HYMNS TO SRIMATA – KAMAKSHI ASHTAKAM

कामाक्ष्यष्टकम्
श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्ये स्थितां
कल्याणीं कमनीय चारु मकुटां कौसुम्भवस्त्रान्विताम् ।
श्री वाणीशचिपूजिताङ्घ्रियुगलां चारुस्मितां सुप्रभां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ १ ॥
मालामौक्तिककन्धरां शशिमुखीं शम्भुप्रियां सुन्दरीं
शर्वाणीं शरचापमण्डितकरां शीतांशुबिम्बाननाम् ।
वीणागानविनोदकेलिरसिकां विद्युत्प्रभाभासुरां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ २ ॥
श्यामां चारुनितम्बिनीं गुरुभुजां चन्द्रावतंसां शिवां
शर्वालिन्ङ्गित नीलचारुवपुषीं शान्तां प्रवालाधराम् ।
बालां बालतमालकान्तिरुचिरां बालार्कबिम्बोज्ज्वलाम्
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ३ ॥
लीलाकल्पितजीवकोटिनिवहां चिद्रूपिणीं शंकरीं
ब्रह्माणीं भवरोगतापशमनीं भव्यात्मिकां शाश्वतीम् ।
देवीं माधवसोदरीं शुभकरीं पञ्चाक्षरीं पावनीं
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ४ ॥
वामां वारिजलोचनां हरिहरब्रह्मेन्द्रसंपूजितां
कारुण्यामृतवर्षिणीं गुणमयीं कात्यायनीं चिन्मयीम् ।
देवीं शुम्भनिषूदिनीं भगवतीं कामेश्वरीं देवतां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ५ ॥
कान्तां काञ्चनरत्नभूषितगलां सौभाग्यमुक्तिप्रदां
कौमारीं त्रिपुरान्तकप्रणयिनीं कादम्बिनीं चण्डिकाम् ।
देवीं शंकरहृत्सरोजनिलयां सर्वाघहन्त्रीं शुभां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ६ ॥
शान्तां चन्ञ्चलचारुनेत्रयुगलां शैलेन्द्रकन्यां शिवां
वाराहीं दनुजान्तकीं त्रिनयनीं सर्वात्मिकां माधवीम् ।
सौम्यां सिन्धुसुतां सरोजवदनां वाग्देवतामम्बिकां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ७ ॥
चन्द्रार्कानललोचनां गुरुकुचां सौन्दर्यचन्द्रोदयां
विद्यां विन्ध्यनिवासिनीं पुरहरप्राणप्रियां सुन्दरीम् ।
मुग्द्धस्मेरसमीक्षणेन सततं सम्मोहयन्तीं शिवाम्
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ८ ॥

                    

