SRI KRISHNA SAHASRANAMA STOTRA -I

 श्रीकृष्णसहस्रनामस्तोत्रम्
ध्यान श्लोकाः
केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं
केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् |
केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं
ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत्॥१॥
क्षीराब्धौ कृतसंस्तवः सुरगणैर्ब्रह्मादिभिः पण्डितैः
प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले।
कंसध्वंसकृते जगाम मथुरां सरामोऽवसद्वारकां
गोपालोऽखिलगोपिकाजनसखः पायादपायत्स नः॥२॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरं।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनरतं दिव्याङ्गभूषं भजे॥३॥
श्री कृष्णसहस्रनामस्तोत्रम्
कृष्णः श्रीवल्लभः शाङ्‌र्गी विष्वक्सेनः स्वसिद्धिदः।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः॥१॥
भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः।
देवदेवो दयासिन्धुर्देवदेवशिखामणिः॥२॥
सुखभावः सुखाधारो मुकुन्दो मुदिताशयः।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान्॥३॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः॥४॥
वसुधायासहरणो नारदप्रेरणोन्मुखः।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः॥५॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान्॥६॥
शूरवंशैकधीश्शौरिः कंसशङ्काविषादकृत्।
वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः॥७॥
वसुदेवसुतश्श्रीमान् देवकीनन्दनो हरिः।
आश्चर्यबालश्श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः॥८॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसंभवः।
प्राजापत्यर्क्षसंभूतो निशीथसमयोदितः॥९॥
शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः॥१०॥
पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः॥११॥
कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः॥१२॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः॥१३॥
महर्षिमानसोल्लासो महीमंगलदायकः।
सन्तोषितसुरव्रातः साधुचित्तप्रसादकः॥१४॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः।
पितृपाणिपरिष्कारो मोहितागाररक्षकः॥१५॥
स्वशक्त्युद्घाटिताशेषकपाटः पितृवाहकः।
शेषोरगफणच्छत्रश्शेषोक्ताख्यासहस्रकः॥१६॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः।
कृतात्मविद्याविन्यासो योगमायाग्रसंभवः॥१७॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः॥१८॥
सुजातजातकर्मश्रीर्गोपीभद्रोक्तिनिर्वृतः।
अलिकनिद्रोपगमः पूतनास्तनपीडनः॥१९॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः॥२०॥
नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः।
बालः पर्यङ्कनिद्रालुः मुखार्पितपदांगुलिः॥२१॥
अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः।
लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः॥२२॥
द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः॥२३॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः॥२४॥
प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः।
व्यालंबिचूलिकारत्नो घोषगोपप्रहर्षणः॥२५॥
स्वमुखप्रतिबिंबार्थी ग्रीवाव्याघ्रनखोज्ज्वलः।
पङ्कानुलेपरुचिरो मांसलोरुकटीतटः॥२६॥
घृष्टजानुकरद्वन्द्वः प्रतिबिंबानुकारकृत्।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः॥२७॥
धात्रीकरसमालंबी प्रस्खलच्चित्रचंक्रमः।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः॥२८॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः॥२९॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः।
नवनीतमहाचोरो दारकाहारदायकः॥३०॥
पीठोलूखलसोपानः क्षीरभाण्डविभेदनः।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत्॥३१॥
भूषारत्नप्रकाशाढ्यो गोप्युपालंभभर्त्सितः।
परागधूसराकारो मृद्भक्षणकृतेक्षणः॥३२॥
बालोक्तमृत्कथारंभो मित्रान्तर्गूढविग्रहः।
कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः॥३३॥
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः॥३४॥
सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः॥३५॥
मृषाकोपप्रकंपोष्ठो गोष्ठांगणविलोकनः।
दधिमन्थघटभेत्ता किङ्किणीक्वाणसूचितः॥३६॥
हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः॥३७॥
दामाकल्पश्चलांपांगो गाढोलूखलबन्धनः।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित्॥३८॥
नारदोक्तिपरामर्शी यमलार्ज्जुनभञ्जनः।
धनदात्मजसंघृष्टो नन्दमोचितबन्धनः॥३९॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः॥४०॥
प्रस्थानशकटारूढो वृन्दावनकृतालयः।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः॥४१॥
क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः।
वृषवत्सानुकरणो वृषध्वानविडंबनः॥४२॥
नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः।
उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत्॥४३॥
भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः।
बली बकासुरग्राही बकतालुप्रदाहकः॥४४॥
भीतगोपार्भकाहूतो बकचञ्चुविदारणः।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः॥४५॥
बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः।
क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽत्भुतः॥४६॥
कन्दुकक्रीडनो लुप्तनन्दादिभवभेदनः।
सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत्॥४७॥
गुञ्जाप्रालंबनच्छन्नः पिञ्च्छैरलकवेषकृत्।
वन्याशनप्रियश्शृंगरवाकारितवत्सकः॥४८॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः।
मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः॥४९॥
अन्योन्यशासनः क्रीडापटुः परमकैतवः।
प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः॥५०॥
अघदानवसंहर्ता व्रजविघ्नविनाशनः।
व्रजसञ्जीवनश्श्रेयोनिधिर्दानवमुक्तिदः॥५१॥
कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः॥५२॥
भुजसन्ध्यन्तरन्यस्तशृंगवेत्रश्शुचिस्मितः।
वामपाणिस्थदध्यन्नकबलः कलभाषणः॥५३॥
अंगुल्यन्तरविन्यस्तफलः परमपावनः।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा॥५४॥
अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः।
गोवत्सवत्सपान्वेषी विराट्पुरुषविग्रहः॥५५॥
स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक्।
यथावत्सक्रियारूपो यथास्थाननिवेशनः॥५६॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी।
चिराद्बलोहितो दान्तो ब्रह्मविज्ञातवैभवः॥५७॥
विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः।
ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः॥५८॥
ब्रह्मब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः।
निरुक्तं व्याकृतिर्व्यक्तो निरालंबनभावनः॥५९॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक्।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान्॥६०॥
            
