HYMNS TO SRIMATA – SRI MEENAKSHI MANIMALAASHTAKAM

        ११. श्रीमीनाक्षीमणिमालाष्टकम्
मधुरापुरिनायिके नमस्ते मधुरालापिशुकाभिरामहस्ते ।
मलयध्वजपाण्ड्यराजकन्ये मयि मीनाक्षि कृपां विधेहि धन्ये ॥ १ ॥
कचनिर्जितकालमेघकान्ते कमलासेवितपादपङ्कजान्ते ।
मधुरापुरवल्लभेष्टकान्ते मयि मीनाक्षि दयां विधेहि शान्ते ॥ २ ॥
कुचयुग्मविधूतचक्रवाके कृपया पालितसर्वजीवलोके ।
मलयध्वजसन्ततेः पताके मयि मीनाक्षि कृपां निधेहि पाके ॥ ३ ॥
विधिवाहनजेतृकेलियाने विमतामोटनपूजितापदाने ।
मधुरेक्षणभावभूतमीने मयि मीनाक्षि कृपां विधेहि दीने ॥ ४ ॥
तपनीयपयोजिनीतटस्थे तुहिनप्रायमहीधरोदरस्थे ।
मदनारिपरिग्रहे कृतार्थे मयि मीनाक्षि कृपां निधेहि सार्थे ॥ ५ ॥
कलकीरकलोक्तिनाददक्षे  कलितानेकजगन्निवासिरक्षे ।
मदनाशुगहल्लकान्तपाणे मयि मीनाक्षि कृपां कुरु प्रवीणे ॥ ६ ॥
मधुवैरिविरिञ्चिमुख्यसेव्ये मनसा भावितचन्द्रमौलिसव्ये ।
तरसा परिपूरितयज्ञहव्ये मयि मीनाक्षि कृपां विधेहि भव्ये॥ ७ ॥
जगदम्ब कदम्बमूलवासे कमलामोदमुखेन्दुमन्दहासे ।
मदमन्दिरहारिदृग्विलासे मयि मीनाक्षि कृपां विधेहि दासे ॥ ८ ॥
पठतामनिशं प्रभातकाले मणिमालाष्टकमष्टभूतिदायी ।
घटिकाशतचातुरीं प्रदद्यात् करुणापूर्णकटाक्षसन्निवेशात् ॥ ९ ॥
                     ***

                      ***

HYMNS TO SRIMATA – MEENAKSHI PANCHARATNAM

१०. मीनाक्षीपञ्चरत्नम्
            (श्री शंकराचार्यकृतम्)
उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ १ ॥
मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ २ ॥
श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम्॥ ३ ॥
श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ ४ ॥
नानायोगिमुनीन्द्रहृत्सुवसतिं  नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ ५ ॥
                  ***
                  ***

HYMNS TO SRIMATA – AMBA STOTRAM

     ९. अम्बास्तोत्रं
   (स्वामि विवेकानन्दकृतं)
 का त्वं शुभे शिवकरे सुखदुःखहस्ते
आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः ।
शान्तिं विधातुमिह किं बहुधा विभग्नाम्
मातः प्रयत्नपरमासि सदैव विश्वे ॥ १ ॥
संपादयन्त्यविरतं त्वविरामवृत्ता
या वै स्थिता कृतफलं त्वकृतस्य नेत्री ।
सा मे भवत्वनुदिनं वरदा भवानी
जानाम्यहं ध्रुवमियं धृतकर्मपाशा ॥ २ ॥
किं वा कृतं किमकृतं क्व कपाललेखः
किं कर्म वा फलमिहास्ति हि यां विना भोः ।
इच्छागुणैर्नियमिता नियमः स्वतन्त्रैः
यस्याः सदा भवतु सा शरणं ममाद्या ॥ ३ ॥
सन्तारयन्ति जलधिं जनिमृत्युजालं
संभावयन्त्यविकृतं विकृतं विभग्नम् ।
यस्या विभूतय इहामितशक्तिपालाः
नाश्रित्य तां वद कुतः शरणं व्रजामः ॥ ४ ॥
मित्रे रिपौ त्वविषमं तव पद्मनेत्रम्
स्वस्थेऽसुखे त्ववितथस्तव हस्तपातः ।
छाया मृतेस्तव दयात्वमृतं च मातः
मुञ्चन्तु मां न परमे शुभदृष्टयस्ते ॥ ५ ॥
क्वाम्बा शिवा क्व गृणनं मम हीनबुधेः
दॊर्भ्यां विधर्तुमिव यामि जगद्विधात्रीम् ।
चिन्त्यं श्रिया सुचरणं त्वभयप्रतिष्ठं
सॆवापरैरभिनुतं शरणं प्रपद्यॆ ॥ ६ ॥
या मा चिराय विनयत्यतिदुःखमार्गैः
आसिद्धितः स्वकलितैर्ललितैर्विलासैः ।
या मे मतिं सुविदधे सततं धरण्याम्
साम्बा शिवा मम गतिः सफलेऽफले वा ॥ ७ ॥
            ***