          ***

HYMNS TO SRIMATA – SRI MAHISHASURAMARDINI STOTRAM

 श्री महिषासुरमर्द्दिनीस्तोत्रम्
अयिगिरिनन्दिनि नन्दितमॆदिनि विश्वविनोदिनि नन्दनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १ ॥
सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शंकरतोषिणि किल्बिषमोषिणि घोषरते ।
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ २ ॥
अयि जगदम्ब मदम्ब कदम्बवनप्रियवासिनि हासरते
शिखरिशिरोमणि तुङ्गहिमालयशृङ्गनिजालयमध्यगते ।
मधुमधुरॆ मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ३ ॥
अयि शतखण्ड विखण्डित रुण्डवितुण्डित शुण्डगजाधिपते
रिपुगजगण्ड विदारण चण्डपराक्रम शुण्डमृगाधिपते ।
निजभुजदण्डनिपातित खण्डविपातित मुण्डभटाधिपते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ४ ॥
अयि रणदुर्मद शत्रुवधोदित दुर्धर निर्ज्जर शक्तिभृते
चतुरविचार धुरीण महाशिव दूतकृत प्रमथाधिपते ।
दुरित दुरीह दुराशय दुर्मति दानवदूतकृतान्तमते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ५ ॥
अयि शरणागत वैरि वधूवर वीरवराभयदायकरे
त्रिभुवनमस्तक शूलविरोधिशिरोऽधिकृतामलशूलकरे ।
धुमिधुमितामर दुन्दुभिनाद महो मुखरीकृत तिग्मकरे
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ६ ॥
अयि निजहुङ्कृतिमात्रनिराकृत धूम्रविलोचनधूम्रशते
समरविशोषितशोणितबीज समुद्भवशोणित बीजलते ।
शिव शिव शुम्भनिशुम्भ महाहव तर्पितभूतपिशाचरतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ७ ॥
धनुरनुसंग रणक्षणसंग परिस्फुरदंग नटत्कटके
कनकपिशङ्गपृषत्कनिषङ्ग रसद्भटशृङ्ग हतावटुके ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ८ ॥
जय जय जप्यजये जयशब्द परस्तुतितत्पर विश्वनुते
भण भण भञ्जिमि भिंकृत नूपर शिञ्जितमोहित भूतपते ।
नटितनटार्ध नटीनटनायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ९ ॥
अयि सुमनः सुमनः सुमनः सुमनोहरकान्तियुते
श्रितरजनी रजनी रजनी रजनीकर वक्त्रवृते ।
सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १० ॥
सहितमहाहवमल्लमतल्लिक मल्लितरल्लक मल्लरते
विरचितवल्लिक पल्लिक मल्लिक भिल्लिक भिल्लिक वर्गवृते ।
सितकृतफुल्लसमुल्लसितारुण तल्लज पल्लव सल्ललिते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ११ ॥
अविरलगण्डगलन्मद मेदुर मत्तमतङ्गज राजपते
त्रिभुवन भूषण भूतकलानिधि रूपपयॊनिधि राजसुते ।
अयि सुदतीजन लालसमानस मॊहन मन्मथ राजसुते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १२ ॥
कमलदलामलकोमलकान्तिकलाकलितामल फालतले
सकल विलास कलानिलयक्रम केलि चलत् कलहंसकुले ।
अलिकुलसङ्कुलकुवलयमण्डल मौलि मिलद्बकुलालिकुले
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १३ ॥
करमुरलीरव  वीजितकूजित लज्जितकोकिलमञ्जुमते
मिलितपुलिन्द मनोहरगुञ्जित रंजित शैलनिकुंजगते ।
निजगणभूतमहाशबरीगण सद्गुण संभृत केलितले
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १४ ॥
कटितटपीतदुकूलविचित्रमयूख तिरस्कृत चन्द्ररुचे
प्रणत सुरासुर मौलिमणिस्फुरदंशुलसन्नखचन्द्ररुचे ।
जितकनकाचल मौलिपदोर्जित निर्भरकुञ्जरकुंभकुचे
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १५ ॥
विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृतसुरतारक  संगरतारक संगरतारक सूनुसुते ।
सुरथसमाधि समानसमाधि समाधि समाधि सुजातरते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १६ ॥
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे
अयि कमलॆ कमलानिलये कमलानिलयः स कथं न भवेत् ।
तवपदमेव परंपदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १७ ॥
कनकलसत्कलसिन्धुजलैरनुसिञ्चिनुतॆ गुणरङ्गभुवं
भजति स किं न शचीकुचकुम्भ तटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १८ ॥
तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दुमुखीसुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती क्रुपया किमुतत्क्रियते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १९ ॥
अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासिरते ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ २० ॥

      ***

Click here for the Audio of this stotra 

Click  here to get to  the Master Index from where you can  access  more than 600 posts

