAM

           श्री गुहपञ्चरत्नम्
ओंकारनगरस्थं तं निगमान्तवनेश्वरम्।
नित्यमेकं शिवं शान्तं वन्दे गुहमुमासुतम्॥१॥
वाचामगोचरं स्कन्दं चिदुद्यानविहारिणम्।
गुरुमूर्तिं महेशानं वन्दे गुहमुमासुतम्॥२॥
सच्चिदानन्दरूपेशं संसारध्वान्तदीपकम्।
सुब्रह्मण्यमनाद्यन्तं वन्दे गुहमुमासुतम्॥३॥
स्वामिनाथं दयासिन्धुं भवाब्धेः तारकं प्रभुम्।
निष्कलङ्कं गुणातीतं वन्दे गुहमुमासुतम्॥४॥
निराकारं निरधारं निर्विकारं निरामयम्।
निर्द्वन्द्वं च निरालम्बं वन्दे गुहमुमासुतम्॥५॥

KARTIKEYA STOTRAM

          कार्तिकेयस्तोत्रम्
स्कंद उवाच –
योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः।
स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥
गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः।
तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥
शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः।
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥
शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत्।
सर्वागमप्रणेता च वांछितार्थप्रदर्शनः ॥४॥
अष्टाविंशतिनामानि मदीयानीति यः पठेत्।
प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥५॥
महामंत्रमयानीति मम नामानुकीर्तनात्।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥६॥ 

SRI SUBRAHMANYA ASHTOTHARA SATANAMA STOTRAM

सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्
स्कन्दो गुहो षण्मुखश्च फालनेत्रसुतः प्रभुः
पिङ्गलः कृत्तिकासूनुर्शिखिवाहो द्विषड्भुजः ॥१-९॥
द्विषण्णेत्रः शक्तिधरो पिशिताशप्रभंजनः
तारकासुरसंहारी रक्षोबलविमर्द्दनः   ॥१०-१४॥
मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः
देवसेनापतिर्प्राज्ञः कृपालुर्भक्तवत्सलः ॥१५-२२॥
उमासूनुर्शक्तिधरः कुमारः क्रौञ्चदारणः
सेनानी अग्निजन्मा च विशाखः शंकरात्मजः ॥२३-३०॥
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः
अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः  ॥३१-३७॥
गंगासुतो शरोद्भूतः आहूतः पावकात्मजः
जृंभो विजृंभो उज्जृंभः कमलासनसंस्तुतः ॥३८-४५॥
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः
चतुर्वर्णः पञ्चवर्णो प्रजापतिरहस्पतिः ॥४६-५३॥
अग्निगर्भो शमीगर्भः विश्वरेता सुरारिहा
हरिद्वर्णो शुभकरः वासवो वटुवेषभृत्  ॥५४-६१॥
पूषा गभस्तिर्गहनो चन्द्रवर्णो कलाधरः
मायाधरो महामायी कैवल्यश्शंकरात्मजः ॥६२-७०॥
विश्वयोनिरमेयात्मा तेजोनिधिरनामयः
परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः    ॥७१-७८॥
पुलिन्दकन्याभर्ता च महासारस्वतप्रदः
आश्रिताखिलदाता च चोरघ्नो रोगनाशनः॥७९-८३॥
अनन्तमूर्तिरनन्तो शिखण्डीकृतकेतनः
डंभः परमडंभश्च महाडंभो वृषाकपिः ॥८४-९०॥
कारणोपात्तदेहश्च कारणातीतविग्रहः
अनीश्वरोऽमृत: प्राणॊ प्राणायामपरायणः ॥९१-९६॥
विरुद्धहन्ता वीरघ्नो रक्तश्यामगलो महत्
सुब्रह्मण्यो गुहो गुण्यो ब्रह्मण्यो ब्राह्मणप्रियः॥९७-१०५॥
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥१०६-१०८॥

HYMNS TO KARTHIKEYA- SUBRAHMANYA ASHTAKAM (SKANDAM)