INTRODUCTION TO LALITA SAHASRANAMA STOTRA

                       Introduction to Lalita Sahasranama stotra
Lalita Sahasranama, thousand names of Goddess  Lalita, starts with the name ‘shreemata’, the Divine Mother. We may as well call this ‘thousand names of the Divine Mother’.  Lalita sahasranama stotra is embedded in the very heart of Brahmanda Purana. According to this Purana these names were  authored by Vamshinee and other vagdevis (the presiding deities of speech) as ordered by Lalita Devi who, in her infinite mercy, wanted her devotees to attain Her by chanting these names.  Because of the very secret nature of these names it was named ‘Rahasya nama sahasram’.
Just as Vishnu Sahasranama is sacred for the Vaishnavas,  Lalita Sahasranama  is sacred for the shaktas, worshippers of the Divine Mother.  Many of the names in Vishnu Sahasranama   are repeated.  For example, pranadah and sreeman  occur four times each. The eleven names  ajah, padmanabhah, pranah, bhoktaa, madhuh, vasuh, vaasudevah, vishnuh, veerahaa, veerah, satyah appear three times each. Seventy seven names occur twice each, some examples being achyutah, anaghah, anantah, analah, anirdeshyavapuh, aniruddhah, anirvinnah, anilah, aparaajitah, amitavikrmah, ameyaatmaa, amoghah,  akshobhyah etc. This is not considered improper as the same name has different meanings each time it is used..  This is because the words  are capable of being interpreted differently each time, a unique property found in the Sanskrit Language.
No name is repeated in the Lalita sahasranama.  Moreover in the lalita sahasranama stotra there are no conjunctions like cha, api cha,  eva cha  all meaning ‘and’ in English. However these conjunctions do occur in a few places in Vishnu sahasranama stotra as in  ‘putatma paramatma cha’,  ‘kshetragnokshara eva cha’, ‘adrushyo vyaktarupashcha’
‘vishnu sahasranama’  is one of the so called five jewels (pancha ratnaani) of Mahabharat, the Gita, Vishnu sahasranama, Bhishma stavarajah, anusmruti  and Gajendramoksham.  Lalita sahasranama is the very  crest jewel of Brahmanda Purana.
Vallabhacharya,  the great Vaishnava saint, says in the first verse of his Madhurashtakam :
                अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
                हृदयं मधुरं गमनं मधुरं मथुराधिपतेरखिलं मधुरं  ॥      
      Adharam madhuram vadanam madhuraam
         nayanam madhuram hasitm madhuram |
         hrudayam madhuram gamanam madhuram
         madhuradhipaterakhilam madhuram ||
Lips are sweet, face is sweet, eyes are sweet, smile is sweet, heart is sweet, the gait is sweet-  the Lord of Mathura, Krishna’s everything is sweet.  All the eight verses in this madhurashtakam end with the refrain ‘madhuradhipaterakhilam madhuram’. Krishna is the very embodiment of sweetness.
The same idea  is expressed by adi sankara  in the following sloka in his  Tripurasundari vedapada stotram
 ललितेति सुधापूरमाधुरीचोरमम्बिके |
  तव नामास्ति यतीन जिह्वा मे मधुमत्तमा ||
 
 Laliteti sudhaapoora maadhureechoramambike |
 Tava naamaasti yattena jihwaa me madhumattamaa ||
O Mother! Your name ‘lalita’  steals the very sweetness of  nectar.  The very utterance of this name is so sweet that my tongue, as it were, becomes steeped in honey.  The line ‘jihwaa me madhumattamaa’  is a vedic quotation from the mantra:
शरीरं मॆ विचर्षणं
जिह्वा मॆ मधुमत्तमा 
कर्णाभ्याम् भूरिविश्रुवम्
ब्रह्मण: कॊशॊऽसि मेधया पिहितः  
Shareeram me vicharshanam
Jihwaa me madhumattamaa 
Karnabhyaam bhoori vishruvam
Brahmanah kososi  medhayapihitah
Each of the verses ( 2 lines or 4 lines) in the  Tripurasundari vedapada stotram end with a different vedic quotation.
The name lalita  itself embodies the ideas of  beauty, grace, love, compassion, softness and other such delicate feminine qualities.  Adi Sankara, in his Soundarya Lahari, describes the quality of sweetness in the speech of Lalita Devi
विपञ्च्या गायन्ती विविधमपदानं पशुपतॆः
त्वयारब्धॆ वक्तुं चलितशिरसा साधु वचनॆ |
तदीयैर्माधुर्यैरपलपित तन्त्री कलरवां
निजां वीणां वाणी निचुलयति चॊलेन निभृतम् ||
  Vipanchyaa gayantee vividhamapadaanam pashupateh
  Twayaarabdhe vaktum chalitashirasaa saadhuvachane
  Tadeeyairmaadhuryairapalapita tantreekalaravaam
  Nijaam veenaam vaanee nichulayati cholena nibhrutam   
     