HYMNS TO SRIMATA – SRI KAMAKSHI STOTRAM

३२.  श्री कामाक्षीस्तोत्रम्
काञ्चीनूपुररत्नकङ्कणलसत्केयूरहारोज्ज्वलां
काश्मीरारुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् ।
कल्हाराञ्चितकल्पकोज्ज्वलमुखीं कारुण्यकल्लोलिनीं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ १ ॥
कामारातिमनःप्रियां कमलभूसेव्यां रमाराधितां
कन्दर्पाधिकदर्पदानविलसत् सौन्दर्यदीपाङ्कुराम् ।
कीरालापविनोदिनीं भगवतीं काम्यप्रदानव्रतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ २ ॥
कादम्बप्रमदां विलासगमनां कल्याणकाञ्चीरवां
कल्याणाचलपादपद्मयुगलां कान्त्या स्फुरन्तीं शुभाम् ।
कल्याणाचलकार्मुकप्रियतमां कादंबमालाश्रियं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ३ ॥
गन्धर्वामरसिद्धचारणवधूध्येयां पताकाञ्चितां
गौरीं कुङ्कुमपङ्कपङ्कितकुचद्वन्द्वाभिरामां शुभाम् ।
गम्भीरस्मितविभ्रमाङ्कितमुखीं गंगाधरालिङ्गितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ४ ॥
विष्णुब्रह्ममुखामरेन्द्रविलसत्कोटीरपीठस्थलां
लाक्षारञ्जितपादपद्मयुगलां राकेन्दुबिम्बाननाम् ।
वेदान्तागमवेद्यचिन्त्यचरितां विद्वज्जनैरावृतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ५ ॥
माकन्दद्रुममूलदेशमहिते माणिक्यसिंहासने
दिव्यां दीपितहेमकान्तिनिवहां वस्त्रावृतां तां शुभाम् ।
दिव्याकल्पितदिव्यदेहभरितां दृष्टिप्रमोदार्पितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ६ ॥
आधारादिसमस्तचक्रनिलयामाद्यन्तशून्यामुमां
आकाशादिसमस्तभूतनिवहाकारामशेषात्मिकाम् ।
यॊगीन्द्रैरपि यॊगिनीशतगणैराराधितामम्बिकां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ७ ॥
ह्रीङ्कारप्रणवात्मिकां प्रणमतां श्रीविद्यविद्यामयीं
एं क्लीं सौं रुचि मन्त्रमूर्तिनिवहाकारामशेषात्मिकाम् ।
ब्रह्मानन्दरसानुभूतिमहितां ब्रह्मप्रियंवादिनीं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ८ ॥
सिद्धानन्दजनस्य चिन्मयसुखाकारां महायोगिनीं
मायाविश्वविमोहिनीं मधुमतीं ध्यायेत् शुभां ब्राह्मणीम् ।
ध्येयां किन्नरसिद्धचारणवधू ध्येयां सदा योगिभिः
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ९ ॥
कामारिकामां कमलासनस्थां
काम्यप्रदां कङ्कणचूडहस्तां  ।
काञ्चीनिवासां कनकप्रभासां
कामाक्षिदेवीं कलयामि चित्ते ॥ १० ॥             ***

The above stotram in Telugu script:
శ్రీ కామాక్షీస్తోత్రమ్

కాఞ్చీనూపురరత్నకఙ్కణలసత్కేయూరహారోజ్జ్వలాం
కాశ్మీరారుణకఞ్చుకాఞ్చితకుచాం కస్తూరికాచర్చితామ్ |
కల్హారాఞ్చితకల్పకోజ్జ్వలముఖీం కారుణ్యకల్లోలినీం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౧ ||

కామారాతిమనఃప్రియాం కమలభూసేవ్యాం రమారాధితాం
కన్దర్పాధికదర్పదానవిలసత్ సౌన్దర్యదీపాఙ్కురామ్ |
కీరాలాపవినోదినీం భగవతీం కామ్యప్రదానవ్రతాం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౨ ||

కాదమ్బప్రమదాం విలాసగమనాం కల్యాణకాఞ్చీరవాం
కల్యాణాచలపాదపద్మయుగలాం కాన్త్యా స్ఫురన్తీం శుభామ్ |
కల్యాణాచలకార్ముకప్రియతమాం కాదంబమాలాశ్రియం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౩ ||

గన్ధర్వామరసిద్ధచారణవధూధ్యేయాం పతాకాఞ్చితాం
గౌరీం కుఙ్కుమపఙ్కపఙ్కితకుచద్వన్ద్వాభిరామాం శుభామ్ |
గమ్భీరస్మితవిభ్రమాఙ్కితముఖీం గంగాధరాలిఙ్గితాం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౪ ||

విష్ణుబ్రహ్మముఖామరేన్ద్రవిలసత్కోటీరపీఠస్థలాం
లాక్షారఞ్జితపాదపద్మయుగలాం రాకేన్దుబిమ్బాననామ్ |
వేదాన్తాగమవేద్యచిన్త్యచరితాం విద్వజ్జనైరావృతాం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౫ ||