  ५. श्रीसुब्रह्मण्याष्टकम् -२
(अगस्त्यकृतं, स्कान्दपुराणान्तर्गतम्)
नमॊऽस्तु बृन्दारकबृन्दवन्द्य-
पादारविन्दाय  सुधाकराय ।
षडाननायामितविक्रमाय
गौरीहृदानन्दसमुद्भवाय ॥ १ ॥
नमॊऽस्तु तुभ्यं प्रणतार्तिहन्त्रॆ
कर्त्रॆ समस्तस्य मनॊरथानाम् ।
दात्रॆ रतानां परतारकस्य
हन्त्रॆ प्रचण्डासुरतारकस्य ॥ २ ॥
अमूर्तमूर्तायसहस्रमूर्तयॆ
गुणायगुण्यायपरात्पराय ।
अपारपाराय परात्पराय
नमॊऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥
नमॊऽस्तु तॆ ब्रह्मविदांवराय
दिगंबरायाम्बरसंस्थिताय ।
हिरण्यवर्णाय हिरण्यबाहवॆ
नमॊ हिरण्याय हिरण्यरॆतसॆ ॥ ४ ॥
तपःस्वरूपाय तपॊधनाय
तपः फलानां प्रतिपादकाय ।
सदा कुमाराय हिमारमारिणॆ
तृणीकृतैश्वर्यविरागिणॆ नमः ॥ ५ ॥
नमॊऽस्तु तुभ्यं शरजन्मनॆ विभॊ
प्रभातसूर्यारुण दन्तपङ्क्तयॆ ।
बालाय चाबालपराक्रमाय
षण्मातुराबालमनातुराय ॥ ६ ॥
मीढुष्टमायॊत्तरमीढुषॆ नमॊ
नमॊ गणानांपतयॆ गणाय ।
नमॊऽस्तु तॆ जन्मजरातिगाय
नमॊ विशाखाय सुशक्तिपाणयॆ ॥ ७ ॥
सर्वस्यनाथस्य कुमारकाय
क्रौञ्चारयॆ तारकमारकाय ।
स्वाहॆय गांगॆय च कार्तिकॆय
शैलॆय तुभ्यं सततं नमॊऽस्तु ॥ ८ ॥

HYMNS TO KARTHIKEYA – SWAMINATHA STOTRAM

श्रीस्वामिनाथस्तॊत्रम्
     (श्री अनन्तरामदीक्षितकृतम्)
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ  ॥ १ ॥
 
रुद्राक्षधारिन् नमस्तॆ रौद्र-
रॊगं हर त्वं पुरारॆर्गुरॊ मॆ ।
राकॆन्दुवक्त्रं भवन्तं मार-
रूपं कुमारं भजॆ कामपूरम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ २ ॥
मां पाहिरॊगादघॊरात् मंग-
लापाङ्गपातॆन भङ्गात्‌स्वराणाम्
कालाच्च दुष्पाककूलात् काल-
कालस्य सूनुं भजॆ क्रान्तसानुम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ ३ ॥
ब्रह्मादयॊ यस्य शिष्याः ब्रह्म-
पुत्रा गिरौ यस्य सॊपानभूताः
सैन्यं सुराश्चापि सर्वे साम-
वॆदादिगॆयं भजॆ कार्तिकॆयम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ ४ ॥
काषायसंवीतगात्रं काम-
रॊगादिसंहारभिक्षान्नपात्रम्
कारुण्यसंपूर्णनॆत्रं शक्ति-
हस्तं पवित्रं भजॆ शंभुपुत्रम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ ५ ॥
श्रीस्वामिशैलेवसन्तं साधु-
संघस्य रॊगान् सदा संहरन्तम्
ऒंकारतत्वं वदन्तं शम्भु-
कर्णॆ हसन्तं भजॆऽहं शिशुं तम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ ६ ॥
स्तॊत्रं कृतं चित्रचित्रं दीक्षि-
तानन्तरामॆण सर्वार्थसिद्ध्यै
भक्त्या पठॆत् यः प्रभातॆ
दॆवदॆवप्रसादात् लभॆताष्टसिद्धिम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ ७ ॥