         Lalita Devi is holding court where all her retinue is assembled including Goddess of  Learning Vani and Goddess of wealth Lakshmi. Vani plays  the Veena praising the exploits of  Lord Shiva.  Lalita Devi  nods her head in approval and starts saying a few words of appreciation.  .But the few words uttered by Lalita,  who had not completed what she wanted to say,  were so sweet in themselves that, in comparison, Vani felt that the notes from her veena were jarring.  She quietly and quickly covers the instrument with its cloth and stops playing.  .  
Lalita also implies leela, playfulness as may be seen from the following names from the lalita Sahasranama:
लीलाकॢप्तब्रह्माण्डमण्डला –  creating (sustaining and destroying) all these worlds in the cosmos is nothing more than leela  ( child’s play) for her.
लीलाविग्रहधारिणी  – She playfully takes many forms (for killing the asuras and also for saving her devotees.) .  लीलाविनोदिनी – she revels in her playfulness.
She is gladdened by the exploits of sakti, Nityaa, baalaa, mantrinee, vaaraahee who are her own creations (लीलाविग्रहधारिणी) as described in the following names from the sahasranama :
               भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता
               नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका
               भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता
               मन्त्रिण्यंबाविरचितविषंगवधतोषिता
               विशुक्रप्राणहरणवाराहीवीर्यनन्दिता
Lalita Devi is happy to see the valour of shakti who is engaged in destroying the army of Bhandasura.  She sees with interest the exploits of Nitya and appreciates Baalaa’s efforts at finishing off the son of Bhandasura.   She is glad that Vishanga  has met his end at the hands of Mantrinee and Varahee  has taken the life of vishukra.
One of the names is करांगुलिनखोत्पन्ननारायणदशाकृतिः  meaning that the ten avataras  of Narayana (Vishnu)  emerged out of the nails of her ten fingers.
In Devi bhujamga stotra  Adi Sankara describes the leela of the Divine mother in the following sloka:
             विनोदाय चैतन्यमेकं विभज्य
             द्विधा देवि जीवः शिवश्चेति नाम्ना ।
             शिवस्यापि जीवत्वमापादयन्ती
             पुनर्जीवमेनं शिवं वा करोषि॥
O Mother!  Playfully you divide the One Consciousess (चैतन्य) into two, namely, jiva and shiva  thus bringing  jivatwa ( the state of being Jiva ) even to shiva. Then, by your grace,  you make the jiva Shiva again.  All this is your leela only.          
One of the names of Lalita Devi is ’पञ्चकृत्यपरायणा’ meaning she is engaged in five main occupations as part of her leela, Creation, Sustenance, Destruction, Covering (the Truth) and Anugraha (grace).  The following are these names
सृष्टिकर्त्री 
ब्रह्मरूपा
गोप्त्री
गोविन्दरूपिणी
संहारिणी
रुद्ररूपा
तिरोधानकरी
ईश्वरी
सदाशिवा
अनुग्रहदा
As Brahma the Mother creates the worlds( सृष्टिकर्त्री), as Vishnu she sustains them (गोप्त्री), as Rudra she annihilates them (संहारिणी), as Ishwari she conceals Herself (तिरोधानकरी)  and as Sadashivaa she blesses her devotees and reveals Herself to them. .
Lalita Devi is the repository of all auspicious qualities.  Inauspicious qualities don’t touch her.  She also does not allow such qualities to touch her devotees. The following names stand testimony to this statement:
नीरागा      She is without desires
रागमथनी’   She prevents desires from arising in the minds (of Her devotees)
निर्मदा      She is without conceit
मदनाशिनी   She destroys the conceit (in her devotees)
निर्मोहा      She is without delusion
मोहनाशिनी   She removes the delusions (of her devotees)
निर्ममा      She is without possessiveness
ममताहन्त्री   She wipes out possessiveness in her devotees
निष्पापा     She is without sin
पापनाशिनी   She  removes the sins of her devotees
निष्क्रोधा     She is without anger
क्रोधशमनी    She extinguishes the anger (of Her devotees)
निर्लोभा      She is without greed
लोभनाशिनी   She destroys the greed (of her devotees)
निस्संशया    She is without doubts
संशयघ्नी     She removes the doubts (of her devotees)
निर्भवा       She is without samsara (cycle of births and deaths)
भवनाशिनी    She frees (Her devotees) from samsara  
निर्भेदा       She is without any difference
भेदनाशिनी      She destroys the differences ( in Her devotees)
The following names in the Lalita Sahasranama eulogise bhakti, loving devotion to the Divine Mother:
भक्तसौभाग्यदायिनी  She gives Her devotees all good things in life
भक्तिप्रिया          She is pleased by devotion
भक्तिगम्या         She is attained by devotion
भक्तिवश्या         She is amenable to devotion
भक्तिमत्कल्पलतिका She is the wish-yielding tree to the devotee
भक्तमानसहंसिका    She revels as a swan in the mind-lake of the devotee
भक्तनिधि          She is like a treasure to her devotees
भक्तचित्तकेकिघनाघना She is like the dark clouds for the heart-peacock of the
                  Devotee (She gladdens the heart of her devotees)
भक्तहार्दतमोभेदभानुम- She is like the rays of the sun in dispelling the
द्भानुसन्ततिः         darkness (ignorance) in the heart of the devotee
Everything about Lalita Devi is the best and the greatest as brought out in the following names:
She is the consort of Maheshwara (माहेश्वरी),  she is the greatest goddess (महादेवी), her form is great because it is cosmic (महारूपा), she is worshipped by the great saints (महापूज्या), she destroys the greatest of sins (महापातकनाशिनी),
Her Maya is great (महामाया),  she is of supreme sattwic nature (महासत्त्वा), she has great strength (महाशक्तिः), she confers on her devotees the greatest bliss (महारतिः), her enjoyment is supreme (महाभोगा), Her authority is unchallenged (महैश्वर्या) ,Her valour is unsurpassed (महावीर्या), Her strength is great (महाबला), Her intelligence is the sharpest (महाबुद्धिः), He achievements are unparalleled (महासिद्धिः) and  She is greater than the great yogis (महायोगेश्वरेश्वरी).
The lalita sahasranama also describes the forms and the attributes of the Mother on which a sadhaka (practitioner) of Kundalini Yoga has to meditate at each of the chakras (psychical centres in the body) which are thought of as lotus-shaped as described in the following names:
मूलाधारांबुजारूढा   The Mother is seated in the (four-petal) Muladhara Lotus
पंचवक्त्रा          She has five faces
अस्थिसंस्थिता      She is the presiding deity of bones
अञ्कुशादिप्रहरणा    Her chief weapon is ankusha  
वरदादिनिषेविता     She is attended to by varada  and other shaktis of hers
मुद्गौदनासक्तचित्ता    She is fond of mudgaudana  (rice cooked with green grams)