మాకన్దద్రుమమూలదేశమహితే మాణిక్యసింహాసనే
దివ్యాం దీపితహేమకాన్తినివహాం వస్త్రావృతాం తాం శుభామ్ |
దివ్యాకల్పితదివ్యదేహభరితాం దృష్టిప్రమోదార్పితాం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౬ ||

ఆధారాదిసమస్తచక్రనిలయామాద్యన్తశూన్యాముమాం
ఆకాశాదిసమస్తభూతనివహాకారామశేషాత్మికామ్ |
యొగీన్ద్రైరపి యొగినీశతగణైరారాధితామమ్బికాం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౭ ||

హ్రీఙ్కారప్రణవాత్మికాం ప్రణమతాం శ్రీవిద్యవిద్యామయీం
ఏం క్లీం సౌం రుచి మన్త్రమూర్తినివహాకారామశేషాత్మికామ్ |
బ్రహ్మానన్దరసానుభూతిమహితాం బ్రహ్మప్రియంవాదినీం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౮ ||

సిద్ధానన్దజనస్య చిన్మయసుఖాకారాం మహాయోగినీం
మాయావిశ్వవిమోహినీం మధుమతీం ధ్యాయేత్ శుభాం బ్రాహ్మణీమ్ |
ధ్యేయాం కిన్నరసిద్ధచారణవధూ ధ్యేయాం సదా యోగిభిః
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౯ ||

కామారికామాం కమలాసనస్థాం
కామ్యప్రదాం కఙ్కణచూడహస్తాం  |
కాఞ్చీనివాసాం కనకప్రభాసాం
కామాక్షిదెవీం కలయామి చిత్తే || ౧౦ || 

       

HYMNS TO SRIMATA – SRI MUKAMBIKA STOTRAM

      श्री
मूकाम्बिका स्तोत्रम्
मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलाम्
ज्वालाजालजितेन्दुकान्ति लहरीं
आनन्दसन्दायिनीम् ।
हेलालालितनीलकुन्तलधरां नीलोत्पलाभांशुकाम्
कोल्लूराद्रिनिवासिनीं भगवतीं
ध्यायामि मूकाम्बिकाम् ॥ १ ॥
बालादित्य निभाननां त्रिनयनां
बालेन्दुनाभूषितां
नीलाकारसुकेशिनीं सुललितां
नित्यान्नदानप्रदाम् ।
शंखंचक्रगदाऽभयम् च दधतीं सारस्वतार्थप्रदाम्
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥ २ ॥
मध्यान्हार्कसहस्रकोटिसदृशां
मायान्धकारस्थितां
मायाजालविराजितां मदकरीं मारेण
संसेविताम् ।
शूलंपाशकपालपुस्तकधरां शुद्धार्थविज्ञानदाम्
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥ ३ ॥
सन्ध्यारागसमाननां त्रिनयनां
सन्मानसैः पूजितां
चक्राक्षाभयकम्बुशोभितकराम्
प्रालम्बवेणीयुताम् ।
ईशत्फुल्लसुकेतकीवरदलैरभ्यर्चितां
तां शिवां
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥ ४ ॥
चन्द्रादित्यसमानकुन्डलधरां
चन्द्रार्ककोटिप्रभां
चन्द्रार्काग्निविलोचनां शशिमुखीं
इन्द्रादिसंसेविताम् ।
भक्ताभीष्टवरप्रदां त्रिनयनां
चिन्ताकुलध्वंसिनीं
मन्त्रारादि वने स्थितां मणिमयीं
ध्यायामि मूकाम्बिकाम् ॥ ५ ॥
कल्याणीं कमलेक्षणां वरनिधिं
वन्दारुचिन्तामणिं
कल्याणाचलसंस्थितां घनकृपां
मायां महावैष्णवीम् ।
कल्यां कंबुसुदर्शनाऽभयकरां
शम्भुप्रियां कामदां
कल्याणीं त्रिपुरां शिवेन सहितां
ध्यायामि मूकाम्बिकाम् ॥ ६ ॥
कालाम्भोधरकुन्डलाञ्चितमुखां
कर्पूरवीटीयुतां
कर्णालम्बितहेमकुन्डलधरां माणिक्यकाञ्चीधराम्
कैवल्यैकपरायणां कलमुखीं पद्मासने
संस्थितां
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥७॥
नानाकाञ्चिविचित्रवस्त्रसहितां
नानाविधैर्भूषितां
नानापुष्पसुगन्धमाल्यसहितां
नानाजनासेविताम् ।
नानावेदपुराणशास्त्रविनुतां
नानाकलिद्रप्रथां
नानारूपधरां महेशमहिषीं ध्यायामि
मूकाम्बिकाम् ॥ ८ ॥
राकातारकनायकोज्वलमुखीं श्रीकामकाम्यप्रदां
शोकारण्यधनञ्जयप्रतिनिभां कोपाटवीचन्द्रिकाम्
श्रीकान्तादिसुरार्चितां स्त्रियमिमां
लोकावलीनाशिनीं
लोकानन्दकरीं नमामि शिरसा ध्यायामि
मूकाम्बिकाम् ॥ ९ ॥
काञ्चीकिङ्किणिकङ्कणाञ्चितकरां
मञ्जीरहारोज्वलां
चन्चत्काञ्चनकिरीटकटिदामाश्लेषभूषोज्ज्वलाम्
किञ्चित्काञ्चनकञ्चुके मणिमये
पद्मासने संस्थितां
पञ्चाद्यञ्चितसञ्चरीं भगवतीं
ध्यायामि मूकाम्बिकाम् ॥ १० ॥
सौवर्णाम्बुजमध्यकाञ्चिनयनां
सौदामिनीसन्निभां
शंखंचक्रवराभयानि दधतीं इन्दोः
कलां बिभ्रतीम् ।
ग्रैवेयासक्तहारकुन्डलधरां
आखन्डलादिस्तुतां
मायां विन्ध्यनिवासिनीं भगवतीं
ध्यायामि मूकाम्बिकाम् ॥ ११ ॥
श्रीमन्विभवेन सुरैर्मुनिगणैरप्सरोपास्य
सेव्यां
मन्त्रारादिसमस्तदेववनितैः
संशोभमानां शिवाम् ।
सौवर्णाम्बुजधारिणीं त्रिनयनां
मोहादि कामेश्वरीं
मूकाम्बां सकलेशसिद्धिवरदां
वन्दे परं देवताम् ॥ १२ ॥

