SRI VENKATESHA ASHTOTHARA SATANAMA STOTRAM

श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्
ओंकारपरमार्थश्च  नरनारायणात्मकः
मोक्षलक्ष्मीप्राणकान्तश्च वेङ्कटाचलनायकः॥१-४॥
करुणापूर्णहृदयः टेङ्कारजपसौख्यदः
शास्त्रप्रमाणगम्यश्च यमाद्यष्टांगगोचरः ॥५-८॥
भक्तलोकैकवरदः वरेण्यो भयनाशनः
यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः॥९-१३॥
रामावताररंगेशः णाकारजपसुप्रियः
यज्ञेशो गतिदाता च जगतीवल्लभो वरः॥१४-१९॥
रक्षस्सन्दोहसंहर्ता वर्चस्वी रघुपुङ्गवः
दानधर्मपरो याजी घनश्यामलविग्रहः॥२०-२५॥
हरादिसर्वदेवेड्यः रामो यदुकुलाग्रणी
श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः॥२६-३२॥
त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः
सर्वेशो कमलाकान्तः लक्ष्मीसंलापसम्मुखः॥३३-३९॥
चतुर्मुखप्रतिष्ठाता राजराजवरप्रदः
चतुर्वेदशिरोरत्नो रमणो नित्यवैभवः ॥४०-४४॥
दासवर्गपरित्राता नारदादिमुनिस्तुतः
यादवाचलवासी च खिद्यत्भक्तार्तिभञ्जनः ॥४५-४८॥
लक्ष्मीप्रसादको विष्णुः देवेशो रम्यविग्रहः
माधवो लोकनाथश्च लालिताखिलसेवकः ॥४९-५५॥
यक्षगन्धर्ववरदः कुमारो मातृकार्चितः
रटद्बालकपोषी च शेषशैलकृतस्थलः ॥५६-६०॥
षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः
तिर्यग्जन्त्वर्चितांघ्रिश्च नेत्रानन्दकरोत्सवः ॥६१-६४॥
द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः
शत्रुकृत्यादिभीतिघ्नो भुजंगशयनप्रियः॥६५-६८॥
जाग्रद्रहस्यावासश्च शिष्टानांपरिपालकः
वरेण्य: पूर्णबोधश्च जन्मसंसारभेषजः ॥६९-७४॥
कार्तिकेयवपुर्धारी यतिशेखरभावितः
नरकादिभयध्वंसी रथोत्सवकलाधरः ॥७५-७८॥
लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान्
शास्त्रश्रुतानन्तलीलश्च यमशिक्षानिबर्हणः॥७९-८२॥
मानसंरक्षणपरः इरिणाङ्कुरधान्यदः
नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः॥८३-८६॥
हिरण्यदानसंग्राही मोहजालनिकृन्तनः
दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः॥८७-९०॥
यजुर्वेदशिखागम्यः वेङ्कटो दक्षिणास्थितः
सारपुष्करणीतीरो रात्रौदेवगणार्चितः॥९१-९५॥
यत्नवत्फलसंधाता श्रींजपाद्धनवृद्धिकृत्
क्लींकारजापिकाम्यार्थप्रदो सदयान्तरः॥९६-९९॥
स्वसर्वसिद्धिसंधाता नमस्कर्तुरभीष्टदः
मोहिताखिललोकश्च नानारूपव्यवस्थितः॥१००-१०३॥
राजीवलोचनो यज्ञवराहो गणवेङ्कटः
तेजोराशीक्षणः स्वामी हार्दाविद्यानिवारणः॥१०४-१०८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.