साकिन्यंबास्वरूपिणी Sakinee is the name of the form she adopts in this chakra
स्वाधिष्ठानांबुजगता   She is seated in the (six-petal) Swadhishthana Lotus
चतुर्वक्त्रमनोहरा     With four faces she captivates the devotee’s heart. 
शूलाद्यायुधसंपन्ना    She is equipped with the trident as her chief weapon
पीतवर्णा           Her colour is yellow
अतिगर्विता         She is very proud
मेदोनिष्ठा           She is the presiding deity of the fat in the body.
मधुप्रीता           She is fond of madhu
बन्धिन्यादिसमन्विता She is waited upon by Bandhini and other shaktis of hers
दध्यन्नासक्तहृदया    She is fond of curd rice
काकिनीरूपधारिणी    kakinee is the name of the form she adopts in this chakra
मणिपूराब्जनिलया    She is seated in the (ten-petal) Manipura Lotus
वदनत्रयसंयुता       She has three faces
वज्रादिकायुधोपेता    vajrayudha is her chief weapon
डामर्यादिभिरावृता    She is surrounded by Damari and other Shaktis of hers
रक्तवर्णा           Her colour is red
मांसनिष्ठा          She is the
presiding deity of muscles
गुडान्नप्रीतमानसा   She is pleased with rice cooked with jaggery (gud)
समस्तभक्तसुखदा    She bestows happiness on all her devotees
लाकिन्यंबास्वरूपिणी  Lakinee is the name of the form she adopts in this chakra
आनाहताब्जनिलया     She is seated in the (twelve-petal) anahata Lotus
श्यामाभा             She is of dark complexion     
वदनद्वया             She has two faces
दंष्ट्रोज्ज्वला           She has bright white sharp canine teeth
अक्षमालादिधरा        She wears the akshamala among others
रुधिरसंस्थिता         She is the presiding deity of blood
कालरात्र्यादिशक्त्यौघवृता She is surrounded by Kalaratri  and other shaktis of hers
स्निग्धौदनप्रिया       She is fond of cooked rice with ghee
महावीरेन्द्रवरदा        She grants boons to Mahaveerendras
राकिण्यंबास्वरूपिणी   Rakinee is the name of the form she dons in this chakra
विशुद्धिचक्रनिलया     She is seated in the (sixteen-petal) visuddhi Lotus
आरक्तवर्णा          Her complexion is light red
त्रिलोचना           She has three eyes
खत्वांगादिप्रहरणा     She strikes with Khatwamga  weapon
वदनैकसमन्विता      She has one face.
पायसान्नप्रिया       She likes rice cooked in milk
त्वक्स्था            She is the presiding deity of the skin (sensation of touch)
पशुलोकभयंकरी      She is terror to those who, being human, live like animals.
अमृतादिमहाशक्तिसंवृता She is surrounded by Amrita and other shaktis of hers
डाकिनीश्वरी          Dakineeshwaree is the name of the form she dons in this
                   chakra
आज्ञाचक्राब्जनिलया   She is seated in the (two-petal) Ajna  Lotus   
शुक्लवर्णा           Her complexion is white
षडानना            She has six faces
मज्जासंस्था        She is the presiding deity of majja  which envelopes bones
हंसवतीमुख्यशक्तिसमन्विता She is attended on by hamsavati and other shaktis
रिद्रान्नैकरसिका    She likes rice cooked with turmeric
हाकिनीरूपधारिणी    She is known as Hakini  in this form
सहस्रदलपद्मस्था     She is stationed in the thousand-petal lotus
सर्ववर्णोपशोभिता    All the colours are in her
सर्वायुधधरा        She has all the weapons   
शुक्लसंस्थिता      She is presiding deity of semen
सर्वतोमुखी        She has faces looking out in all directions
सर्वौदनप्रीतचित्ता    She is pleased with all types of food prepared with rice.
याकिन्यंबास्वरूपिणी  She is known as Yakinee in this form
The Divine Mother has many more beautiful names in the Lalita Sahasranama Stotra.   A few more names are given below with their meanings:
ध्यानध्यातृध्येयरूपा    The act of meditation, the one who meditates and that
                    which is meditated upon  –   all three are nothing but  
                    Lalita Devi..  
धर्माधर्मविवर्जिता       She is beyond dharma or adharma (virtue or vice)
उन्मेष-निमिषोत्पन्न=विपन्न-भुननावलिः Whole worlds are created and annihilated
                                 by the wink of her eyes
आब्रह्मकीटजननी – She is the mother of right from Brahma to the lowest insect.
नामरूपविवर्जिता – she is without name or form
क्षयवृद्धिविनिर्मुक्ता – She is devoid of waning or waxing
पशुपाशविमोचिनी – She frees beings from the bondage of samsara
पंचकोशान्तरस्थिता – She is at the core of the five sheaths – ie. the
                  physical, the pranic, the mental, the intellectual and the 
                  bliss sheaths.
इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति
स्वरूपिणी                  She is the embodiment of will power, power of
                          knowledge and power of execution
सुखाराध्या                  She is easily worshipped and pleased  
देशकालापरिच्छिन्ना           She is not limited by space and time
सर्वोपाधिविनिर्मुक्ता            She is devoid of any limiting attributes
अनित्यतृप्ता                 She is pleased even by evanescent things like
                          a leaf, a flower, a fruit or even water
क्षिप्रप्रसादिनी                She is pleased very quickly
अंतर्मुखसमाराध्या            She can only be worshipped and pleased by
                          turning one’s senses inward   
बहिर्मुखसुदुर्लभा              She cannot be attained by those whose senses
                          are turned outward.
संसार-पङ्क-निर्मग्न-समुद्धरण-पण्डिता She is adept in extricating those who are
                               caught in the mire of samsara
व्याजकरुणामूर्तिः           Her mercy flows freely not waiting for any cause
The greatness of Lalita cannot be adequately described in a finite number of names. Adi Sankara in his Ananda Lahari  says “ O Bhavani ! when Brahma with his four faces, Siva with his five, Karthikeya with his six and Adisesha  with his one thousand faces are unable to praise you enough where is the occasion for  any one else to attempt this.”
              भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
              प्रजानामीशानः त्रिपुरमथनः पंचभिरपि ।
              न षड्भिः सेनानी दश शत मुखैरप्यहिपतिः
              तदन्येषां केषां कथय कथमस्मिन्नवसरः॥          
Sankara himself answers this question in his Devi Bhujanga Stotra:
              इति प्रेमभारेण किञ्चिन्मयोक्तं
              न बुद्ध्वैव तत्त्वं मदीयं त्वदीयं ।
              विनोदाय बालस्य मौर्ख्यं हि मातः
              तदेतत् प्रलाप स्तुतिं मे गृहाण ॥  
O Mother ! whatever little I have said, without knowing the Truth (Reality) about you or myself, is because of my deep love for you. Surely, the foolish actions of the child .cause only  amusement to the Mother (not anger).  Please therefore accept this prattle of a stotra composed by me .Finally  Sankara says:
        
              यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् ।
               यत्रैवे यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥
        Yatraiva yatraiva mano madeeyam tatraiva tatraiva tawa swarupam
         Yatraiva yatraiva shiro madeeyam tatraiva tatraiva padadway
O Mother! Wherever my mind is let there be Thy form and wherever my head is let there be Thy feet. ( In other words “O Mother! let my mind always dwell on your beautiful form and let my head always bow at your lotus-feet” )
 
 

THOUSAND NAMES OF LALITA – LALITA SAHASRANAMA

ललितासहस्रनामस्तोत्रम्

ध्यानश्लोकाः

सिन्दूरारुणविग्रहां त्रिणयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥
   
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ।
  
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं ।
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं ।
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥ ।
  
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां ।
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां ।
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥ ।
 

श्री ललितासहस्रनामस्तोत्रम्

ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ।
उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।
रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ।
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ।
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ।
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका ।
वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ।
नवचम्पकपुष्पाभनासादण्डविराजिता ।
ताराकान्तितिरस्कारिनासाभरणभासुरा ।
कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरा ।
ताटङ्कयुगलीभूततपनोडुपमण्डला ।
पद्मरागशिलादर्शपरिभाविकपोलभूः ।
नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ।
शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।
कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ।
निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी ।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ।
अनाकलितसादृश्यचिबुकश्रीविराजिता ।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ।
कनकाङ्गदकेयूरकमनीयभुजान्विता ।
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ।
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ।
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया ।
अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।
रत्नकिङ्किणिकारम्यरशनादामभूषिता ।
कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमुकुटाकारजानुद्वयविराजिता ।
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ।
नखदीधितिसञ्छन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ।
शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ।
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ।
सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका ।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ।
महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था कामाक्षी कामदायिनी ।
देवर्षिगणसङ्घातस्तूयमानात्मवैभवा ।
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ।
सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ।
चक्रराजरथारूढसर्वायुधपरिष्कृता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ।
किरिचक्ररथारूढदण्डनाथापुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ।
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ।
भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ।
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ।
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ।
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ।
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ।
हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ।
कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ।
मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा ।
कुलामृतैकरसिका कुलसङ्केतपालिनी ।
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ।
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ।
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ।
तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ।
भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ।
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ।
शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।
शातोदरी शान्तिमती निराधारा निरञ्जना ।
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ।
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ।
निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ।
निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ।
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निस्संशया संशयघ्नी निर्भवा भवनाशिनी ।
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ।
निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ।
दुष्टदूरा दुराचारशमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ।
सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ।
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ।
महारूपा महापूज्या महापातकनाशिनी ।
महामाया महासत्त्वा महाशक्तिर्महारतिः ।
महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ।
महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायागक्रमाराध्या महाभैरवपूजिता ।
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।
महाकामेशमहिषी महात्रिपुरसुन्दरी ।
चतुष्षष्ट्युपचाराढ्या चतुष्षष्टिकलामयी ।
महाचतुःषष्टिकोटियोगिनीगणसेविता ।
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा ।
चराचरजगन्नाथा चक्रराजनिकेतना ।
पार्वती पद्मनयना पद्मरागसमप्रभा ।
पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ।
ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ।
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ।
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ।
भानुमण्डलमध्यस्था भैरवी भगमालिनी ।
पद्मासना भगवती पद्मनाभसहोदरी ।
उन्मेषनिमिषोत्पन्नविपन्नभुवनावली ।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ।
आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ।
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।
सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ।
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ।
नारायणी नादरूपा नामरूपविवर्जिता ।
ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ।
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ।
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ।
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ।
कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ।
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ।
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ।
विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ।
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाषण्डा सदाचारप्रवर्तिका ।
तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोपहा ।
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ।
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानसहंसिका ।
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ।
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ।
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ।
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ।
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ।
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ।
भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ।
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ।
चिच्छक्तिश्चेतनरूपा जडशक्तिर्जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजबृन्दनिषेविता ।
तत्त्वासना तत्वमयी पञ्चकोशान्तरस्थिता ।
निस्सीममहिमा नित्ययौवना मदशालिनी ।
मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः ।
चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ।
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौलमार्गतत्परसेविता ।
कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ।
शान्तिः स्वस्तिमती कन्तिर्नन्दिनी विघ्ननाशिनी ।
तेजोवती त्रिनयना लोलाक्षी कामरूपिणी ।
मालिनी हंसिनी माता मलयाचलवासिनी ।
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ।
वज्रेश्वरी वामदेवी वयोवस्थाविवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ।
विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ।
पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ।
अनाहताब्जनिलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ।
कालरात्र्यादिशक्त्योघवृता स्निग्धौदनप्रिया ।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ।
मणिपूराब्जनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ।
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ।
स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।
शूलाद्यायुधसम्पन्ना पीतवर्णातिगर्विता ।
मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ।
मूलाधाराम्बुजारूढा पञ्चवक्त्रास्थिसंस्थिता ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ।
मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।
आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ।
मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ।
सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ।
सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।
स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ।
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।
पुलोमजार्चिता बन्धमोचनी बर्बरालका ।
विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ।
अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता ।
ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ।
नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ।
पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी ।
माध्वीपानालसा मत्ता मतृकावर्णरूपिणी ।
महाकैलासनिलया मृणालमृदुदोर्लता ।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी ।
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडशाक्षरी विद्या त्रिकूटा कामकोटिका ।
कटाक्षकिङ्करीभूतकमलाकोटिसेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुप्रभा ।
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ।
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।
गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ।
देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ।
कलात्मिका कलानाथा काव्यालापविनोदिनी ।
सचामररमावाणी सव्यदक्षिणसेविता ।
आदिशक्तिरमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ।
क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ।
त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ।
विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ।
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
लोपामुद्रार्चिता लीलाकॢप्तब्रह्माण्डमण्डला ।
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ।
अष्टमूर्तिरजाजेत्री लोकयात्राविधायिनी ।
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ।
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ।
भाषारूपा बृहत्सेना भावाभावविवर्जिता ।
सुखाराध्या शुभकरी शोभनासुलभागतिः ।
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।
राजत्कृपा राजपीठनिवेशितनिजाश्रिता ।
राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ।
साम्राज्यदायिनी सत्यसन्धा सागरमेखला ।
दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ।
देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ।
सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ।
कुलोत्तीर्णा भगाराद्ध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ।
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।
सनकादिसमाराद्ध्या शिवज्ञानप्रदायिनी ।
चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी ।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ।
मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ।
भवदावसुधावृष्टिः पापारण्यदवानला ।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ।
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।
रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ।
महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ।
क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ।
स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ।
दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।
महती मेरुनिलया मन्दारकुसुमप्रिया ।
वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ।
मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः ।
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ।
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
कपर्दिनी कलामाला कामधुक् कामरूपिणी ।
कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ।
परञ्ज्योतिः परन्धाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ।
मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ।
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ।
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ।
मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ।
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ।
जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ।
सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ।
गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।
कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ।
कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनत्कनकताटङ्का लीलाविग्रहधारिणी ।
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ।
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ।
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ।
धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ।
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ।
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ।
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ।
सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ।
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्यपाटला ।
दक्षिणा दक्षिणाराध्या दरस्मेरमुखाम्बुजा ।
कौलिनी केवलाऽनर्घ्यकैवल्यपददायिनी ।
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ।
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ।
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ।
पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ।
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ।
बन्धूककुसुमप्रख्या बालालीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ।
सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ।
बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ।
दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ।
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ।
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ।
आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ।
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ।
श्री शिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।
 
ॐ ।
 
एवं श्रीललितादेव्याः नाम्नां साहस्रकं विदुः ।
 

If you cannot see the audio controls, listen/download the audio file here

HYMNS TO SRIMATA -TRIPURASUNDARI VEDAPADASTOTRAM

त्रिपुरसुन्दरीवेदपादस्तोत्रम्

 

वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।

यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥१॥

 

अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् ।

सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥

 

अकारादिक्षकारान्तवर्णावयवशालिनी ।

वीणापुस्तकहस्ताऽव्यात् प्रणो देवी सरस्वती ॥३॥

 

या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।

वाचि नर्त्तयतु क्षिप्रं मेधां देवी सरस्वती ॥४॥

 

उपास्यमाना विप्रेन्द्रैः संध्यासु च तिसृष्वपि ।

सद्यः प्रसीद मे मातः संध्याविद्ये सरस्वती ॥५॥

 

मन्दा निन्दालोलुपाऽहं स्वभावात्

एतत्स्तोत्रं पूर्यते किं मयेति ।

मा ते भीतिर्हे मते त्वादृशानाम्

एषा नेत्री राधसा सूनृतानाम् ॥६॥

 

तरङ्गभृ(/भ्रु)कुटीकोटिभङ्ग्या तर्जयते जराम् ।

सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥७॥

 

तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः ।

अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥८॥

 

कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।

द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥९॥

 

तत्र वप्रावलीलीलागगनोल्लङ्घिगोपुरम् ।

मातः कौतूहलं दद्यात्सु(/सं)हार्यं नगरं तव ॥१०॥

 

मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।

महापद्माटवीं वन्दे यशसा सम्परीवृताम् ॥११॥

 

तत्रैव चिन्तामणिधोरणार्चिभिः(णोर्चिभिः)

विनिर्मितं रोपितरत्नशृङ्गम् ।

भजे भवानीभवनावतंसम्

आदित्यवर्णं तमसः परस्तात् ॥१२॥

 

मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।

तत्र पश्यामि बुद्ध्या तद् अक्षरे परमे व्योमन् ॥१३॥

 

पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।

तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥१४॥

 

नानारत्नगुलुच्छालीकान्तिकिर्मीरि(/म्मीलि)तोदरम् ।

विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥१५॥

 

पर्यङ्कतल्पोपरि दर्शनीयं

सबाणचापाङ्कुशपाशपाणिम् ।

अशेषभूषारमणीयमीडे

त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥१६॥

 

जटारुणं चन्द्रकलाललामम्

उद्वेललावण्यकलाभिरामम् ।

कामेश्वरं कामशरासनाङ्कं

समस्तसाक्षिं तमसः परस्तात् ॥१७॥

 

तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।

सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥१८॥

 

चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।

नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥१९॥

 

शिवे नमन्निर्जरकुञ्जरासुर-

प्रतोलिकामौलिमरीचिवीचिभिः ।

इदं तव क्षालनजातसौभगं

चरणं नो लोके सुधितां दधातु ॥२०॥

 

कल्पस्यादौ कारणेशानपि त्रीन्

स्रष्टुं देवि त्रीन्गुणानादधानाम् ।

सेवे नित्यं श्रेयसे भूयसे त्वाम्

अजामेकां लोहितशुक्लकृष्णाम् ॥२१॥

 

केशोद्भूतैरद्भुतामोदपूरैः

आशाबृन्दं सान्द्रमापूरयन्तीम् ।

त्वामानम्य त्वत्प्रसादात्स्वयंभूः

अस्मान्मायी सृजते विश्वमेतत् ॥२२॥

 

अर्धोन्मीलद्यौवनोद्दामदर्पां

दिव्याकल्पैरर्पयन्तीं मयूखान् ।

देवि ध्यात्वा त्वां पुरा कैटभारिः

विश्वं बिभर्ति भुवनस्य नाभिः ॥२३॥

 

कह्लारश्रीमञ्जरीपुञ्जरीतिं

धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।

मूर्तिं ध्यात्वा शाश्वतीं भूतिमायन्

इन्द्रो राजा जगतो य ईशे ॥२४॥

 

देवतान्तरमन्त्रौघजपश्रीफलभूतया ।

जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥२५॥

 

पुंस्कोकिलकलक्वाणकोमलालापशालिनि ।

भद्राणि कुरु मे मातर्दुरितानि परासुव ॥२६॥

 

अन्तेवासिन्नस्ति चेत्ते मुमुक्षा

वक्ष्ये युक्तिं मुक्तसर्वैषणस्सन् ।

सद्भ्यः साक्षात् सुन्दरीं ज्ञप्तिरूपां

श्रद्धाभक्तिज्ञानयोगादवेहि ॥२७॥

 

षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा ।

कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥२८॥

 

शान्तो दान्तो देशिकेन्द्रं प्रणम्य

तस्यादेशात्तारकं मन्त्रतत्त्वम् ।

जानीते चेदम्ब धन्यः समानं

नातः परं वेदितव्यं हि किञ्चित् ॥२९॥

 

त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।

त्वामम्ब न विना किञ्चित् त्वयि सर्वं प्रतिष्ठितम् ॥३०॥

 

परागमद्रीन्द्रसुते तवाङ्घ्रि-

सरोजयोरम्ब दधामि मूर्ध्ना ।

अलंकृतं वेद(/देव)वधूशिरोभि-

र्यतो जातो भुवनानि विश्वा ॥३१॥

 

दुष्टान् दैत्यान् हन्तुकामां महर्षीन्

शिष्टानन्यान् पातुकामां कराब्जैः ।

अष्टाभिस्त्वां सायुधैर्भासमानां

दुर्गां देवीं शरणमहं प्रपद्ये ॥३२॥

 

देवि सर्वानवद्याङ्गीं त्वामनादृत्य ये क्रियाः ।

कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥३३॥

 

नाहं मन्ये दैवतं मान्यमन्यत्

त्वत्पादाब्जादम्बिके कुम्भजाद्याः ।

ये ध्यातारो भक्तिसंशुद्धचित्ताः

परामृतात् परिमुच्यन्ति सर्वे ॥३४॥

 

कुर्वाणोऽपि दुरारम्भान्
तव नामानि शांभवि ।

प्रजपन्नेति मायान्तम्

अतिमृत्युं तराम्यहम् ॥३५॥

 

कल्याणि त्वं कुन्दहासप्रकाशैः

अन्तर्ध्वान्तं नाशयन्ती क्षणेन ।

हन्तास्माकं ध्यायतां त्वत्पदाब्जम्

उच्चतिष्ठ महते सौभगाय ॥३६॥

 

तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।

अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ॥३७॥

 

मद्वंश्या ये दुराचारा ये च सन्मार्गगामिनः ।

भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥३८॥

 

श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं

पौण्ड्रं चापं पुष्पबाणान्दधानाम् ।

बन्धूकाभां भावयामि त्रिनेत्रां

तामग्निवर्णां तपसा ज्वलन्तीम् ॥३९॥

 

भवानि तव पादाब्जनिर्णेजनपवित्रिताः ।

भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥४०॥

 

चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।

कारणेशैस्त्रिभिस्साकं तद्विश्वमुपजीवति ॥४१॥

 

नो वा यागैर्नैव पूर्तादिकृत्यैः

नो वा जप्यैर्नो महद्भिस्तपोभिः ।

नो वा योगैः क्लेशकृद्भिः सुमेधा

निचाय्येमां शान्तिमत्यन्तमेति ॥४२॥

 

प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।

सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ॥४३॥

 

बन्धूकाभैर्भानुभिर्भासयन्ती

विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।

लावण्याब्धे(/धेः) सुन्दरि त्वं प्रसादाद्

आयुः प्रजां रयिमस्मासु धेहि ॥ ४४ ॥

 

कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।

त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परगतिः ॥४५॥

 

वाग्देवीति त्वां वदन्त्यम्ब केचित्

लक्ष्मीर्गौरीत्येवमन्ये वदन्ति ।

शश्वन्मातः प्रत्यगद्वैतरूपां

शंसन्ति केचिन्निविदो जनाः ॥४६॥

 

ललितेति सुधापूरमाधुरीचोरमम्बिके ।

तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥४७॥

 

ये संपन्नाः साधनैस्तैश्चतुर्भिः

शुश्रूषाभिर्देशिकं प्रीणयन्ति ।

सम्यग् विद्वान् शुद्धसत्त्वान्तराणां

तेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥

 

अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे ।

तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥४९॥

 

जगत्पवित्रि मामिकाम्

अपाहराशु दुर्ज्जराम् ।

प्रसीद मे दयाधुने(/नि)

प्रशस्तिमम्ब नस्कृधि ॥५०॥

 

कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।

मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥५१॥

 

भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।

अङ्कुशस्तव तं हन्याद्यश्च नो द्वे(/द्वि)षते जनः ॥५२॥

 

रे रे चित्त त्वं वृथा शोकसिन्धौ

मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै ।

देव्याः पादौ पूजयैकाक्षरेण

तत्ते पदं संग्रहेण ब्रवीम्योम् ॥५३॥

 

चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने ।

ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥५४॥

 

तामेवाद्यां ब्रह्मविद्यामुपासे

मूर्तैर्वेदैः स्तूयमानां भवानीम् ।

हन्त स्वात्मत्त्वेन यां मुक्तिकामो

मत्वा धीरो हर्षशोकौ जहाति ॥५५॥

 

शरणं करवाण्यम्ब चरणं तव सुन्दरि ।

शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥५६॥

 

रत्नच्छत्रैश्चामरैर्दर्पणाद्यैः

चक्रेशानीं सर्वदोपचारयन्त्यः ।

योगिन्योऽन्याः शक्तयश्चाणिमाद्याः

यूयं पात स्वस्तिभिः सदा नः ॥५७॥

 

दरिद्रं मां विजानीहि

सर्वज्ञासि यतः शिवे ।

दूरीकृत्याशु दुरितम्

अथ नो वर्धया रयिम् ॥५८॥

 

महेश्वरि महामन्त्रकूटत्रयकलेबरे ।

कादिविद्याक्षरश्रेणीमुशन्तस्त्वा हवामहे ॥५९॥

 

मूलाधारादूर्ध्वमन्तश्चरन्तीं

भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।

पश्यन्तस्त्वां ये च तृप्तिं लभन्ते

तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६०॥

 

मह्यं द्रुह्यन्ति ये मातः

त्वद्ध्यानासक्तचेतसे ।

तानंब सायकैरेभिः

अव ब्रह्मद्विषो जहि ॥६१॥

 

त्वद्भक्तानामम्ब शान्तैषणानां

ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।

पापीयानप्यावृतः स्वर्वधूभिः

शोकातिगो मोदते स्वर्गलोके ॥६२॥

 

सन्तु विद्या जगत्यस्मिन् संसारभ्रमहेतवः ।

भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्नुते ॥६३॥

 

विद्वन्मुख्यैः विद्रुमाभं विशाल-

श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।

चन्द्रोत्तंसं चिन्मयं वस्तु किञ्चिद्

विद्धि त्वमेतन्निहितं गुहायाम् ॥६४॥

 

न विस्मरामि चिन्मूर्त्तिमिक्षुकोदण्डशालिनीम् ।

मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥६५॥

 

चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां

हंस(?)ज्योत्स्नापूरहृष्यच्चकोराम् ।

यामाश्लिष्यन्मोदते देवदेवः

सा नो देवी सुहवा शर्म यच्छतु ॥६६॥

 

मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।

गृहाण पदमम्बाया एतदालम्बनं परम् ॥६७॥

 

का मे भीतिः का क्षतिः किं दुरापं

कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।

तत्त्वातीतामच्युतानन्ददात्रीं

देवीमहं निर्ऋतिं वन्दमानः ॥६८॥

 

चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।

ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥६९॥

 

तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।

तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥७०॥

 

आकर्णाकृष्टकामास्त्रसञ्जातं तापमम्ब मे ।

आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥७१॥

 

कुर्वे गर्वेणापचारानपारान्

यद्यप्यम्ब त्वत्पदाब्जं तथापि ।

मन्ये धन्ये देवि विद्यावलम्बं

मातेव पुत्रं बिभृतास्वेनम् ॥७२॥

 

यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।

कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि(/षी) ॥७३॥

 

चक्रं सेवे तावकं सर्वसिद्ध्यै

श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।

नित्या मुद्रा शक्तयश्चाङ्गदेव्यो

यस्मिन्देवा अधि विश्वे निषेदुः ॥७४॥

 

सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे ।

सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥७५॥

 

विद्युद्वल्लीकन्दलीं कल्पयन्तीं

मूर्त्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।

ध्यायन् हि त्वां जायते सार्वभौमो

विश्वा आशाः पृतनाः सञ्जयञ्जयन् ॥७६॥

 

अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।

अहो पतन्ति निरयेषु ये के चात्महनो जनाः ॥७७॥

 

सिन्दूराभैस्सुन्दरैरंशुबृन्दैः

लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।

हेरम्बाम्ब त्वां हृदा लंबते यः

तस्मै विशः स्वयमेवानमन्ते ॥७८॥

 

तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।

चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥७९॥

 

कण्ठात्कुण्डलिनीं नीत्वा

सहस्रारं शिवे तव ।

न पुनर्जायते गर्भे

सुमेधा अमृतोक्षितः ॥८०॥

 

त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।

पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥८१॥

 

तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।

स्वात्मत्वेन जगन्मत्त्वा ततो न विजुगुप्सते ॥८२॥

 

कदा वसुदलोपेते त्रिकोणनवकान्विते ।

आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥८३॥

 

ह्रीमित्येकं तावकं वाचकार्णं

यज्जिह्वाग्रे देवि जागर्ति किञ्चित् ।

को वायं स्यात्कामकामस्त्रिलोक्यां

सर्वेऽस्मै देवाः बलिमावहन्ति ॥८४॥

 

नाकस्त्रीणां किन्नरीणां नृपाणाम्

अप्याकर्षि चेतसा चिन्तनीयम् ।

त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं

द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशम् ॥८५॥

 

नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।

भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति ॥८६॥

 

त्रिक(/का)लाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम् ।

यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट् ॥८७॥

 

दारिद्र्याब्धौ देवि मग्नोऽपि शश्वद्

वाचा याचे नाहमम्ब त्वदन्यम् ।

तस्मादस्मद्वाञ्छितं पूरयैतद्

उषासानक्ता सुदुघेव धेनुः ॥८८॥

 

यो वा यद्यत्कामनाकृष्टचित्तः

स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।

कल्याणानामालयः कालयोगात्

तं तं लोकं जयते तांश्च कामान् ॥८९॥

 

साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।

तथा देव्यात्मनोरैक्यम् एतावदनुशासनम् ॥९०॥

 

हस्ताम्भोजप्रोल्लसच्चामराभ्यां

श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम्।

श्रीसाम्राज्ञि त्वां सदालोकयेयं

सदा सद्भिः सेव्यमानां निगूढाम् ॥९१॥

 

इष्टानिष्टप्राप्तिविच्छित्तिहेतुः

स्तोतुं वाचां कॢप्तिरित्येव मन्ये ।

त्वद्रूपं हि स्वानुभूत्यैकवेद्यं

न चक्षुषा गृह्यते नापि वाचा ॥९२॥

 

हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।

देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥९३॥

 

यस्ते राकाचन्द्रबिम्बासनस्थां

पीयूषाब्धिं कल्पयन्तीं मयूखैः ।

मूर्त्तिं भक्त्या ध्यायते हृत्सरोजे

न तस्य रोगो न जरा न मृत्युः ॥९४ ॥

 

तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते

मौलिश्रेण्या भूभुजस्तं नमन्ति ।

यः स्तौति त्वामम्ब चिद्वल्लिवाचा(?)

तं धीरासः कवय उन्नयन्ति ॥९५॥

 

वैरिञ्चौ(/ञ्चो)घैर्विष्णुरुद्रेन्द्रबृन्दैः

दुर्गाकालीभैरवीशक्तिसङ्घैः ।

यन्त्रेशि त्वं वर्तसे स्तूयमाना

न तत्र सूर्यो भाति न चन्द्रतारकम् ॥९६॥

 

भूत्यै भवानि त्वां वन्दे

सुराः शतमखादयः ।

त्वामानम्य समृद्धाः स्युः

आ ये धामानि दिव्यानि ॥९७॥

 

पुष्पवत्फुल्लताटङ्कां

प्रातरादित्यपाटलाम् ।

यस्त्वामन्तः स्मरत्यम्ब

तस्य देवा असन्वशे ॥९८॥

 

वश्ये विद्रुमसङ्काशां

विद्यायां विशदप्रभाम् ।

त्वामम्ब भावयेद्भूत्यै

सुवर्णां हेममालिनीम् ॥९९॥

 

वामाङ्क(/ङ्ग)गस्थामीशितुर्दीप्यमानां

भूषाबृन्दैरिन्दुरेखावतंसाम् ।

यस्त्वां पश्यन् सन्ततं(/सततं) नैव तृप्तः

तस्मै च देवि वषडस्तु तुभ्यम् ॥१००॥

 

नवनीपवनीवासलालसोत्तम(/र)मानसे ।

शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१॥

 

भक्त्याऽभक्त्या वापि पद्यावसान-

श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।

तस्य क्षिप्रं त्वत्प्रसादेन मातः

सत्याः सन्तु यजमानस्य कामाः ॥१०२॥

 

बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।

आनन्दमादिमदम्पत्योरिमा वर्धन्तु वाङ्गिरः ॥१०३॥

 

माधुरीसौरभावासचापसायकधारिणीम् ।

देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये ॥१०४॥

 

स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।

अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥१०५॥

 

यः पठति स्तुतिमेतां

विद्यावन्तं तमम्ब धनवन्तम् ।

कुरु देवि यशस्वन्तं

वर्चस्वन्तं मनुष्येषु ॥१०६॥

 

ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः ।

तेभ्यो देहि श्रियं विद्यामुद्वर्च‍म् उत्तनूबलम् ॥१०७॥

 

त्वामेवाहं स्तौमि नित्यं प्रणौमि

श्रीविद्येशां वच्मि सञ्चिन्तयामि ।

अध्यास्ते या विश्वमाता विराजो

हृत्पुण्डरीकं विरजं विशुद्धम् ॥१०८॥

 

शङ्करेण रचितं स्तवोत्तमं

यः पठेज्जगति भक्तिमान्नरः ।

तस्य सिद्धिरतुला भवेद्ध्रुवा

सुन्दरी च सततं प्रसीदति ॥१०९॥

 

यत्रैव यत्रैव मनो मदीयं

तत्रैव तत्रैव तव स्वरूपम् ।

यत्रैव यत्रैव शिरो मदीयं

तत्रैव तत्रैव पदद्वयं ते ॥११०॥

 

॥ श्रीशङ्करभवत्पादविरचितं त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