HYMNS TO SRIMATA – SRI BHUVANESWARI PANCHARATNA STUTI

श्रीभुवनेश्वरीपञ्चरत्नस्तुतिः
नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।
कल्याण्यै कामदायै च वृत्त्यै सिध्यै नमो नमः ॥ १ ॥
सच्चिदानन्दरूपिण्यै संसारारण्यै नमो नमः ।
पञ्चकृत्यै विधात्र्यै च भुवनेश्वर्यै नमो नमः ॥ २ ॥
विद्या त्वमेव ननु बुद्धिमतां नराणां ।
शक्तिस्त्वमेव किल शक्तिमतां सदैव ।
त्वं कीर्ति कान्ति कमलामल तुष्टिरूपा
मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥ ३ ॥
त्राता त्वमेव मम मोहमयात् भवाब्धेः
त्वामम्बिके सततमेव महार्तिदे च ।
रागादिभिर्विरचिते विततेऽखिलान्ते 
मामेव पाहि बहुदुःखहरे च काले ॥ ४ ॥
नमो देवि महाविद्ये नमामि चरणौ तव
सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ।

  

              ***

HYMNS TO SRIMATA – SHRI AMBA PANCHARATNAM

२९. श्री अम्बापञ्चरत्नम्
अम्बा शंबरवैरितातभगिनी श्रीचन्द्रबिम्बानना
बिम्बोष्ठी स्मितभाषिणी शुभकरी कादम्बवाट्याश्रिता ।
ह्रीङ्काराक्षरमन्त्रमध्यसुभगा  श्रोणी नितम्बाङ्किता
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ १ ॥
कल्याणी कमनीयसुन्दरवपुः कात्यायनी कालिका
कालश्यामलमॆचकद्युतिमती गायत्रिपञ्चाक्षरी ।
कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ २ ॥
काञ्चीकङ्कणहारकुण्डलवती कोटी किरीटान्विता
कन्दर्पद्युतिकोटि  कोटि सदना पीयूषकुम्भस्तना ।
कौसुम्भारुणकाञ्चनाम्बरवृता कैलासवासप्रिया
मामम्बापुरवासिनी भगवती  हेरम्बमाताऽवतु ॥ ३ ॥
या सा शुम्भनिशुम्भदैत्यशमनी या रक्तबीजाशनी
या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्यासनी ।
या देवी मधुकैटभासुररिपुः या माहिषध्वंसिनी
मामम्बापुरवासिनी भगवती हे रम्बमाताऽवतु ॥ ४ ॥
श्रीविद्या परदॆवताऽऽदिजननी दुर्गा जया चण्डिका
बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी ।
श्रीराज्ञी शिवदूतिका श्रुतिनुता शृङ्गारचूडामणिः
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ ५ ॥
 
अम्बा पञ्चकमद्भुतं पठति चेत् यो वा प्रभातेऽनिशं
दिव्यैश्वर्यशतायुरुत्तममिदं विद्यां श्रियं शाश्वतम् ।
लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुन्दरीं भामिनीं
अन्तॆ स्वर्गफलं लभेत् स विबुधैः संस्तूयमानॊ नरः ॥ ६ ॥

                 ***

Click  here to get to  the Master Index from where you can  access  more than 600 posts

HYMNS TO SRIMATA – DURGA KAVACHAM

श्रीदुर्गाकवचम्
 
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १ ॥
उमा देवी शिरः पातु ललाटं शूलधारिणी ।
चक्षुषी खेचरी पातु वदनं सर्वधारिणी ॥ २ ॥
जिह्वां च चण्डिका देवी  ग्रीवां सौभद्रिका तथा ।
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ॥ ३ ॥