HYMNA TO KARTHIKEYA -SUBRAHMANYA ASHTAKAM

 ३. श्रीसुब्रह्मण्याष्टकम् -१
 
हॆ स्वामिनाथ करुणाकर दीनबन्धॊ
श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ ।
श्रीशादिदॆवगणपूजितपादपद्म
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ १ ॥
दॆवादिदॆवसुत दॆवगणाधिनाथ
दॆवॆन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
दॆवर्षिनारदमुनीन्द्रसुगीतकीर्तॆ
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ २ ॥
नित्यान्नदाननिरताखिलरॊगहारिन्
भाग्यप्रदानपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ३ ॥
क्रौञ्चासुरॆन्द्रपरिखण्डनशक्तिशूल
चापादिशस्त्रपरिमण्डितदिव्यपाणॆ ।
श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ४ ॥
दॆवादिदॆवरथमण्डलमध्यमॆत्य
दॆवॆन्द्रपीठनगरं धृतचापहस्त ।
शूरं निहत्य सुरकॊटिभिरीड्यमान
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ५ ॥
हीरादिरत्नवरयुक्तकिरीटहार
कॆयूरकुण्डललसत् कवचाभिराम ।
हॆ वीर तारकजयामरबृन्दवन्द्य
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ६ ॥
पञ्चाक्षरादिमुनिमन्त्रितगांगतॊयैः
पञ्चामृतैः प्रमुदितॆन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त मघवत्तनयासनाथ
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ७ ॥
श्रीकार्तिकॆयकरुणामृतपूर्णदृष्ट्या
कामादिरॊगकलुषीकृतदुष्टचित्तं । ।
सिक्त्वा तु मामव कलानिधिकॊटिकान्त
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ८ ॥
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजॊत्तमाः ।
तॆ सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रभावतः ॥ ९ ॥
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठॆत ।
कॊटिजन्मकृतं पापं तत्क्षणात् तस्य नश्यति ॥ १० ॥

               ***


HYMNS TO KARTHIKEYA – SHI SUBRAHMANYA PANCHARATNAM

  श्रीसुब्रह्मण्यपञ्चरत्नम्

षडाननं चन्दनलेपिताङ्गं
महामतिं दिव्यमयूरवाहनम्
रुद्रस्य सूनुं
सुरलोकनाथं
ब्रह्मण्यदेवं
शरणं प्रपद्ये ॥ १ ॥
जाज्वल्यमानं
सुरबृन्दवन्द्यं
कुमारधारतटमन्दिरस्थम्
कन्दर्परूपं
कमनीयगात्रं
ब्रह्मण्यदेवं
शरणं प्रपद्ये ॥ २ ॥
द्विषड्भुजं
द्वादशदिव्यनेत्रं
त्रयीतनुं शूलमसिं
दधानम् ।
शेषावतारं कमनीयरूपम्
ब्रह्मण्यदेवं
शरणं प्रपद्ये ॥ ३ ॥
सुरारिघोराहवशोभमानं
सुरोत्तमं शक्तिधरं
कुमारम् ।
सुधारशक्त्यायुधशोभिहस्तं
ब्रह्मण्यदेवं
शरणं प्रपद्ये ॥ ४ ॥
इष्टार्थसिद्धिप्रदमीशपुत्रं
मिष्टान्नदं
भूसुरकामधेनुम् ।
गंगोद्भवं सर्वजनानुकूलं
ब्रह्मण्यदेवं
शरणं प्रपद्ये ॥ ५ ॥
यः श्लोकपञ्चकमिदं
पठतीह भक्त्या
ब्रह्मण्यदेवविनिवेशितमानसः
सन् ।
प्राप्नोतिभोगमखिलं
भुवि यद्यदिष्टं
अन्ते स गच्छति
मुदा गुहसाम्यमेव ॥ ६ ॥
             ***