व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः।
छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः॥६१॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः।
सकलावरणोपेतस्सर्वदेवो महेश्वरः॥६२॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः।
कृष्णयादवगोपालो गोपालोकनहर्षितः॥६३॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः।
ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः॥६४॥
बलभद्रैकहृदयो नामाकारितगोकुलः।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान्॥६५॥
वृक्षच्छायाहताशान्तिर्गोपोत्संगोपबर्हणः।
गोपसंवाहितपदो गोपव्यजनवीजितः॥६६॥
गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः।
सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः॥६७॥
तालीवनकृतक्रीडो बलपातितधेनुकः।
गोपीसौभाग्यसंभाव्यो गोधूलिच्छुरितालकः॥६८॥
गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः।
प्रलंबबाहुरुत्फुल्लपुण्डरीकावतंसकः॥६९॥
विलासललितस्मेरगर्भलीलावलोकनः।
स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक्॥७०॥
वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः।
यमुनातटसञ्चारी विषार्तव्रजहर्षदः॥७१॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः।
कालियाहिफणारंगनटः कालियमर्दनः॥७२॥
नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत्।
अविष्वक्तदृगात्मेशः स्वदृगात्मस्तुतिप्रियः॥७३॥
सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः॥७४॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः।
स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः॥७५॥
अभयो विश्वतः चक्षुः स्तुतोत्तमगुणः प्रभुः।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान्॥७६॥
नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः।
बलभद्रसुखालापो गोपालिंगननिर्वृतः॥७७॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः।
नयनाच्छादनक्रीडालंपटो नृपचेष्टितः॥७८॥
काकपक्षधरस्सौम्यो बलवाहककेलिमान्।
बलघातितदुर्धर्षप्रलंबो बलवत्सलः॥७९॥
मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान्।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः॥८०॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः।
नटवेषधरः पद्ममालांगो गोपिकावृतः॥८१॥
गोपीमनोहरापांगो वेणुवादनतत्परः।
विन्यस्तवदनांभोजश्चारुशब्दकृताननः॥८२॥
बिंबाधरार्पितोदारवेणुर्विश्वविमोहनः।
व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः॥८३॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः।
गीतस्रुतिसरित्पूरो नादनर्तितबर्हिणः॥८४॥
रागपल्लवितस्थाणुर्गीतानमितपादपः।
विस्मारिततृणग्रासमृगो मृगविलोभितः॥८५॥
व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः।
गाढोदीरितगोवृन्दप्रेमोत्कर्णितकर्णकः॥८६॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः।
शाखोत्कर्णशकुन्तौघछत्रायितवलाहकः॥८७॥
प्रसन्नः परमानन्दश्चित्रायितचराचरः।
गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः॥८८॥
गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापहृत्।
स्कन्धारोपितगोपस्त्रीवासाः कुन्दनिभस्मितः॥८९॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः॥९०॥
गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः।
शान्तवासस्फुरद्गोपीकृताञ्जलीरघापहः॥९१॥
गोपीकेलीविलासार्थी गोपीसंपूर्णकामदः।
गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली॥९२॥
वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाजिता।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः॥९३॥
मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः।
द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः॥९४॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित्॥९५॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः।
शक्रामर्षकरः शक्रवृष्टिप्रशमनोन्मुखः॥९६॥
गोवर्धनधरो गोपगोवृन्दत्राणतत्परः।
गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलः॥९७॥
सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः॥९८॥
स्वस्थानस्थापितगिरिर्गोपदध्यक्षतार्चितः।
सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः॥९९॥
कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः।
धराङ्घ्रीरोषधीरोमा धर्मगोप्ता मनोमयः॥१००॥

                       

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.