हृदयं ललिता देवी उदरं सिंहवाहिनी ।
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥ ४ ॥
महाबाला च जङ्घे द्वे पादौ भूतलवासिनी
एवं स्थिताऽसि देवि त्वं त्रैलोक्यरक्षणात्मिके ।
रक्ष मां सर्वगात्रेषु दुर्गे दॆवि नमोऽस्तु ते ॥ ५ ॥

           
               ***

Click  here to get to  the Master Index from where you can  access  more than 600 posts

HYMNS TO SRIMATA – GNANAPRASOONAMBIKA STOTRAM

ज्ञानप्रसूनाम्बिकास्तोत्रम्
माणिक्यान्ञ्चितभूषणां मणिरवां माहेन्द्रनीलोज्ज्वलां
मन्दारद्रुममाल्यभूषितकचां मत्तेभकुम्भस्तनीम् ।
मौलिस्तोमनुतां मरालगमनां माध्वीरसानन्दिनीं
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १ ॥
श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां
राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् ।
रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २ ॥
कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं
कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् ।
कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३ ॥
भावातीत मनःप्रभावभरितां ब्रह्माण्डभाण्डोदरीं
बालां बालकुरङ्गनेत्रयुगलां भानुप्रभाभासिताम् ।
भास्वत्क्षेत्ररुचाभिरामनिलयां भव्यां भवानीं शिवां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ४ ॥
वीणागानविनोदिनीं विजयिनीं वेतण्डकुम्भस्तनीं
विद्वद्वन्दितपादपद्मयुगलां विद्याप्रदां शंकरीम् ।
विद्वेषिण्यरिभञ्जिनीं स्तुतिभवां वेदान्तवेद्यां शिवां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ५ ॥
नानाभूषितभूषणादिविमलां लावण्यपाथोनिधिं
काञ्चीचंचलघाटिका कलरवां कञ्जातपत्रेक्षणाम् ।
कर्पूरागरुकुङ्कुमाङ्कितकुचां कैलासनाथप्रियां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ६ ॥
मन्जीराञ्चितपादपद्मयुगलां माणिक्यभूषान्वितां
मन्दारद्रुममञ्जरीमधुझरी माधुर्यखेलत्गिराम् ।
मातङ्गीं मदिरालसां करशुकां नीलालकालंकृतां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ७ ॥
कर्णालम्बितहेमकुण्डलयुगां कादम्बवेणीमुमां
अम्भॊजासनवासवादिविनुतां अर्द्धेन्दुभूषोज्ज्वलाम् ।
कस्तूरीतिलकाभिरामनिटिलां गानप्रियां श्यामलां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ८ ॥
कौमारीं नवपल्लवाङ्घ्रियुगलां कर्पूरभासोज्ज्वलां
गंगावर्तसमाननाभिकुहरां गांगेयभूषान्विताम् ।
चन्द्रार्कानलकोटिकोटिसदृशां चन्द्रार्कबिम्बाननां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ९ ॥
बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां
नीलाकारसुकेशिनीं विलसितां नित्यान्नदानप्रदाम् ।
शङ्खं चक्रवराभयं च दधतीं सारस्वतार्थप्रदां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १० ॥