HYMNS TO KRTHIKEYA -SUBRAHMANYA BHUJANGA STOTRAM

सुब्रह्मण्यभुजङ्गम्

      (श्री शंकराचार्यकृतम्)
सदा बालरूपापि विघ्नाद्रिहन्त्री
महादन्ति वक्त्रापि पञ्चास्यमान्या ।
विधीन्द्रादिमृग्या गणॆशाभिधा मॆ
विधत्तां श्रियं कापि कल्याणमूर्तिः ॥ १ ॥
न जानामि शब्दं न जानामि चार्थं
न जानामि पद्यं न जानामि गद्यम् ।
चिदॆका षडास्या हृदि द्यॊततॆ मॆ
मुखान्निस्सरन्तॆ गिरश्चापि चित्रम् ॥ २ ॥
मयूराधिरूढं महावाक्यगूढं
मनॊहारिदॆहं महच्चित्तगॆहम् ।
महीदॆवदॆवं महावॆदभावं
महादॆवबालं भजॆ लॊकपालम् ॥ ३ ॥
यदा सन्निधानं गताः मानवाः मॆ
भवाम्भॊधिपारं गतास्तॆ तदैव ।
इतीवॊर्मिपङ्क्तीन् नृणां दर्शयन्तं
सदा भावयॆ हृत्सरॊजॆ गुहं तम् ॥ ४ ॥
गिरौ मन्निवासॆ नरा यॆऽधिरूढा-
स्तदा पर्वतॆ राजतॆ तेऽधिरूढाः ।
इतीव ब्रुवन् गन्धशैलाधिरूढः
स दॆवॊ मुदॆ मॆ सदा षण्मुखॊऽस्तु ॥ ५ ॥
महाम्भॊधितीरॆ महापापचॊरॆ
मुनीन्द्रानुकूलॆ सुगन्धाख्यशैलॆ ।
गुहायां वसन्तं स्वभासा लसन्तं
जनार्तिं हरन्तं श्रयामॊ गुहं तम् ॥ ६ ॥
लसत्स्वर्णगॆहॆ नृणां कामदॊहॆ
सुमस्तॊमसंछन्नमाणिक्यमञ्चॆ ।
समुद्यत्सहस्रार्कतुल्यप्रकाशं
सदा भावयॆ कार्तिकॆयं सुरॆशम् ॥ ७ ॥
रणद्धंसकॆ मञ्जुलॆत्यन्तशॊणॆ
मनॊहारिलावण्यपीयूषपूर्णॆ ।
मनः षट्पदॊ मॆ भवक्लॆशतप्तः
सदा मॊदतां स्कन्द तॆ पादपद्मॆ ॥ ८ ॥
सुवर्णाभदिव्याम्बरॊद्भासमानां
क्वणत्किङ्किणीमॆखलाशॊभमानाम् ।
लसद्धॆमपट्टॆन विद्यॊतमानां
कटिं भावयॆ स्कन्द तॆ दीप्यमानाम् ॥ ९ ॥
पुलिन्दॆशकन्याघनाभॊगतुङ्ग-
स्तनालिङ्गनासक्तकाश्मीररागम् ।
नमस्याम्यहं तराकारॆ तवॊरः
स्वभक्तावनॆ सर्वदा सानुरागम् ॥ १० ॥
विधौ कॢप्तदण्डान् स्वलीलाधृताण्डान्
निरस्तॆभशुण्डान् द्विषां कालदण्डान् ।
हतॆन्द्रारिषण्डान् जगत्‌त्राणशौण्डान्
सदा तॆ प्रचण्डान् श्रयॆ बाहुदण्डान् ॥ ११ ॥
सदा शारदा शण्मृगाङ्का यदि स्युः
समुद्यन्त एव स्थिताश्चॆत् समन्तात् ।
सदा पूर्णबिम्बा कलङ्कैश्चहीनाः
तदा त्वन्मुखानां ब्रुवॆ स्कन्द साम्यम् ॥ १२ ॥
स्फुरन्मन्दहासैः सहंसानि चञ्चत्-
कटाक्षावलीभृङ्गसंघॊज्ज्वलानि ।
सुधास्यन्दिबिम्बाधराणीशसूनॊ
तवालॊकयॆ षण्मुखांभॊरुहाणि ॥ १३ ॥
विशालॆषु कर्णान्तदीर्घॆष्वजस्रं
दयास्यन्दिषु द्वादशस्वीक्षणॆषु ।
मयीषत्कटाक्षः सकृत्पातितश्चॆत्
भवॆत्तॆ दयाशील का नाम हानिः ॥ १४ ॥
सुताङ्गॊद्भवॊमॆऽसि जीवॆति षड्धा
जपन्मन्त्रमीशॊ मुदा जिघ्रतॆ यान् ।
जगत्‌भारभृद्भ्यॊ जगन्नाथ तॆभ्यॊ
किरीटॊज्ज्वलॆभ्यॊ नमॊ मस्तकॆभ्यः ॥ १५ ॥
स्फुरद्रत्नकॆयूरहाराभिराम-
श्चलत्कुण्डलश्रीलसद्गण्डभागः ।
कटौ पीतवासाः करॆ चारुशक्तिः
पुरस्तान्ममास्तां पुरारॆस्तनूजः ॥ १६ ॥