         

                  ***

HYMNS TO SRIMATA – SHITALASHTAKAM

 शीतलाष्टकम्
         (स्कान्दपुराणान्तर्गतम्)
वन्देऽहं शीतलां देवीं रासभस्थां दिगंबराम् ।
मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ १ ॥
वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् ।
यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥
शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ।
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥
यस्त्वामुदकमध्येतु ध्यात्वा संपूजयेन्नरः ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४ ॥
शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च ।
प्रणष्टचक्षुषः पुंसः त्वामाहुर्जीवनौषधम् ॥ ५ ॥
शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान् ।
विस्फोटकविदीर्णानां त्वमेकामृतवर्षिणी ॥ ६ ॥
गलगण्डग्रहा रोगाः येचान्ये दारुणा नृणाम् ।
त्वदनुध्यानमात्रेण शीतले यान्ति संक्षयम् ॥ ७ ॥
न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते ।
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥
मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् ।
यस्त्वां संचिन्तयेत् देवि तस्य मृत्युर्न जायते ॥ ९ ॥
अष्टकं शीतला देव्याः यो नरः प्रपठेत् सदा ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १० ॥
श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः ।
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११ ॥
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।
शीतले त्वं जगद्धात्री शीतलायै नमोनमः ॥ १२॥
रासभो गर्दभश्चैव खरो वैशाखनन्दनः ।
शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥ १३ ॥
एतानि खरनामानि शीतलाग्रे तु यः पठेत् ।
तस्य गेहे शिशूनां च शीतला रुङ् न जायते ॥ १४ ॥
               
शीतलाष्टकमेवेदं न देयं यस्य कस्यचित् ।
दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५ ॥

             
                ***

HYMNS TO SRIMATA – APADUDHARAKA DURGA STOTRAM

आपदुद्धारकदुर्गास्तोत्रम्
    (श्री सिद्धेश्वरीतन्त्रान्तर्गतम्)
नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्व्यापिके विश्वरूपे ।
नमस्ते जगद्वन्द्यपादारविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ १ ॥
नमस्ते जगत्‌चिन्त्यमानस्वरूपे
नमस्ते महायोगिनि ज्ञानरूपे ।
नमस्ते नमस्ते सदानन्दरूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ २ ॥
अनाथस्य दीनस्य तृष्णातुरस्य
भयार्तस्य भीतस्य बद्धस्य जन्तोः ।
त्वमेका गतिर्द्देवि निस्तारकर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ३ ॥
अरण्ये रणे दारुणे शत्रुमध्ये-
ऽनले सागरे प्रान्तरे राजगेहे ।
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ४ ॥
अपारे महादुस्तरेऽत्यन्तघोरे
विपत्सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्देवि निस्तारहेतुः
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ५ ॥
नमश्चण्डिके चण्डदुर्द्दण्डलीला-
समुत्खण्डिताखण्डिताशेषशत्रो ।
त्वमेका गतिर्देवि निस्तारबीजं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ६ ॥
त्वमेवाघभावादृता सत्यवादि-
न्यजाता जितक्रोधनात्क्रोधनिष्ठा ।
इडा पिङ्गला त्वं सुषुम्ना च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ७ ॥
नमो देवि दुर्गे शिवे भीमनादे
सरस्वत्यरुन्धत्यमोघस्वरूपे ।
विभूतिः शची कालरात्रिः सती त्वं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ८ ॥
शरणमसि सुराणां सिद्धविद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ ९ ॥
सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान् सदा ।
स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम्
पठनादस्य देवेशि किं न सिध्यति भूतले ॥ १० ॥