इहायाहि वत्सॆति हस्तान्प्रसार्या-
ह्वयत्यादरात् शंकरॆ मातुरङ्कात् ।
समुत्पत्य तातं श्रयन्तं कुमारं
हराश्लिष्टगात्रं भजॆ बालमूर्तिम् ॥ १७ ॥
कुमारॆशसूनॊ गुह स्कन्द सॆना-
पतॆ शक्तिपाणॆ मयूराधिरूढ ।
पुलिन्दात्मजाकान्त भक्तार्तिहारिन्
प्रभॊ तारकारॆ सदा रक्ष मां त्वम् ॥ १८ ॥
प्रशान्तॆन्द्रियॆ नष्टसंज्ञॆ विचॆष्टॆ
कफॊद्गारिवक्त्रॆ भयॊत्कम्पिगात्रॆ ।
प्रयाणॊन्मुखे मय्यनाथॆ तदानीं
द्रुतं मॆ दयालॊ भवाग्रॆ गुह त्वम् ॥ १९ ॥
कृतान्तस्य दूतॆषु चण्डॆषु कॊपा-
द्दह च्छिन्धि भिन्धीति मां तर्जयत्सु ।
मयूरं समारुह्य मा भैरिति त्वं
पुरः शक्तिपाणॆ ममायाहि शीघ्रम् ॥ २० ॥
प्रणम्यासकृत्पादयॊस्तॆ पतित्वा
प्रसाद्य प्रभॊ प्रार्थयॆऽनॆकवारं ।
न वक्तुं क्षमॊऽहं तदानीं कृपाब्धॆ
न कार्यान्तकालॆ मनागप्युपॆक्षा ॥ २१ ॥
सहस्राण्डभॊक्ता त्वया शूरनामा
हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
ममान्तर्हृदिस्थं मनः क्लॆशमॆकं
न हंसि प्रभॊ किं करॊमि क्व यामि ॥ २२ ॥
अहं सर्वदा दुःखभारावसन्नॊ
भवान् दीनबन्धुस्त्वदन्यं न याचॆ ।
भवद्भक्तिरॊधं सदा कॢप्तबाधं
ममाधिं दृतं नाशयॊमासुत त्वम् ॥ २३ ॥
अपस्मारकुष्ठक्षयार्शप्रमॆह-
ज्वरॊन्मादगुन्मादिरॊगा महान्तः।
पिशाचाश्च सर्वॆ भवत्पत्रभूतिं
विलॊक्यक्षणात्तारकारे द्रवन्तॆ ॥ २४ ॥
दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्तिः
मुखॆ मॆ पवित्रं सदा तच्चरित्रम् ।
करॆ तस्यकृत्यं वपुस्तस्य भृत्यं
गुहॆ सन्तु लीनाः ममाशॆषभावाः ॥ २५ ॥
मुनीनामुताहॊ नृणां भक्तिभाजा-
मभीष्टप्रदाः सन्ति सर्वत्र दॆवाः ।
नृणामन्त्यजानामपि स्वार्थदानॆ
गुहाद्दॆवमन्यं न जानॆ न जानॆ ॥ २६ ॥
कलत्रं सुताः बन्धुवर्गः पशुर्वा
नरॊ वाथ नारी गृहॆ यॆ मदीयाः ।
यजन्तॊ नमन्तः स्तुवन्तॊ भवन्तं
स्मरन्तश्च तॆ सन्तु सर्वॆ कुमार ॥ २७ ॥
मृगाः पक्षिणॊ दंशका ये च दुष्टा-
स्तथा व्याधयॊ बाधका यॆ मदङ्गॆ ।
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरॆ
विनश्यन्तु तॆ चूर्णितक्रौञ्चशैल ॥ २८॥
जनित्री पिता च स्वपुत्रापराधं
सहॆतॆ न किं दॆवसॆनाधिनाथ ।
अहं चातिबालॊ भवान् लॊकतातः
क्षमस्वापराधं समस्तं महॆश ॥ २९ ॥
नमः कॆकिनॆ शक्तयॆ चापि तुभ्यं
नमच्छाग तुभ्यं नमः कुक्कुटाय ।
नमः सिन्धवॆ सिन्धुदॆशाय तुभ्यं
पुनः स्कन्दमूर्तॆ नमस्तॆ नमॊऽस्तु ॥ ३० ॥
जयानन्दभूमन्ञ्जयापारधामन्
जयामॊघकीर्तॆ जयानन्दमूर्तॆ ।
जयानन्दसिन्धॊ जयाशॆषबन्धॊ
जय त्वं सदा मुक्तिदानॆशसूनॊ ॥ ३१ ॥
भुजङ्गाख्यवृत्तॆन क्‌ऌप्तं स्तवं यः
पठॆत्भक्तियुक्तॊ गुहं संप्रणम्य ।
स पुत्रान् कलत्रं धनं दीर्घमायुः
लभॆत् स्कन्दसायूज्यमन्तॆ नरः सः ॥ ३२ ॥